Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

nārada uvāca |
kṣiptebhyastatra bījebhyo vanaspatyastrayo'bhavan |
dhātrī ca mālatī caiva tulasī ca nṛpottama || 1 ||
[Analyze grammar]

dhātryudbhavā smṛtā dhātrī mābhavā mālatī smṛtā |
gaurībhavā ca tulasī tamaḥsattvarajoguṇāḥ || 2 ||
[Analyze grammar]

strīrūpiṇyau vanaspatyau dṛṣṭvā viṣṇustadā nṛpa |
uttasthau saṃbhramādvṛṃdā rūpātiśayavibhramaḥ || 3 ||
[Analyze grammar]

dṛṣṭvā ca yācate mohātkāmāsaktena cetasā |
taṃ cā'pi tulasīdhātryau rāgeṇaiva vyalokatām || 4 ||
[Analyze grammar]

yacca lakṣmyā purā bījamīrṣyayaiva samarpitam |
tasmāttadudbhavā nārī tasminnīrṣyāparā'bhavat || 5 ||
[Analyze grammar]

ataḥ sā barbarītyākhyāmavāpā'dha vigarhitām |
dhātrītulasyau tadrāgāttasya prītiprade sadā || 6 ||
[Analyze grammar]

tato vismṛtaduḥkho'sau viṣṇustābhyāṃ sahaiva tu |
vaikuṇṭhamagamaddhṛṣṭaḥ sarvadeva namaskṛtaḥ || 7 ||
[Analyze grammar]

kārtikodyāpane viṣṇostasmātpūjā vidhīyate |
tulasīmūladeśe'sya prītidā sā yataḥ smṛtā || 8 ||
[Analyze grammar]

tulasīkānanaṃ rājangṛhe yasyā'vatiṣṭhate |
tadgṛhaṃ tīrtharūpaṃ tu nā'yāṃti yamakiṃkarāḥ || 9 ||
[Analyze grammar]

sarvapāpaharaṃ nityaṃ kāmadaṃ tulasīvanam |
ropayaṃti narāḥ śreṣṭhāste na paśyaṃti bhāskarim || 10 ||
[Analyze grammar]

darśanaṃ narmadāyāstu gaṃgāsnānaṃ tathaiva ca |
tulasīvanasaṃsargaḥ samameva trayaṃ smṛtam || 11 ||
[Analyze grammar]

ropaṇātpālanātsekāddarśanātsparśanānnṛṇām |
tulasī dahate pāpaṃ vāṅmanaḥkāyasaṃcitam || 12 ||
[Analyze grammar]

tulasīmaṃjarībhiryaḥ kuryāddhariharā'rcanam |
na sa garbhagṛhaṃ yāti muktibhāgī na saṃśayaḥ || 13 ||
[Analyze grammar]

puṣkarādyāni tīrthāni gaṃgādyāḥ saritastathā |
vāsudevādayo devāstiṣṭhaṃti tulasīdale || 14 ||
[Analyze grammar]

tulasīmaṃjarīyukto yastu prāṇānvimuṃcati |
yamo'pi nekṣituṃ śakto yuktaṃ pāpaśatairapi || 15 ||
[Analyze grammar]

viṣṇoḥ sāyujyamāpnoti satyaṃ satyaṃ nṛpottama |
tulasīkāṣṭhajaṃ yastu caṃdanaṃ dhārayennaraḥ || 16 ||
[Analyze grammar]

taddehaṃ na spṛśetpāpaṃ kriyamāṇamapīha yat |
tulasīvipinacchāyā yatrayatra bhavennṛpa || 17 ||
[Analyze grammar]

tatra śrāddhaṃ prakartavyaṃ pitṝṇāṃ dattamakṣayam |
dhātrīphalavimiśraiśca tulasīpatramiśritaiḥ || 18 ||
[Analyze grammar]

jalaiḥ snāti narastasya gaṃgāsnānaphalaṃ smṛtam |
devārcanaṃ naraḥ kuryāddhātrīpatraiḥ phalaistathā || 19 ||
[Analyze grammar]

suvarṇamaṇimuktaughairarcanasyāpnuyātphalam |
tīrthāni munayo devā yajñāḥ sarve'pi kārtike || 20 ||
[Analyze grammar]

nityaṃ dhātrīṃ samāśritya tiṣṭhaṃtyarke tulāsthite |
dvādaśyāṃ tulasīpatraṃ dhātrīpatraṃ tu kārtike || 21 ||
[Analyze grammar]

lunāti sa naro gacchennirayānatigarhitān |
dhātrītulasyormāhātmyamapi devaścaturmukhaḥ |
na samartho bhavedvaktuṃ yathā devasya śārṅgiṇaḥ || 22 ||
[Analyze grammar]

dhātrītulasyudbhavakāraṇaṃ yaḥ śṛṇoti yaḥ śrāvayate ca bhaktyā |
vidhūtapāpmā saha pūrvajaiḥ svaiḥ svargaṃ vrajatyagryavimānasaṃsthaiḥ || 23 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe kārtikamāsamāhātmye dhātrītulasyutpattivarṇanaṃnāma trayoviṃśo'dhyāyaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 23

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: