Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

nārada uvāca |
tato jalaṃdharo dṛṣṭvā rudramadbhutavikramam |
cakāra māyayā gaurīṃ tryaṃbakaṃ mohayanniva || 1 ||
[Analyze grammar]

rathopari ca tāṃ baddhāṃ rudantīṃ pārvatīṃ śivaḥ |
niśuṃbhapramukhādyaiśca vadhyamānāṃ dadarśa saḥ || 2 ||
[Analyze grammar]

gaurīṃ tathāvidhāṃ dṛṣṭvā śivo'pyudvignamānasaḥ |
avāṅmukhaḥ sthitastūṣṇīṃ vismṛtya svaparākramam || 3 ||
[Analyze grammar]

tato jalaṃdharo vegāttribhirvivyādha sāyakaiḥ |
āpuṃkhamagraistaṃ rudraṃ śirasyurasi codare || 4 ||
[Analyze grammar]

tato jajñe sa tāṃ māyāṃ viṣṇunā ca prabodhitaḥ |
raudrarūpadharo jāto jvālāmālā'tibhīṣaṇaḥ || 5 ||
[Analyze grammar]

tasyā'tīva mahāraudraṃ rūpaṃ dṛṣṭvā mahāsurāḥ |
na śekuḥ saṃmukhe sthātuṃ bhejire te diśo daśa || 6 ||
[Analyze grammar]

tataḥ śāpaṃ dadau rudrastayoḥ śuṃbhaniśuṃbhayoḥ |
mama yuddhādapakrāṃtau gauryā badhyau bhaviṣyathaḥ || 7 ||
[Analyze grammar]

punarjalaṃdharo vegādvavarṣa niśitaiḥ śaraiḥ |
bāṇāṃdhakāraiḥ saṃchannaṃ tadā bhūmitalaṃ mahat || 8 ||
[Analyze grammar]

yāvadrudraśca ciccheda tasya bāṇagaṇaṃ javāt |
tāvatsa parigheṇā'śu jaghāna vṛṣabhaṃ balī || 9 ||
[Analyze grammar]

vṛṣastena prahāreṇa parāvṛtto raṇāṃgaṇāt |
rudreṇā'kṛṣyamāṇo'pi na tasthau raṇabhūmiṣu || 10 ||
[Analyze grammar]

tataḥ paramasaṃkuddho rudro raudravapurdharaḥ |
cakraṃ sudarśanaṃ vegāccikṣepā'dityavarcasam || 11 ||
[Analyze grammar]

pradahadrodasī vegātpapāta vasudhātale |
jahāra tacchiraḥ kāyānmahadāyatalocanam || 12 ||
[Analyze grammar]

rathātkāyaḥ papātā'sya nādayanvasudhātalam |
tejaśca nirgataṃ dehāttadrudre layamāgamat || 13 ||
[Analyze grammar]

vṛndādehodbhavaṃ tejastadgauryāṃ vilayaṃ gatam |
atha brahmādayo devā harṣādutphullalocanāḥ || 14 ||
[Analyze grammar]

praṇamya śirasā rudraṃ śaśaṃsurviṣṇuceṣṭitam |
devā ūcuḥ |
mahādeva tvayā devā rakṣitāḥ śatrujādbhayāt || 15 ||
[Analyze grammar]

kiṃcidanyatsamudbhūtaṃ tatra kiṃ karavāmahe |
vṛndālāvaṇyasaṃbhrāṃto viṣṇustiṣṭhati mohitaḥ || 16 ||
[Analyze grammar]

īśvara uvāca |
gacchadhvaṃ śaraṇaṃ devā viṣṇormohāpanuttaye |
śaraṇyāṃ mohinīṃ māyāṃ sā vaḥ kāryaṃ kariṣyati || 17 ||
[Analyze grammar]

nārada uvāca |
ityuktvāṃtardadhe devaḥ sarvabhūtagaṇaistadā |
devāśca tuṣṭuvurmūlaprakṛtiṃ bhaktavatsalām || 18 ||
[Analyze grammar]

devā ūcuḥ |
yadudbhavāḥ sattvarajastamoguṇāḥ sargasthitidhvaṃsanidānakāriṇaḥ |
yadicchayā viśvamidaṃ bhavā'bhavau tanoti mūlaprakṛtiṃ natāḥ sma tām || 19 ||
[Analyze grammar]

yā hi trayoviṃśatibhedaśabditā jagatyaśeṣe samadhiṣṭhitā parā |
yadrūpakarmāṇi jaḍāstrayo'pi devā na vidyuḥ prakṛtiṃ natāḥ sma tām || 20 ||
[Analyze grammar]

yadbhaktiyuktāḥ puruṣāstu nityaṃ dāridryabhīmohaparābhavādīn |
na prāpnuvaṃtyeva hi bhaktavatsalāṃ sadaiva mūlaprakṛtiṃ natāḥ sma tām || 21 ||
[Analyze grammar]

nārada uvāca |
stotrametattrisaṃdhyaṃ yaḥ paṭhedekāgramānasaḥ |
dāridyamohaduḥkhāni na kadācitspṛśaṃti tam || 22 ||
[Analyze grammar]

itthaṃ stuvaṃtaste devāstejomaṇḍalamāsthitam |
dadṛśurgaganaṃ tatra jvālāvyāptadigaṃtaram || 23 ||
[Analyze grammar]

tanmadhyādbhāratīṃ sarve śuśruvurvyomacāriṇīm |
śaktiruvāca |
ahameva tridhā bhinnā tiṣṭhāmi trividhairguṇaiḥ || 24 ||
[Analyze grammar]

gaurī lakṣmī svarā ceti rajaḥsattvatamoguṇaiḥ |
tatra gacchata tāḥ kāryaṃ vidhāsyati ca vaḥ surāḥ || 25 ||
[Analyze grammar]

nārada uvāca |
śṛṇvatāmiti tāṃ vācamaṃtardhānamagānmahaḥ |
devānāṃ vismayotphullanetrāṇāṃ tattadā nṛpa || 26 ||
[Analyze grammar]

tataḥ sarve'pi te devā gatvā tadvākyanoditāḥ |
gaurīṃ lakṣmīṃ svarāṃ caiva praṇemurbhaktitatparāḥ || 27 ||
[Analyze grammar]

tatastāstānsurāndṛṣṭvā praṇatānbhaktavatsalāḥ |
bījāni pradadustebhyo vākyānyūcuśca bhūmipa || 28 ||
[Analyze grammar]

devya ūcuḥ |
imāni tatra bījāni viṣṇuryatrā'vatiṣṭhate |
nirvapadhvaṃ tataḥ kāryaṃ bhavatāṃ siddhimeṣyati || 29 ||
[Analyze grammar]

nārada uvāca |
tatastu hṛṣṭāḥ surasiddhasaṃghāḥ pragṛhya bījāni vicikṣipuste |
vṛṃdānvito bhūmitale sa yatra viṣṇuḥ sadā tiṣṭhati saukhyahīnaḥ || 30 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe kārtikamāsamāhātmye jalaṃdharamuktikathanaṃ nāma dvāviṃśo'dhyāyaḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 22

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: