Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
śriyaḥ patimathāmaṃtrya gate devarṣisattame |
harṣotphullā'nanā satyā vāsudevamathā'bravīt || 1 ||
[Analyze grammar]

satyabhāmovāca |
dhanyāsmi kṛtakṛtyā'smi saphalaṃ jīvitaṃ mama |
dānaṃ vrataṃ tapo vā'pi kiṃ nu pūrvaṃ kṛtaṃ mayā || 2 ||
[Analyze grammar]

yenā'haṃ martyajā deva tavāṃgārddhaharā'bhavam |
bhavāṃtare ca kiṃśīlā kācā'haṃ kasya kanyakā |
tavā'haṃ vallabhā jātā tadvadasva mamā'khilam || 3 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
śṛṇuṣvaikamanā kāṃte yathā tvaṃ pūrvajanmani || 4 ||
[Analyze grammar]

puṇyavrataṃ kṛtavatī tatsarvaṃ kathayāmi te |
āsītkṛtayugasyāṃte māyāpuryāṃ dvijottamaḥ || 5 ||
[Analyze grammar]

ātreyo devaśarmeti vedavedāṃgapāragaḥ |
tasyātivayasaścā'sīnnāmnā guṇavatī sutā || 6 ||
[Analyze grammar]

aputraḥ sa svaśiṣyāya caṃdranāmne dadau sutām |
tameva putravanmene sa ca taṃ pitṛvadvaśī || 7 ||
[Analyze grammar]

tau kadācidvanaṃ yātau kuśedhmāharaṇārthinau |
nihatau rakṣasā tau ca kṛtāṃtasamarūpiṇā || 8 ||
[Analyze grammar]

svasvapuṇya prabhāvena viṣṇulokaṃ gatāvubhau |
tato guṇavatī śrutvā rakṣasā nihatāvubhau || 9 ||
[Analyze grammar]

pitṛbhartṛjaduḥkhārtā kāruṇyaṃ paryadevayat |
sā gṛhopaskarā nsarvānvikrīyāśu ca karmaṃ tat || 10 ||
[Analyze grammar]

tayoścakre yathāśakti pāralaukīṃ tataḥ kriyām |
tasminneva pure cakre vāsaṃ sā mṛtajīvinī || 11 ||
[Analyze grammar]

vratadvayaṃ tayā samyagājanmamaraṇātkṛtam |
ekādaśīvrataṃ samyaksevanaṃ kārtikasya ca || 12 ||
[Analyze grammar]

itthaṃ guṇavatī samyakpratyabda vratinī hyabhūt |
kadācitsarujā sā'tha kṛśāṃgī jvarapīḍitā || 13 ||
[Analyze grammar]

snātuṃ gaṃgāṃ gatā kāṃte kathaṃcicchanakaistadā |
yāvajjalāṃtaragatā kaṃpitā śītapīḍitā || 14 ||
[Analyze grammar]

tāvatsā vihvalā'paśyadvimānaṃ yātamaṃbarāt |
atha sā tadvimānasthā vaikuṇṭhabhuvanaṃ yayau || 15 ||
[Analyze grammar]

kārtikavratapuṇyena matsānnidhyaṃ gatā'bhavat |
atha brahmādidevānāṃ yadā prārthanayā bhuvam || 16 ||
[Analyze grammar]

āgato'haṃ gaṇāḥ sarve yātāste'pi mayā saha |
ete hi yādavāḥ sarve madgaṇā eva bhāmini || 17 ||
[Analyze grammar]

pitā te devaśarmā'bhūtsatrājidabhidho hyayam |
yaścaṃdranāmā'so'krūrastvaṃ sā guṇavatī śubhā || 18 ||
[Analyze grammar]

kārtikavratapuṇyena bahu matprītidāyinī |
maddvāri yattvayā pūrvaṃ tulasīvāṭikā kṛtā || 19 ||
[Analyze grammar]

tasmādayaṃ kalpavṛkṣastavāṃgaṇagataḥ śubhe |
ājanmamaraṇātpūrvaṃ yatkṛtaṃ kārtikavratam || 20 ||
[Analyze grammar]

kadācidapi tena tvaṃ madviyogaṃ na yāsyasi |
satyovāca |
māsānāṃ tu kathaṃ nāma sa māsaḥ kārtiko varaḥ || 21 ||
[Analyze grammar]

priyaste devadeveśa kāraṇaṃ tatra kathyatām |
śrīkṛṣṇa uvāca |
sādhu pṛṣṭaṃ tvayā kāṃte śṛṇuṣvaikāgramānasā || 22 ||
[Analyze grammar]

pṛthorvainyasya saṃvādaṃ maharṣernāradasya ca |
evameva purā pṛṣṭo nāradaḥ pṛthunābravīt || 23 ||
[Analyze grammar]

nārada uvāca |
śaṃkhanāmā'bhavatpūrvamasuraḥ sāgarātmajaḥ |
indrādilokapālānāmadhikārāñjahāra ha || 24 ||
[Analyze grammar]

suvarṇādriguhādurgasaṃsthitāstridaśādayaḥ |
tadvīkṣayāṃbabhūvuste tadā daityo vyacārayat || 25 ||
[Analyze grammar]

hṛtādhikārāstridaśā mayā yadyapi nirjitāḥ |
lakṣyaṃte balayuktāste karaṇīyaṃ mayā'tra kim || 26 ||
[Analyze grammar]

jñātaṃ tattu mayā devā vedamantrabalānvitāḥ |
tānhariṣye tataḥ sarve balahīnā bhavaṃti vai || 27 ||
[Analyze grammar]

iti matvā tato daityo viṣṇumālakṣya nidritam |
satyalokājjahārāśu vedānādisvayaṃbhuvaḥ || 28 ||
[Analyze grammar]

nītāstu tena te vedāstadbhayātte nirākraman |
toyāni viviśuryajñamaṃtrabījasamanvitāḥ || 29 ||
[Analyze grammar]

tānmārgamāṇaḥ śaṃkho'pi samudrāṃtargato bhraman |
na dadarśa tadā daityaḥ kvacidekatra saṃsthitān |
atha devaiḥ stuto viṣṇurbodhitastānuvāca ha || 30 ||
[Analyze grammar]

viṣṇuruvāca |
varado'haṃ suragaṇā gītavādyādimaṃgalaiḥ || 31 ||
[Analyze grammar]

ūrjasya śuklaikādaśyāṃ bhavadbhiḥ pratibodhitaḥ |
ataścaiṣā tithirmānyā sā'tīva prītidā mama || 32 ||
[Analyze grammar]

vedāḥ śaṃkhahṛtāḥ sarve tiṣṭhaṃtyudakasaṃsthitāḥ |
tānānayāmyahaṃ devā hatvā sāgaranaṃdanam || 33 ||
[Analyze grammar]

adyaprabhṛti vedāstu maṃtrabījasamanvitāḥ |
pratyabdaṃ kārtike māsi viśramaṃtvapsu sarvadā || 34 ||
[Analyze grammar]

kāle'sminye prakurvaṃti prātaḥsnānaṃ narottamāḥ |
te sarve yajñā'vabhṛthaiḥ susnātāḥ syurna saṃśayaḥ || 35 ||
[Analyze grammar]

adyaprabhṛtyahamapi bhavāmi jalamadhyagaḥ |
bhavanto'pi mayā sārddhamāyāṃtu samunīśvarāḥ || 36 ||
[Analyze grammar]

kātikavratināṃ ceṃdra rakṣā kāryā tvayā sadā |
ityuktvā bhagavānviṣṇuḥ śapharītulyarūpadhṛk |
khātpapāta jale viṃdhyavāsinaḥ kasya paśyataḥ || 37 ||
[Analyze grammar]

hatvā śaṃkhāsuraṃ viṣṇurbadarīvanamāgamat |
tatrā'hūya ṛṣīnsarvānidamājñāpayatprabhuḥ || 38 ||
[Analyze grammar]

viṣṇuruvāca |
jalāṃtaraviśīrṇāṃstānyūyaṃ vedānpramārgatha |
ānayadhvaṃ ca tvaritāḥ sāgarasya jalāṃtarāt |
tāvatprayāgaṃ tiṣṭhāmi devatāgaṇasaṃyutaḥ || 39 ||
[Analyze grammar]

nārada uvāca |
tatastaissarvamunibhistapobalasamanvitaiḥ || 40 ||
[Analyze grammar]

uddhṛtāśca sabījāste vedā yajñasamanvitāḥ |
teṣu yāvanmitaṃ yena labdhaṃ tāvaddhi tasya tat || 41 ||
[Analyze grammar]

sa sa eva ṛṣirjātastattatprabhṛti pārthiva |
atha sarve'pi saṃgamya prayāgaṃ munayo yayuḥ || 42 ||
[Analyze grammar]

viṣṇave savidhātre te labdhānvedānnyavedayan |
labdhvā vedānsamagrāṃstu brahmā harṣasamanvitaḥ || 43 ||
[Analyze grammar]

ayajadvājimedhena devarṣigaṇasaṃyutaḥ |
yajñāṃ'te devatāḥ sarve vijñaptiṃ cakruraṃjasā || 44 ||
[Analyze grammar]

devā ūcuḥ |
devadeva jagannātha vijñaptiṃ śṛṇu naḥ prabho |
harṣakālo'yamasmākaṃ tasmāttvaṃ varado bhava || 45 ||
[Analyze grammar]

sthāne'smindruhiṇo vedānnaṣṭānprāpa punastvayam |
yajñabhāgānvayaṃ prāptāstvatprasādādramāpate || 46 ||
[Analyze grammar]

sthānametaddhi naḥ śreṣṭhaṃ pṛthivyāṃ puṇyavardhanam |
bhuktimuktipradaṃ cā'stu prasādādbhavataḥ sadā || 47 ||
[Analyze grammar]

kālo'pyayaṃ mahāpuṇyo brahmaghnā'diviśuddhikṛt |
dattā'kṣayakaraṃ cā'stu varamevaṃ dadasva naḥ || 48 ||
[Analyze grammar]

viṣṇuruvāca |
mamāpyetadvṛtaṃ devā yadbhavadbhirudāhṛtam |
tathāstu sulabhaṃ tvetadbrahmakṣetramitipratham || 49 ||
[Analyze grammar]

sūryavaṃśodbhavo rājā gaṃgāmatrānayiṣyati |
sā sūryakanyayā cātra kāliṃdyā yogameṣyati || 50 ||
[Analyze grammar]

yūyaṃ ca sarve brahmādyā nivasaṃtu mayā saha |
tīrtharājeti vikhyātaṃ tīrthametadbhaviṣyati || 51 ||
[Analyze grammar]

sarvapāpāni naśyaṃti tīrtharājasya darśanāt |
sūrye makarage prāpte snāyināṃ pāpanāśanaḥ || 52 ||
[Analyze grammar]

kālo'pyeṣa mahāpuṇyaphalado'stu sadā nṛṇām |
sālokyādiphalaṃ snānairmāghe makarage ravau || 53 ||
[Analyze grammar]

nārada uvāca |
evaṃ devāndevadevastaduktvā tatraivāṃtardhānamāgātsavedhāḥ |
devāḥ sarvepyaṃśakaiste'pyatiṣṭhaṃścāṃtardhānaṃ prāpuriṃdrādayaste || 54 ||
[Analyze grammar]

kārtike tulasīmūle yo'rcayeddharimīśvaram |
bhuktveha nikhilānbhogānaṃte viṣṇupuraṃ vrajet || 55 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 13

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: