Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

munaya ūcuḥ |
prāsādasya pratiṣṭhāṃta indradyumnāya yadvarān |
ājñāpayāmāsa hariryātrāstā dvādaśāpi ca || 1 ||
[Analyze grammar]

tvatsakāśācchutaṃ sarvaṃ tataḥ sa pṛthivīpatiḥ |
kiṃ cakāra mahābuddhirviṣṇubhakto'pyavasthitaḥ || 2 ||
[Analyze grammar]

jaiminiruvāca |
varāṃllabdhvā jagannāthātsākṣādbrahmasvarūpiṇaḥ |
kṛtakṛtyaṃ sa mene vā ātmānaṃ narapuṃgavaḥ || 3 ||
[Analyze grammar]

yathājñaṃ kārayitvā vai yātrāstāḥ puṇyamokṣadāḥ |
bahūpacārairbahudhā samabhyarcya jagadgurum || 4 ||
[Analyze grammar]

gālarājaṃ samādiśya devasyājñāṃ yathāvidhi |
idaṃ provāca madhuraṃ dharmanyāyasamāyutam || 5 ||
[Analyze grammar]

indradyumna uvāca |
rājanbahuśruto'si tvaṃ dharmaniṣṭhāmupāgataḥ |
bhagavatyapi bhaktiste karmaṇā manasā girā || 6 ||
[Analyze grammar]

na hyekasyopadaśāya bhagavānanuśāsti vai |
carācaragururhyeṣa viśvaṃ tacchiṣyatāṃ gatam || 7 ||
[Analyze grammar]

mamānugrahalakṣyeṇa avatīrṇo jagatpatiḥ |
uddhṛtyai dīnamanasāmatrāpi sthāsyate cirāt || 8 ||
[Analyze grammar]

bhaktyā ca śraddhayā yukta etadājñāṃ pravarttaya |
pratimāvyavahāreṇa nainaṃ jānīhi bhūmipa || 9 ||
[Analyze grammar]

pratyakṣaṃ te yathā jātaṃ trailokyaṃ bhūmimāgatam |
prāsādāṃtaḥ praveśe hi yasyāsya jagadīśituḥ || 10 ||
[Analyze grammar]

pitāmahādyāstridaśāḥ sarve yugapadāgatāḥ |
viśvamūrtyā vayaṃ sarve jātā vai naṣṭacetanāḥ || 11 ||
[Analyze grammar]

carācaramayo hyeṣa sākṣāddārusvarūpadhṛk |
kalpavṛkṣamimaṃ viddhi bhūgataṃ sarvakāmadam || 12 ||
[Analyze grammar]

upāsyainaṃ hi labhate yo yathā kāmanāphalam |
yataṃto bahudhā yaṃ hi yatayo na vidanti vai |
tamaḥpāre pratiṣṭhataṃ kiṃsvijjyotiḥ svarūpiṇam || 13 ||
[Analyze grammar]

yatīnāṃ dharmaniṣṭhānāṃ śuddhānāmūrdhvaretasām |
ananyabhaktiyuktānāmekaḥ paṃthāstu yoginām || 14 ||
[Analyze grammar]

grīṣme śīta gabhīre vai nimajjya salilāśaye |
parāṃ nirvṛtimāpnoti tathāsminkaruṇāṃbudhau || 15 ||
[Analyze grammar]

tritāpaduḥkhaṃ tyajati saṃprāpte puruṣottame || 16 ||
[Analyze grammar]

na mātā na pitā mitraṃ na patnī na sutastathā |
śaraṇāgatadīnānāṃ yathāyamupakārakaḥ || 17 ||
[Analyze grammar]

tadenaṃ parisevasva bhuktimuktiphalapradam |
pauraiḥ prajābhiryātrāstāḥ samṛddhaṃ parivarttaya || 18 ||
[Analyze grammar]

sādhāraṇo dharmapaṃthā nṛpāṇāṃ nṛpasattama |
pravartitaśca pūrveṇa pālyate'naṃtareṇa saḥ || 19 ||
[Analyze grammar]

nṛsiṃhaṃ bhaja rājeṃdra upacārairmaharddhibhiḥ |
pūjayasva trisaṃdhyaṃ taṃ paraṃ nirvāṇamāpnuhi || 20 ||
[Analyze grammar]

svakṛtāduttamaṃ prāhuḥ parakṛtyoparakṣaṇam |
pālayetparadattaṃ yaḥ svadattāduttamaṃ hi tat || 21 ||
[Analyze grammar]

jaiminiruvāca |
kṛtāṃjalipuṭaḥ so'tha śveto nṛpatisattamaḥ |
mūrdhni jagrāha tadvākyaṃ mālāmiva guṇānvitām || 22 ||
[Analyze grammar]

iṃdradyumno'pi rājarṣiḥ prasādya puruṣottamam |
saha śrīmānbrahmalokaṃ jagāma ha || 23 ||
[Analyze grammar]

etadvaḥ kathitaṃ puṇyaṃ kṣetramāhātmyamuttamam |
tatra nityoṣitasyāpi māhātmyaṃ brahmadāruṇaḥ || 24 ||
[Analyze grammar]

yaścaitacchṛṇuyādbhaktyā vācyamānaṃ dvijottamāḥ |
aśvamedhasahasrasya phalaṃ so'vikalaṃ labhet || 25 ||
[Analyze grammar]

arddhodayastu yo yogaḥ skaṃdena parikīrtitaḥ |
tatkoṭiguṇitaṃ puṇyaṃ viṣṇormāhātmyakīrtanāt || 26 ||
[Analyze grammar]

prātaḥ prātaryaḥ śṛṇuyātkapilāśatado bhavet |
gāṃgaiḥ puṣkarajaistoyairabhiṣekaphalaṃ labhet || 27 ||
[Analyze grammar]

dhanyaṃ yaśasyamāyuṣyaṃ puṇyaṃ saṃtānavarddhanam |
svargapratiṣṭhāgatidaṃ sarvapāpāpanodanam || 28 ||
[Analyze grammar]

etadrahasyamākhyātaṃ purāṇeṣu sugopitam |
vaiṣṇavebhyo vinā'nyeṣu na tu vācyaṃ kadācana || 29 ||
[Analyze grammar]

kutarkopahatā ye ca duradhītaśrutāgamāḥ |
nāstikā dāṃbhikā nityaṃ paradoṣopadarśinaḥ |
avaiṣṇavā moghajīvāstebhyo gopyaṃ sadaiva hi || 30 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe puruṣottamakṣetramāhātmye'ṣṭacatvāriṃśo'dhyāyaḥ || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 48

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: