Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

jaiminiruvāca |
puṣyasnānotsavaṃ vakṣye yathoktaṃ brahmaṇā purā |
puṣyarkṣeṇa ca saṃyuktā paurṇamāsī yadā bhavet || 1 ||
[Analyze grammar]

pauṣe māsi tathā kuryātpuṣyasnānotsavaṃ hareḥ |
ekādaśyāṃ prakurvīta aiśānyāmaṃkurārpaṇam || 2 ||
[Analyze grammar]

tataḥ pratidinaṃ kuryātpratimāyāṃ harergṛhe |
nṛtyagītopahāraiśca pratirātraṃ valiṃ haret || 3 ||
[Analyze grammar]

caturdaśīniśāyāṃ tu kuṃbhānāmadhivāsanam |
ekāśītipramāṇānāṃ tathā svarṇamayāñcchubhān || 4 ||
[Analyze grammar]

gavyasarpiḥprapūrṇāṃśca sthāpayedekaviṃśatim |
kārayetsarvatobhadraṃ maṃḍalaṃ purato hareḥ || 5 ||
[Analyze grammar]

tanmadhye bṛhadādhāraṃ sthāpayeddarpaṇaṃ śubham |
rātrau jāgaraṇaṃ kuryādgītanṛtyādivistaraiḥ || 6 ||
[Analyze grammar]

prabhāte vahnikāryaṃ ca kuryāttaddaivataṃ dvijāḥ |
pālāśībhiḥ samidbhistu caruṇā sarpiṣā tathā || 7 ||
[Analyze grammar]

brahmaviṣṇuśivebhyastu pratyekaṃ tu sahasrakam |
svaliṃgamantrairjuhuyāttadaṃte puruṣottamam || 8 ||
[Analyze grammar]

pūjayedupacāraistairādarśaṃ pratibiṃbitam |
tataḥ puruṣasūktena kumbhāṃstānabhimantrayet || 9 ||
[Analyze grammar]

tenaivācchidradhāreṇa snāpayetpuruṣottamam |
pāvamānīyakairdevāñchrīsūktena tataḥ param || 10 ||
[Analyze grammar]

sarpiḥ kuṃbhaiḥ snāpayecca gāyatryā ca tataḥ param |
vaiṣṇavyā gandhatoyena śrīsūktena samarcayet || 11 ||
[Analyze grammar]

sahasradhārayā devaṃ tato nirmālyamutsṛjet |
devāṃgaṃ lepayedgandhaiścaṃdanena ca vigrahe || 12 ||
[Analyze grammar]

yathāsthānaṃ yathāśobhamalaṃkārāṃśca yojayet |
sugandhasumanomālyairbhūṣayettadanaṃtaram || 13 ||
[Analyze grammar]

aṣṭāyudhāni devasya cakrādīni nyasetpuraḥ |
ratnacchatraṃ samucchritya pūjayetpuruṣottamam || 14 ||
[Analyze grammar]

lakṣmyā yuktaṃ punarviprā upahāraiḥ samṛddhimat |
śaṃkheṣu pūryamāṇeṣu snigdhagaṃbhīranādiṣu || 15 ||
[Analyze grammar]

cāmarāṃdolavyagrāsu veśyāsu rucirāsu ca |
māṃgalyagītanṛtyādyaiḥ stutipāṭheṣu bandinām || 16 ||
[Analyze grammar]

jayaśabdaṃ prakurvatsu dvijātiṣu muhurmuhuḥ |
dūrvākṣatāṃjalibhistribhiḥ saṃpūjya keśavam || 17 ||
[Analyze grammar]

gosarpirdīpakaiḥ svarṇapātrakairatinirmalaiḥ |
nīrājayejjagannāthaṃ karpūrayutavartibhiḥ || 18 ||
[Analyze grammar]

svarṇapātrasthitaṃ cāru tāṃbūlaṃ supariṣkṛtam |
śanaiḥśanairmukhābhyāśe pratyekaṃ vinivedayet || 19 ||
[Analyze grammar]

ācārye dakṣiṇāṃ dadyādbrāhmaṇāṃścaiva pūjayet || 20 ||
[Analyze grammar]

puṣyasnānotsavaṃ puṇyaṃ ye paśyaṃti mudānvitāḥ |
saṃpūrṇasarvakāmāste vrajeyurvaiṣṇavaṃ padam || 21 ||
[Analyze grammar]

rājyabhraṣṭo labhedrājyaṃ sārvabhaumaṃ ca viṃdati |
aputrā mṛtavatsā vā putraṃ dīrghāyuṣaṃ labhet || 22 ||
[Analyze grammar]

dāridryanāśanaṃ dhanyaṃ brahmavarcasakāraṇam |
puṣyasnānaṃ kīrtitaṃ vaḥ śṛṇudhvaṃ cottarāyaṇam || 23 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe puruṣottamakṣetramāhātmye puṣyābhiṣekavidhivarṇanaṃ nāmaikacatvāriṃśo'dhyāyaḥ || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 41

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: