Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

jaiminiruvāca |
ityuktvā nṛpaśārdūlaṃ lokasaṃgrahaṇāya vai |
siṃhākṛti sa hṛdaye udvāsya kamalāsanaḥ || 1 ||
[Analyze grammar]

pūrvaṃ prakāśarūpaṃ yadviṣṇostu prakaṭīkṛtam |
rathāvarohaṇe dṛṣṭāścatasro mūrttayaḥ purā || 2 ||
[Analyze grammar]

tā eva siṃhāsanagāḥ sarve te dadṛśuḥ punaḥ |
dviṣaḍakṣaramantreṇa balabhadramapūjayat || 3 ||
[Analyze grammar]

sūktena pauruṣeṇainaṃ nārāyaṇamanāmayam |
devīsūktena cakraṃ ca dvādaśākṣarakeṇa ca |
pūjayitvānugrahāya pārthivasya nyavedayat || 4 ||
[Analyze grammar]

brahmovāca |
bhagavandevadeveśa bhaktānugrahakāraka |
indradyumnasya janmāni tvayi bhaktiṃ prakurvataḥ |
sahasraṃ samatītāni tadante tvāmalokayat || 5 ||
[Analyze grammar]

tvaddarśanaṃ hi bhagavaṃstvayi sāyujyakāraṇam |
yadyapyayaṃ bhaktiyogenecchati tvāṃ samarcitum || 6 ||
[Analyze grammar]

tadājñāpaya yena tvāṃ bhaktiyogena bhāvayet |
deśakālavratādyaistu tathā nānopacārakaiḥ || 7 ||
[Analyze grammar]

tvanmukhāṃbhojagalitamājñāmṛtarasaṃ nṛpaḥ |
pipāsustvāṃ jagannātha paśyatyeṣo'nimeṣakam || 8 ||
[Analyze grammar]

jaiminiruvāca |
iti vijñāpito devaḥ sākṣātkamalayoninā |
dārudeho'pi vihasanprāha gaṃbhīrayā girā || 9 ||
[Analyze grammar]

śrīpratimovāca |
indradyumna prasannaste bhaktyā niṣkāmakarmabhiḥ |
tvadanyenedṛśī saṃpanna kenāpyapavarjitā || 10 ||
[Analyze grammar]

varaṃ dadāmi te bhūpa mayi bhaktiḥ sthirā'stu te |
utsṛjya vittakoṭīstu yanmamāyatanaṃ kṛtam || 11 ||
[Analyze grammar]

bhaṃgepyetasya rājeṃdra sthānaṃ na tyajyate mayā |
kālāṃtare'pi yo'pyanyaḥ prāsādaṃ kārayiṣyati || 12 ||
[Analyze grammar]

tavaiva kīrttiḥ sā nūnaṃ tvatprītyā tatra me sthitiḥ |
satyaṃ satyaṃ punaḥ satyaṃ satyameva bravīmi te || 13 ||
[Analyze grammar]

prāsāda bhaṃge tatsthānaṃ na tyakṣyāmi kadācana |
anena dāruvapuṣā sthāsyāmyatra parārddhakam || 14 ||
[Analyze grammar]

dvitīyaṃ padmayonestu yāvatparisamāpyate |
manoḥ svāyaṃbhuvasyāsya dvitīye ca caturyuge || 15 ||
[Analyze grammar]

kṛtasya prathame jyeṣṭhe daśeti kratusaṃsthitiḥ |
jyaiṣṭhyāmahaṃ cāvatīrṇastatpuṇyajanmavāsaram || 16 ||
[Analyze grammar]

tasyāṃ me snapanaṃ kuryānmahāsnānavidhānataḥ |
pratyarcāyāṃ mahārāja sādhivāsaṃ samṛddhimat || 17 ||
[Analyze grammar]

pāpaṃ vināśayiṣyāmi koṭijanmabhirarjitam |
sarvatīrthakratuphalaṃ sarvadānaphalaṃ tathā || 18 ||
[Analyze grammar]

paśyatāṃ cāpi rājeṃdra phalaṃ tāvatprapadyate |
nyagrodhāduttare kūpaḥ sarvatīrthamayo'sti hi || 19 ||
[Analyze grammar]

snānāya pūrvaṃ nirmāya kiṃcidācchāditaṃ bhuvā |
avatīrṇastvahaṃ paścāttaṃ vivicya prakāśaya || 20 ||
[Analyze grammar]

saṃskāryaḥ sa caturdaśyāṃ baliṃ dattvā vidhānataḥ |
rakṣakakṣetrapālāya diśāṃpālebhya eva ca || 21 ||
[Analyze grammar]

kambukāhālamurajadhvaniṣu susvareṣu ca |
dvijātayaḥ svarṇakumbhairuddhareyustato jalam || 22 ||
[Analyze grammar]

jyaiṣṭhyāṃ prātastane kāle brahmaṇā sahitaṃ ca mām |
rāmaṃ subhadrāṃ saṃsnāpya mama lokamavāpnuyāt || 23 ||
[Analyze grammar]

snāpyamānaṃ tu yaḥ paśyenmāṃ tadā nṛpasattama |
dehabandhaṃ ca nāpnoti sa punarna tu pūruṣaḥ || 24 ||
[Analyze grammar]

kārayitvā dṛḍhaṃ maṃcamaiśānyāṃ diśi maṃḍitam |
vitānaśobhāracitaṃ caṃdanāṃbhaḥ samukṣitam || 25 ||
[Analyze grammar]

tatra māṃ rāmabhadrābhyāṃ snāpayitvā punarnayet || 26 ||
[Analyze grammar]

dakṣiṇābhimukhaṃ yāṃtaṃ yo māṃ paśyati bhaktitaḥ |
tattaddhruvamavāpnoti manasā yadyadicchati || 27 ||
[Analyze grammar]

tataḥ paṃcadaśāhāni sthāpayitvā tu māṃ nṛpa |
virūpamabhirūpaṃ vā na paśyettu kadācana || 28 ||
[Analyze grammar]

jyeṣṭhasnānamidaṃ kṛtvā sarvapāpaiḥ pramucyate || 29 ||
[Analyze grammar]

guṃḍicākhyāṃ mahāyātrāṃ prakurvīyāḥ kṣitīśvara |
yasyāḥ saṃkīrtanādeva naraḥ pāpādvimucyate || 30 ||
[Analyze grammar]

māghamāsasya paṃcamyāmaṣṭamyāṃ caitraśuklake |
ete kālāḥ praśastā hi guṃḍicākhyamahotsave || 31 ||
[Analyze grammar]

viśeṣānmokṣadāṣāḍhadvitīyā puṣyasaṃyutā |
ṛkṣābhāve tithau kāryā sadā sā prītaye mama || 32 ||
[Analyze grammar]

āṣāḍhasya site pakṣe dvitīyā puṣyasaṃyutā |
tasyāṃ rathe samāropya rāmaṃ māṃ bhadrayā saha || 33 ||
[Analyze grammar]

mahotsavapravṛttyarthaṃ prīṇayitvā dvijānbahūn |
guṃḍicāmaṇḍapaṃnāma yatrāhamajanaṃ purā || 34 ||
[Analyze grammar]

aśvamedhasahasrasya mahāvedī tadābhavat |
tasyāḥ puṇyatamaṃ sthānaṃ pṛthivyāṃ neha vidyate || 35 ||
[Analyze grammar]

yatrājuhoḥ paṃcaśatavarṣāṇi prītaye mama |
mama prītikaraṃ sthānaṃ tasmānnānyaddharāgatam || 36 ||
[Analyze grammar]

yatheyaṃ nīlaśikharā prāsādena tavādhunā |
caturmukhānurodhena mahāprītikarī mama || 37 ||
[Analyze grammar]

tathā nṛsiṃhakṣetre vai mahāvedī tava kratoḥ |
mamotpatteśca nilayaṃ prītikṛnmama śāśvatam || 35 ||
[Analyze grammar]

bahukālaṃ sthitaścāhaṃ tasyāṃ me prītiruttamā |
ātmā me padmabhūreṣa prāsāde sthāpito'munā || 39 ||
[Analyze grammar]

asyānurodhāttvadbhaktyā hyavatiṣṭhe'tra nityadā |
dināni nava yāsyāmi tathā tasmādihāgataḥ || 40 ||
[Analyze grammar]

tatrāsti te mahārāja sarvatīrthamayaṃ saraḥ |
tattīre saptadivasānsthāsyāmyanujighṛkṣayā || 41 ||
[Analyze grammar]

tatra sthitaṃ māṃ paśyaṃto yāṃti martyā mamālayam |
tisraḥ koṭyo'rddhakoṭī ca tīrthānāṃ bhuvanatraye || 42 ||
[Analyze grammar]

tāni sarvāṇi sarasi matsānnidhyādvrajaṃti te |
tatra snātvā ca vidhivaddṛṣṭvā māṃ bhaktibhāvataḥ || 43 ||
[Analyze grammar]

jananījaṭhare kleśaṃ punarnānubhavaṃti hi |
navame'hni samāyātaṃ dakṣiṇāśāmukhaṃ tadā || 44 ||
[Analyze grammar]

ye paśyanti pratipadamaśvamedhakratoḥ phalam |
prāpya bhogāniṃdrasamānbhuktvānte māṃ viśaṃti te || 45 ||
[Analyze grammar]

mamotthānaṃ mama svāpaṃ matpārśvaparivarttanam |
mārgaprāvaraṇaṃ caiva puṣyasnānamahotsavam || 46 ||
[Analyze grammar]

phālgunyāṃ krīḍanaṃ kuryāddolāyāṃ mama bhūmipa |
dolāyāṃ ye'pi paśyaṃti dakṣiṇāmukhapūjitam || 47 ||
[Analyze grammar]

brahmahatyādibhiḥ pāpairmucyate nātra saṃśayaḥ || 48 ||
[Analyze grammar]

anayormāṃ samabhyarcya dṛṣṭvā māṃ praṇipatya ca |
pratyekamaṣṭasāhasraṃ vājimedhaphalaṃ labhet || 49 ||
[Analyze grammar]

caitre sitatrayodaśyāṃ kuryātkarmaprapūraṇam |
caitre māsi caturdaśyāṃ damanairme prapūjanam |
śuklapakṣe tu ye lokāḥ sarvapāpakṣayo bhavet || 50 ||
[Analyze grammar]

vaiśākhasya site pakṣe tṛtīyā'kṣayasaṃjñitā |
tatra māṃ lepayedgandhalepanairatiśobhanaiḥ || 51 ||
[Analyze grammar]

prītaye mama ye kuryurutsavānmama śāśvatān |
caturvargapradā hyete pratyekaṃ parikīrtitāḥ || 52 ||
[Analyze grammar]

jaiminiruvāca |
iti dattvā varaṃ tasmā indradyumnāya bho dvijāḥ |
brahmāṇamāha bhagavānsmerāṃbhoruhasanmukhaḥ || 53 ||
[Analyze grammar]

caturmukha tava prītyai sarvaṃ saṃpāditaṃ mayā |
tvadicchā hi mamaivecchā na bhedo hyāvayordhruvam || 54 ||
[Analyze grammar]

yanmāṃ mādhavamūrtiṃ tvaṃ purā prārthitavānasi |
tasyaiva paripāko'yamavatāraḥ kṛto mayā || 55 ||
[Analyze grammar]

māmatra dṛṣṭvā tvabhyarcya prāṇānsaṃtyajya mucyate |
kramātsarve tvayā sārddhaṃ bhūyaḥ sāyujyameva ca || 56 ||
[Analyze grammar]

yadvācābhilapanmartyo māmatra hi niṣevate |
avaśyaṃ tadavāpnoti saṃgatyā cātra bhūpatiḥ || 57 ||
[Analyze grammar]

vrajedānīṃ satyalokaṃ tridivaṃ yāṃtu devatāḥ |
tavāyuḥpūrṇiparyaṃtamahamatra sthito dhruvam || 58 ||
[Analyze grammar]

tataste harṣitāḥ sarve brahmarṣisurasattamāḥ |
praṇamya śirasā devaṃ jagmuste nilayaṃ svakam || 59 ||
[Analyze grammar]

devo'pi ca jagannāthaḥ pratimārūpadhṛktadā |
tūṣṇīṃ tiṣṭhati sarveṣāṃ harṣamāpādayannṛṇām || 60 ||
[Analyze grammar]

indradyumno'pi dharmātmā viṣṇubhakto dṛḍhavrataḥ |
anuvrajanpadmayoniṃ tenādiṣṭo nyavartata || 61 ||
[Analyze grammar]

yātrāḥ sarvā bhagavatā ājñaptāḥ sādhu kāraya |
asmiṃstuṣṭe jagannāthe santuṣṭaṃ vai carācaram || 62 ||
[Analyze grammar]

ityājñāṃ padmayonestu mūrdhnyādhāya kṣitīśvaraḥ |
nāradena saha śrīmānnidhinā ca samṛddhimat |
jyeṣṭhasnānādikaṃ sarvamutsavaṃ niravartayat || 63 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe puruṣottamakṣetramāhātmya ekonatriṃśo'dhyāyaḥ || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 29

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: