Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

jaiminiruvāca |
tataḥ sa bhagavānmantramahimnā narakesarī |
indradyumnādibhiḥ sarvaidadṛśe'dbhutadarśanaḥ || 1 ||
[Analyze grammar]

lelihāno jagatsarvaṃ samaṃtājjvalajihvayā |
kālāgnirudraṃ sakalaṃ grasaṃtamiva cotthitam || 2 ||
[Analyze grammar]

rodasīkaṃdaraṃ vyāpya tejasā tapatā bhṛśam |
anekākṣimukhagrīvākarapādaśrutirvibhuḥ || 3 ||
[Analyze grammar]

sarvāścaryamayo devaḥ kevalaṃ tejaso nidhiḥ |
bhayatrastāḥ samudvignā neśāḥ stotumapi prabhum || 4 ||
[Analyze grammar]

taṃ tathāvidhamālokya nāradaḥ pitaraṃ tadā |
papraccha bhagavannitthaṃ kathameṣa prakāśate || 5 ||
[Analyze grammar]

nārada uvāca |
anugrahāyāvataratpratyutaiṣa bhayapradaḥ |
sarve bhayātsthiratarāḥ pralayāśaṃkino'dhunā || 6 ||
[Analyze grammar]

tvameva bhagavallīlāṃ jānāsi jagatāṃ pate || 7 ||
[Analyze grammar]

tacchrutvā nāradavacaḥ padmayoniḥ smitānanaḥ |
uvāca kautukaṃ vākyaṃ sarveṣāmupakārakam || 8 ||
[Analyze grammar]

brahmovāca |
avatīrṇaṃ jagannāthaṃ dṛṣṭvā dāruvapurdharam || 9 ||
[Analyze grammar]

avajñāsyaṃti vai lokāḥ sākṣādbrahmasvarūpiṇam |
atattvavedino mūḍhā mahimānaṃ vidaṃtviti || 10 ||
[Analyze grammar]

maṃtrito mantrarājena yenāsau parameṣṭhinā |
purābhimaṃtrito yena vidadāra mahāsuram || 11 ||
[Analyze grammar]

tādṛgrūpaṃ sudurdarśaṃ prāpyameti bhayapradam |
mūrtireṣā parā kāṣṭhā viṣṇoramitatejasaḥ || 12 ||
[Analyze grammar]

yāmabhyarcya gatiṃ yāṃti punarāvṛttidurlabhām |
nṛsiṃhābhimukhaḥ stotramidamāha mudānvitaḥ || 13 ||
[Analyze grammar]

namo'stu te devavaraikasiṃha namo'stu pāpaughagajaikasiṃha |
namo'stu duḥkhārṇavapārasiṃha namo'stu tejomaya divyasiṃha || 14 ||
[Analyze grammar]

namo'stu sarvākṛticitrasiṃha namo'stu te kleśavimuktisiṃha |
namo'stu te divyavapurnṛsiṃha namo'stu te vīravaraikasiṃha || 15 ||
[Analyze grammar]

namo'stu te daityavidārasiṃha namo'stu deveṣvadhi devasiṃha |
namo'stu vedāṃtavanaikasiṃha namo'stu te yogiguhaikasiṃha || 16 ||
[Analyze grammar]

namo'stu te siṃha vṛṣaikasiṃha namo'stu nīlācalaśṛṃgasiṃha || 17 ||
[Analyze grammar]

jaiminiruvāca |
stutvetthaṃ divyasiṃhaṃ tamiṃdradyumnaṃ prajāpatiḥ |
siṃhayaṃtraṃ samālekhya tasyopari niveśya ca || 18 ||
[Analyze grammar]

dīkṣayitvā mantrarājaṃ sākṣādātharvaṇoditam |
āhurvaiṣṇavanirvāṇaṃ yaṃ vedāṃtaparāyaṇāḥ || 19 ||
[Analyze grammar]

yatra vedāśca catvāraḥ sākṣānnityaṃ pratiṣṭhitāḥ |
yamadhītya mahāmantraṃ manuḥ svāyaṃbhuvaḥ purā || 20 ||
[Analyze grammar]

sṛṣṭiṃ cakāra bhagavānprāptamasmāccaturmukhāt |
aṇimādiguṇā yasya phalaṃ syādānuṣaṃgikam || 21 ||
[Analyze grammar]

eka eva mahāmantraḥ puruṣārthacatuṣṭayam |
prāptuṃ kāraṇabhūto hi kiṃ punaḥ kṣudrakāmanām || 22 ||
[Analyze grammar]

eka eva mahāmaṃtraḥ sarvakratuphalapradaḥ |
sarvatīrthapradaḥ sarvadānavrataphalapradaḥ || 23 ||
[Analyze grammar]

yathāyaṃ sarvapāpaughatūlarāśerdavānalaḥ |
divyasiṃhākṛtirdevo maṃtrarājñastathā hyayam || 24 ||
[Analyze grammar]

enamabhyasya yatayo bhavaroga tyajaṃti hi |
yasya grahaṇamātreṇa grahāpasmārarākṣasāḥ || 25 ||
[Analyze grammar]

ḍākinyo bhūtavetālapiśācā uragā grahāḥ |
dūrādeva palāyaṃte neśate vīkṣituṃ ca tam || 26 ||
[Analyze grammar]

maṃtrarājaṃ tato labdhvā indradyumnaścaturmukhāt |
nṛsiṃhaṃ śātavapuṣaṃ lakṣmīsaṃśritavakṣasam || 27 ||
[Analyze grammar]

cakraṃ pinākaṃ dadhataṃ caṃdrasūryāgnicakṣuṣam |
jānuprasāritakarasarojadvaṃdvamunnasam || 28 ||
[Analyze grammar]

yogapaṭṭāsanārūḍhadvātriṃśaddalapadmake |
maṃtravarṇamaye madhye karṇikāpraṇavojjvale || 29 ||
[Analyze grammar]

sukhāsīnaṃ sāṭṭahāsaṃ vīkṣaṃtaṃ śrīmukhāṃbujam |
saṭāmaṃḍitavaktrābjaṃ divyaratnojjvalākṛti || 30 ||
[Analyze grammar]

phaṇāsahasraṃ vistārya paścācchatrākṛtiṃ vibhoḥ |
dadarśa balabhadraṃ taṃ halalāṃgaladhāriṇam || 31 ||
[Analyze grammar]

prajaharṣa nṛpo dṛṣṭvā tādṛśaṃ puruṣottamam |
vismayāviṣṭacetāśca papraccha kamalāsanam || 32 ||
[Analyze grammar]

bhagavaṃścitrametadvai caritaṃ madhughātinaḥ |
vijñātuṃ kathamasmābhiḥ śakyaḥ syāllokabhāvana || 33 ||
[Analyze grammar]

yajñāṃte tādṛśaṃ rūpaṃ babhāra dārunirmitam |
rathasthaṃ bhagavāneva prāsādāṃtarnyaveśayat || 34 ||
[Analyze grammar]

māmāha pūrvaṃ vāṇī sā gaganāṃtaritā tadā |
apauruṣeyataruṇā caturmūrtirbhaviṣyati || 35 ||
[Analyze grammar]

idānīmeka evāsau dṛśyate supratiṣṭhitaḥ |
māyā vā tattvamatha vā tattvato me vada prabho || 36 ||
[Analyze grammar]

śravaṇe yadi māṃ vetsi bhājanaṃ bhavabhāvana |
śrutvaitatpratyuvācātha saṃśayānaṃ nṛpottamam || 37 ||
[Analyze grammar]

brahmovāca |
ādyā mūrtirbhagavato nārasiṃhākṛtirnṛpa |
nārāyaṇena prathitā madanugrahatastvayi || 38 ||
[Analyze grammar]

dāravī mūrtireṣeti pratimābuddhiratra vai |
mā bhūtte nṛpaśārdūla paraṃ brahmākṛtistviyam || 39 ||
[Analyze grammar]

khaṃḍanātsarvaduḥkhānāmakhaṃḍānaṃdadānataḥ |
svabhāvāddārureṣo hi paraṃ brahmābhidhīyate || 40 ||
[Analyze grammar]

itthaṃ dārumayo devaścaturvedānusārataḥ |
sraṣṭā sa jagatāṃ tasmādātmānaṃ cāpi sṛṣṭavān || 41 ||
[Analyze grammar]

śabdabrahma paraṃbrahma nānayorbheda iṣyate |
laye tu ekamevedaṃ sṛṣṭau bhedaḥ pravarttate || 42 ||
[Analyze grammar]

anyonyāpekṣiṇau bhūpa śabdārthau hi parasparam |
arthābhāvena śabdo'sti śabdābhāvena buddhyate || 43 ||
[Analyze grammar]

arthastasmāccaturvedāḥ śabdā hyarthāśca tādṛśāḥ |
ṛgvedarūpī haladhṛksāmavedo nṛkesarī || 44 ||
[Analyze grammar]

yajurmūrttistviyaṃ bhadrā cakramātharvaṇaṃ smṛtam |
vedaścaturddhā bhedo'yamekarāśirabhedataḥ || 45 ||
[Analyze grammar]

ataste saṃśayo mā bhūdekastu bahudhā vibhuḥ |
avatāreṣu cānyeṣu nyāyenaitena varttate || 46 ||
[Analyze grammar]

bhedābhedau tathā khyātau jagannāthasya te nṛpa |
yena te manasastuṣṭistena bhaktyā samācara || 47 ||
[Analyze grammar]

sarvarūpamayo hyeṣa sarvamaṃtramayaḥ prabhuḥ |
ārādhyate yathā yena tathā tasya phalapradaḥ || 48 ||
[Analyze grammar]

yathā suśuddhaṃ kanakaṃ svecchayā ghaṭitaṃ nṛpa |
tattatsaṃjñāmavāpyeha tattatsaṃtoṣakārakam || 49 ||
[Analyze grammar]

evaṃ mahimnā bhagavānatrāvirabhavannṛpa |
yasya yāvāṃstu viśvāsastasya siddhistu tāvatī || 50 ||
[Analyze grammar]

karmaṇā manasā vācā viśuddhenāṃtarātmanā |
samārādhaya goviṃdamatra dāruvapurddharam || 51 ||
[Analyze grammar]

caturvargaphalāvāptyai yathābhilaṣitaṃ tava |
anena maṃtrarājena viṣṇumenaṃ samarcaya || 52 ||
[Analyze grammar]

nātaḥ parataro maṃtro na bhūto na bhaviṣyati |
anenābhyarcito viṣṇuḥ prīto bhavati tatkṣaṇāt || 53 ||
[Analyze grammar]

dadāti svapuraṃ cāpi bhagavānbhaktavatsalaḥ |
yajñaistīrthairvratairdānaistapobhiścāpi tasya kim || 54 ||
[Analyze grammar]

nīlācalasthaṃ yo viṣṇuṃ dārumūrtimupāsti vai |
tattvaṃ bravīmi te bhūpa śrutvaitadavadhāraya || 55 ||
[Analyze grammar]

nyagrodhamūle kūle'sya siṃdhornīlācale sthitam |
dāruvyājāmṛtaṃ brahma dṛṣṭvā mucyenna saṃśaya || 56 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe puruṣottamakṣetramāhātmye jaiminiṛṣisaṃvāde'ṣṭāviṃśo'dhyāyaḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 28

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: