Skanda Purana [sanskrit]
876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972
This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.
Chapter 11
[English text for this chapter is available]
jaiminiruvāca |
nāradādbrahmaṇaḥ putrādbhagavadbhaktimuttamām |
śrutvetthaṃ paramaprīta iṃdradyumno'pyuvāca tam || 1 ||
[Analyze grammar]
iṃdradyumna uvāca |
sādhusaṃgastu vidvadbhirbhavavyādhivināśanaḥ |
mamopadiṣṭo bhagavanso'bhūtsāṃpratameva me || 2 ||
[Analyze grammar]
yena sākṣātkṛto viṣṇuḥ paramātmā parātparaḥ |
sa tvaṃ yanmaṃdirāyātastvadanyaḥ sādhuratra kaḥ || 3 ||
[Analyze grammar]
tvatsaṃnidhānādbhagavastamo me nāśamabhyagāt |
yanme tvarayate cittamarcituṃ nīlamādhavam || 4 ||
[Analyze grammar]
vetsi brahmāṃḍavṛttāṃtaṃ paryaṭansārvalaukikaḥ |
tadāvāṃ rathamāsthāya paśyāvo nīlamādhavam || 5 ||
[Analyze grammar]
puruṣottamasaṃjñasya kṣetrasyālaṃkṛtaṃ śubham |
tatra tīrthāni saṃtīti bahubhiḥ kathitāni me |
tvadvākyādyadi jānāmi bhaveyuḥ saphalāni me || 6 ||
[Analyze grammar]
nārada uvāca |
haṃta te darśayiṣyāmi kṣetraṃ kṣetrasthitāni ca |
tīrthāni śaktiśaṃbhūṃśca kṣetramāhātmyameva ca || 7 ||
[Analyze grammar]
sākṣāddrakṣyasi deveśaṃ bhaktasyātmasamarpakam |
tavānugrahataḥ śīghraṃ caturddhā saṃvyavasthitam || 8 ||
[Analyze grammar]
yasya saṃdarśanānmartyo jāyate bhaktibhājanam |
evaṃ kathāṃte tau prītāvahaḥkṛtyaṃ samāpya ca || 9 ||
[Analyze grammar]
yātrānukūlaṃ nirṇīya paṃcamyāṃ budhavāsare |
jyeṣṭhakṛṣṇetare pakṣe puṣyarkṣe lagna uttame |
ekatra śayitau rātriṃ ninyaturnṛpanāradau || 10 ||
[Analyze grammar]
tataḥ prabhāte vimala iṃdradyumno nṛpottamaḥ |
ghoṣaṇāṃ kārayāmāsa rājyasya saha baṃdhubhiḥ || 11 ||
[Analyze grammar]
yathāvibhavataḥ sainyairnīlādrigamanaṃ prati |
yāvajjīvaṃ tatra vāsaṃ kariṣyāmo viniścitam || 12 ||
[Analyze grammar]
yā vṛttiḥ kalpitā yasya sa tayā tatra jīvatu |
rājānaḥ sāvarodhāśca sāmātyāḥ saparicchadāḥ || 13 ||
[Analyze grammar]
rathairgajaisturagaiśca koṣaiḥ saha padātibhiḥ || 14 ||
[Analyze grammar]
vrajaṃtu sajjitāstatra brāhmaṇāḥ sāgnihotriṇaḥ |
vaṇijaḥ saha bhāṃḍaiśca sapaṇyāḥ paṇyajīvinaḥ || 15 ||
[Analyze grammar]
rāṣṭrakarmaṇi niṣṇātā kuśalā rājavartmasu |
jyotirvido nṛtyavido daṃḍanītau pravīṇakāḥ || 16 ||
[Analyze grammar]
nṛtyagāyanavāditracaturvidhasubuddhayaḥ |
gajavājinarāṇāṃ ca bhaiṣajye śāstra uttame || 17 ||
[Analyze grammar]
kuśalā dṛṣṭakarmāṇo vidyāsvaṣṭādaśasvapi |
upāṃgavidyāsu tathā kuhakārthakutūhalāḥ || 18 ||
[Analyze grammar]
vāṭasāhasikāścorāstathānye paśyatoharāḥ |
vicitrakathanājīvāścāṭukārāśca māgadhāḥ || 19 ||
[Analyze grammar]
śāstropajīvinaścaiva tathānye śalyahārakāḥ |
dyūtakārāśca puṃścalyo veśyā veśānugā viṭāḥ || 20 ||
[Analyze grammar]
kṛṣīvalāśca gomepacchāgoṣṭrakhararakṣakāḥ |
śakuṃtapālāśca kapivyāghraśārdūlarakṣakāḥ || 21 ||
[Analyze grammar]
āhituṃḍikagorakṣya śabarā mlecchajātayaḥ || 22 ||
[Analyze grammar]
anye ca ye mālavadeśajātā ājñāṃ madīyāmanupālayaṃti |
te yāṃtu sarve vasatau hi nīlācale yathāsvaṃ kṛtavāstubhāgāḥ || 23 ||
[Analyze grammar]
evamājñāpya nṛpatiryātrāyāṃ ca kṛtakṣaṇaḥ |
nāradena samāgamya daivajñamidamāha saḥ || 24 ||
[Analyze grammar]
sāṃvatsara muhūrttaṃ me nirṇītaṃ te yathā purā |
tāvanmāṃgalikaṃ vastujātaṃ samyagupānaya || 25 ||
[Analyze grammar]
purohitamatenāsminkṣaṇe yāvadvimṛgyate |
tenādiṣṭaḥ sa gaṇakaḥ purohitasahāyavān || 26 ||
[Analyze grammar]
ājahāra samastāni māṃgalyāni dvijottamāḥ |
atrāṃtare sa rājarṣirdivyasiṃhāsanasthitaḥ || 27 ||
[Analyze grammar]
yātrābhiṣekamāṃgalyaṃ vipraiḥ prāganubhāvitam |
śrīsūktavahnisūktābhyāṃ sūktenābdaivatena ca || 28 ||
[Analyze grammar]
pāvamānyābdhisūktena pṛthaṅmāṃgalyavarddhakaiḥ |
tīrthādbhirauṣadhībhiśca sarvagandhaiḥ pṛthakpṛthak || 29 ||
[Analyze grammar]
abhiṣiktastato rājā cīnāṃśukahṛtāṃbhasā |
rarāja vapuṣā dīpto nirdhūmaḥ pāvako yathā || 30 ||
[Analyze grammar]
āmuktaśuklavasanaḥ svācāṃtaḥ sapavitrakaḥ |
nāṃdīmukhānpitṛgaṇānpūjayitvā yathāvidhi || 31 ||
[Analyze grammar]
jayārāṣṭrabhṛto hutvā gaṇahomāṃśca yatnataḥ |
śaṃkhadhvanisugaṃdhāḍhayaṃ śvetavarṇaṃ vidhūmakam || 32 ||
[Analyze grammar]
vahniṃ pradakṣiṇaṃ cakre dakṣiṇāvarttagārciṣā |
sākṣātkāreṇa dadataṃ jayaṃ rājñe jayārthine || 33 ||
[Analyze grammar]
navagrahamakhāṃte ca grahakuṃbhena sevitaḥ || gra |
hāṇāṃ dauṣṭyanāśāya sausthyasyāpi vivṛddhaye || 34 ||
[Analyze grammar]
jyotiḥśāstroditairmaṃtrairdaivajñavidhicoditaiḥ |
tato māṃgalyanepathyavidhānamupacakrame || 35 ||
[Analyze grammar]
cīnāṃśukaprāvaraṇe vidhāya kavacaṃ nijam |
śiroveṣṭanakaṃ śubhraṃ suratnamukuṭojjvalam || 36 ||
[Analyze grammar]
sāvataṃse śrutiyuge ratnakuṃḍalabhūṣite |
graiveyakaṃ mahārghaṃ tu hāraṃ taralabhūṣitam || 37 ||
[Analyze grammar]
dadhārātha nṛpaśreṣṭhaḥ keyūrāṃgadamudrikāḥ |
madhyena trivalīsaktaṃ svarṇasūtraṃ trivṛddadhau || 38 ||
[Analyze grammar]
hiraṇyakiṃkiṇīyukta muktātoraṇamālikam |
nānāratnaiḥ sughaṭitāṃ dadhārātha sumekhalām || 39 ||
[Analyze grammar]
anarghye pādakaṭake pādayoḥ saṃnyaveśayat |
sammukhādarśitādarśe dadṛśe svaṃ vibhūṣitam || 40 ||
[Analyze grammar]
maṃgalāropaṇārthāya haimapīṭhamupāviśat |
prāṅmukhaḥ śrīdharaṃ devaṃ saṃsmaranmadhusūdanam || 41 ||
[Analyze grammar]
magalāyatanaṃ viṣṇuṃ sarvamāṃgalyakāraṇama |
smaraṇādasya naśyaṃti pātakāni bahūnyapi || 42 ||
[Analyze grammar]
saumanasyāmatho mālāmārttavīṃ gaṃdhavarṇitām |
dadhāra prathamaṃ rājā maṃtritāṃ svapurodhasā || 43 ||
[Analyze grammar]
mṛdaṃ dīpaṃ phalaṃ dūrvā dadhi gorocanāṃ tataḥ |
mantrābhimaṃtritānsarvānsiddhārthairabhirakṣitaḥ || 44 ||
[Analyze grammar]
ātmānaṃ dadṛśe rājā saurabheye haviṣyatha |
mukure maṃtrite paścātsvaṃ dṛṣṭvā nṛpakesarī || 45 ||
[Analyze grammar]
bahvṛcaiḥ śāṃtighoṣeṇa samudīrṇaśubhāyatiḥ |
yājuṣkaiḥ pathisūktena vrajanmārge'bhirakṣitaḥ || 46 ||
[Analyze grammar]
paurāṇairmaṃgalairvākyaiḥ kṛtavīryadhṛtirnṛpaḥ |
māgadhaiḥ stutipāṭhena prādurbhūtaparākramaḥ || 47 ||
[Analyze grammar]
pārijātaharaṃ satyāsahitaṃ garuḍadhvajam |
dhyāyanhṛtpaṃkaje rājā dakṣiṇaṃ pādamuddadhau || 48 ||
[Analyze grammar]
pradakṣiṇīkṛtya muniṃ nāradaṃ purataḥ sthitam |
madhyadvāramupāgacchadvetrapāṇibhirāvṛtaḥ || 49 ||
[Analyze grammar]
ādiṣṭapadamārgo'sāvagnihotrapuraḥsaraḥ |
tatrāpaśyatsthitānviprānātmano dakṣiṇena vai || 50 ||
[Analyze grammar]
māṃgalyasūktaṃ' paṭhataḥ śubhrābhānpāṃḍurāṃśukān |
lājāḥ sapuṣpā rājāgre kṣipataḥ śaṃsataḥ śubham || 51 ||
[Analyze grammar]
vāmapārśvasthitā veśyāścāmaravyagrapāṇayaḥ |
śubhrālaṃkāravasanāḥ smerapadmānanā śubhāḥ || 52 ||
[Analyze grammar]
brāhmaṇānpūjayāmāsa bhaktinamro dvijottamāḥ |
vastrālaṃkāramālyaiśca sugandhairanulepanaiḥ || 53 ||
[Analyze grammar]
toṣayāmāsa tānviprānbhagavadbuddhi bhāvitān |
veśyābhyo māgadhebhyaśca dīnānāthebhya eva ca || 84 ||
[Analyze grammar]
rājānumatyā sacivo yathārhaṃ pradadau dhanam |
śvetānpārāvatānhaṃsāñchvetāśvaṃ śvetakuṃjaram || 55 ||
[Analyze grammar]
sacūtapallavaṃ śvetamālāphalavibhūṣitam |
kadalīkāṃḍasannaddhatoraṇādhaḥ sthitaṃ nṛpaḥ |
pūrṇakuṃbhaṃ sa paśyanvai maṃgalāni bahūnyapi |
sitātapatreṇa śiraḥpradeśe vāritātapaḥ || 56 ||
[Analyze grammar]
yugapatpūryamāṇaistu kaṃbubhiḥ śatasaṃkhyakeḥ |
saṃmiśritāni śuśrāva vāditrāṇi bahūni saḥ || 57 ||
[Analyze grammar]
tathā maṃgalagītāni jayaśabdāṃśca bhūpatiḥ |
tato viveśa prāsādaṃ nṛsiṃhamavalokitum || 58 ||
[Analyze grammar]
yaṃ smṛtvā jāyate martyaḥ sarvakalyāṇabhājanam |
dṛṣṭvā sa dūrānnṛhariṃ divyasiṃhāsanasthitam || 59 ||
[Analyze grammar]
praṇamya sāṣṭāvayavaṃ santoṣyopaniṣadgirā |
dakṣapārśvasthitāṃ durgāṃ sarvadurgatimocinīm || 60 ||
[Analyze grammar]
vavaṃde caraṇābhyāśe paśyatīṃ kṛpayā nṛpaḥ |
tataḥ purodhā devāṃgādavaropya śubhā srajam || 61 ||
[Analyze grammar]
āsañjayāmāma gale sugaṃdhenānvalepayat |
nīrājayāmāsa rājñaḥ śiraścāveṣṭayanmudā || 52 ||
[Analyze grammar]
punaḥ pradakṣiṇīkṛtya tau devau nṛpasattamaḥ |
śibikāyāṃ samāropya pratasthe ca puraskṛtau || 63 ||
[Analyze grammar]
prādurbhūya bahirdvāre rathaṃ dṛṣṭvā susajjitam |
turaṃgamairvātajavairdaśabhiḥ parayojitam || 64 ||
[Analyze grammar]
pradakṣiṇīkṛtya nṛpo nāradena samāviśat |
ḍhakkāmṛdaṃganiḥsāṇabherīpaṇava gomukhāḥ || 65 ||
[Analyze grammar]
madhurīcarcarīśaṃkhā avādyaṃta sahasraśaḥ |
syandanāḥ koṭiśastatra nṛpāṇāmanujīvinām || 66 ||
[Analyze grammar]
cakāśire śreṇikṛtā indradyumnarathābhitaḥ |
nānāpraharaṇopetāḥ patākābhiralaṃkṛtāḥ || 67 ||
[Analyze grammar]
dhvajocchritāḥ svarṇaraupyaiḥ kiṃkiṇījāladarpaṇaiḥ |
yantrairnānāvidhairyuktā gaṃbhīra snigdhaniḥsvanāḥ || 68 ||
[Analyze grammar]
padātīnāṃ kuñjarāṇāṃ hayānāṃ vātaraṃhasām |
pattisaṃsphoṭanairhastibṛṃhitairhayaheṣitaiḥ || 69 ||
[Analyze grammar]
bahulai rathanirghoṣairmiśritā vādyaniḥsvanāḥ |
yugāṃtārṇavanisvānatulyāḥ śuśruvire janaiḥ || 70 ||
[Analyze grammar]
tasminkṣaṇe paurajanāḥ svasvasaṃbhārasajjitāḥ |
aśvakai rāsabhairuṣṭrairvāhakaiḥ pratitasthire || 71 ||
[Analyze grammar]
āṃdolikāśca palyaṃkāḥ koṭiśaśca turaṃgakāḥ |
śreṇībhūtāśca dṛśyaṃte rāṣṭraprasthānasaṃkule || 72 ||
[Analyze grammar]
rājāvarodhāḥ śataśo vṛtā varṣavaraistataḥ |
nānāyānasamārūḍhāḥ pālitāścādhikāribhiḥ || 73 ||
[Analyze grammar]
mahāsainyaiśca saṃruddhā rājāgārādviniryayuḥ |
yajvānaścāgnihotrāṇi śamyārūḍhāni vṛndaśaḥ || 74 ||
[Analyze grammar]
śakaṭeṣu samāropya sapatnīkāḥ pratasthire |
tathā pustakabhārāṃśca devatārcākaraṃḍakān || 75 ||
[Analyze grammar]
idhmabarhikuśānpātrīḥ saṃbhārānhomasaṃbhṛtān |
vāhayāmāsuranyaiśca śakaṭāvāhakadvijaiḥ || 76 ||
[Analyze grammar]
sāmantāmātyabhṛtyāśca purodhā ṛtvijaśca ye |
rājñaḥ prakṛtada sāśca upacāraniyoginaḥ || 77 ||
[Analyze grammar]
sarvopacārasaṃbhārānāsate'nye prayāyinaḥ |
koṣāgāraniyuktāśca koṣajātamaśeṣataḥ || 78 ||
[Analyze grammar]
samādāya yayustūrṇaṃ rājño'vasarasevakāḥ |
mālākārādayaḥ sarve paṇyajīvādayastathā || 79 ||
[Analyze grammar]
svaṃ svaṃ paṇyaṃ samādāya yayū rājaniyoginaḥ |
śreṣṭhaśreṇyādayaḥ sarve purakharvaṭavāsibhiḥ || 80 ||
[Analyze grammar]
samaṃ viniryayuḥ svasvavyavahāravilāsakāḥ |
indradyumnasya nṛpateryātrāsamayavāditān || 81 ||
[Analyze grammar]
bherīmṛdaṃgapaṭahānvyaśnuvānāndigaṃtaram |
śrutvā janapadāvāsijanāḥ sarve sasaṃbhramāḥ || 82 ||
[Analyze grammar]
rājājñāṃ mūrdhni saṃmānya nirgatā nīlaparvatam |
yasya yaśca ṛjuḥ paṃthāḥ sa ca tenaiva jagmivān || 83 ||
[Analyze grammar]
na rājamārgaṃ prajavādvyamṛgyaṃta nṛpājñayā |
nīlādriprāptimārgeṇa durgameṇāpi te yayuḥ || 84 ||
[Analyze grammar]
indradyumno'pi rājendraḥ samastapuravāsibhiḥ |
caturaṃgānīkinībhiḥ saharṣābhiśca veṣṭitaḥ || 85 ||
[Analyze grammar]
śreṇībhūtakṣitipatisyandanāvalimadhyage |
rathe rarāja rājarṣiḥ śakratulya paricchadaḥ || 86 ||
[Analyze grammar]
purastrīmaṅgalācāragītalājaprasūnakaiḥ |
maṅgalācāraśobhābhiḥ prasannaśubhacetanaḥ || 87 ||
[Analyze grammar]
vātaraṃhairhayairyuktarathena prayayau mudā |
anukūlānilaprodyadghanacchāyasuśītale || 88 ||
[Analyze grammar]
nīrajaske mahīpṛṣṭhe samīkṛtacatuṣpathe |
deśādhvanīnaiḥ puruṣaiḥ kānanāṃtaravedibhiḥ || 89 ||
[Analyze grammar]
ādiṣṭavartmā nṛpatirmārgasyobhayapārśvagān |
deśānaraṇyāni muhuḥpaśyannānandalocanaḥ || 90 ||
[Analyze grammar]
sīmāmutkaladeśasya vibhajaṃtīṃ vanāṃtare |
mārgasthāṃ carcikāṃ prāpa carcitāṃ muṃḍamālayā || 91 ||
[Analyze grammar]
avatīrya rathādrājā vinato nāradājñayā |
sāṣṭāṃgapātaṃ tāṃ natvā tuṣṭāvānaṃdacetanaḥ || 92 ||
[Analyze grammar]
indradyumna uvāca |
namaste tridaśeśāni sarvāpadvinivāriṇi |
brahmaviṣṇuśivādyābhiḥ kalpanābhirudīrite || 93 ||
[Analyze grammar]
kāraṇaṃ jagatāmādye prasīda parameśvari |
tvayā vinā jagannaitatkṣaṇamutsahate śive || 94 ||
[Analyze grammar]
siddhayaḥ sarvakāryāṇāṃ maṃgalāni ca śāśvate |
tvatpādārādhanaphalaṃ martyaloke hi nānyathā || 95 ||
[Analyze grammar]
carācarapaterviṣṇoḥ śaktistvaṃ parameśvari |
yayā sṛjatyavati ca jagatsaṃharate vibhuḥ || 96 ||
[Analyze grammar]
carācaraguruṃ devaṃ nīlācalanivāsinam |
anugṛhṇīṣva māṃ devi yathā paśye svacakṣuṣā || 97 ||
[Analyze grammar]
jaiminiruvāca |
nāradasyopadeśena stutvā devīṃ narādhipaḥ |
āruroha rathaṃ tūrṇaṃ vivasvānudayaṃ yathā || 98 ||
[Analyze grammar]
tataḥ pratasthe tarasā sa rājā śrāṃtavāhanaḥ |
citrotpalamahānadyāstīre viralakānane || 99 ||
[Analyze grammar]
dhātukandaravikhyāte nyaveśayadanīkinīm |
aparāhṇakriyāṃ kartuṃ yāvadāhnikamādṛtaḥ || 100 ||
[Analyze grammar]
jalāvataraṇe nadyāṃ viveśa svapurodhasā |
pūrvaṃ saṃśodhite prājñairviṣakaṇṭakavarjite || 1 ||
[Analyze grammar]
snātvā saṃtarpya devāṃśca pitṝnatha viśāṃpatiḥ |
saṃpūjya vidhivadviṣṇuṃ nṛpatīnprakṛtīstataḥ || 2 ||
[Analyze grammar]
saṃmānayāmāsa nṛpaḥ saṃniveśāsanādibhiḥ |
nāradena saha śrīmānpraviśyāṃtaḥpuraṃ tataḥ || 3 ||
[Analyze grammar]
sudhārasāni bhojyāni bubhuje prītamānasaḥ |
paścimādriṃ tato yāte vivasvati viśāṃpatiḥ || 4 ||
[Analyze grammar]
sāyaṃ vidhiṃ samāpyāśu śītabhānau samudyate |
anujīviviśāṃ nāthaḥ sabhāmadhya upāviśat || 5 ||
[Analyze grammar]
tatra tasminnarapatirbabhau sātrājyalakṣaṇaḥ |
saṃpūrṇamaṃḍalaścandro jyotiṣāmiva śāradaḥ || 6 ||
[Analyze grammar]
kavayaḥ kavayāṃcakuḥ kīrtiṃ tasya sudhāmalām |
jagurgāthāṃ sugrathitāṃ gāyakāḥ kalasusvarāḥ || 7 ||
[Analyze grammar]
rūpayauvanalāvaṇyagarvitā gaṇikāstataḥ |
layatānāṃgahāraiśca suśuddhairnanṛtuḥ puraḥ || 8 ||
[Analyze grammar]
māgadhāstuṣṭuvuścainaṃ lokottaraśubhākṛtim |
gadyapadyaprabandhādyaiścitraiḥ padakadambakaiḥ || 9 ||
[Analyze grammar]
tataḥ sa rājā prānarca vaiṣṇavāgryānsabhāsadaḥ |
susaṃmatairgaṃdhamālyatāṃbūlairatiśobhanaiḥ || 110 ||
[Analyze grammar]
nṛpāṃśca śataśastatra sukhāsīnānnṛpājñayā |
saṃbhāvayāmāsa yathāyogyaṃ nṛpatibhājanaiḥ || 11 ||
[Analyze grammar]
athāpṛcchanmunivaraṃ nāradaṃ bhagavatpriyam |
siṃhāsanārhe svāsīnaṃ bahumānapuraḥsaram |
bhagavaccaritaṃ śrotuṃ sarvapāpāpanodanam || 12 ||
[Analyze grammar]
indradyumna uvāca |
bhagavanvedavedāṃganidhāna bhagavatpriya |
tvameva caritaṃ viṣṇorjānāsi jñānacakṣuṣā || 13 ||
[Analyze grammar]
hareścāritrasudhayā dṛḍhapaṃkamalīmasam |
kṣālayāṃtarmama mune yadyanukrośako mayi || 14 ||
[Analyze grammar]
itthamālāpasaṃmiśre munirājñoḥ kathāṃtare |
praviveśa nṛpaṃ dvāḥstha utkaleśaprasevakaḥ || 15 ||
[Analyze grammar]
uvāca devadvārāṃte tiṣṭhatyutkalabhūmipaḥ |
sopāyano devapādapadmaṃ draṣṭuṃ samaulikaḥ || 16 ||
[Analyze grammar]
vijñāpitaḥ sa rājarṣi dvāsthenaivaṃ sasaṃbhramaḥ |
uvāca taṃ hi bho viprāḥ śrutvā taddeśamaṇḍanam || 17 ||
[Analyze grammar]
kṣetraṃ śrīpuruṣeśasya tadvārttākarṇanotsukaḥ |
praveśayāvilaṃbaṃ taṃ śrīmadoḍhramahīpatim || 18 ||
[Analyze grammar]
sa hi nīlagirau viṣṇuṃ samārādhya sunirmalaḥ |
yasya saṃdarśanātsarve bhaviṣyāmo hatāṃhasaḥ || 19 ||
[Analyze grammar]
śrutvā tadvacanaṃ sadyo dvārapālo mahīpatim |
praveśayāmāsa sabhāmiṃdradyumnasya bhūpateḥ || 120 ||
[Analyze grammar]
viveśoḍhrapatistūrṇaṃ sacivaivairṣṇavaiḥ saha |
nanāmāṃghriyugaṃ vandyamindradyumnasya sādaram || 21 ||
[Analyze grammar]
yugaṃ vandyamindradyumnasya sādaram || 21 ||
[Analyze grammar]
tamutthāpya ca rājeṃdraḥ puraskṛtya sa vaiṣṇavam |
svāsanāṃte niveśyātha proce sapraśrayaṃ vacaḥ || 22 ||
[Analyze grammar]
rājansarvatra kuśalī bhavānoḍhrapate kila |
api devo vijayate nīlādriśikharālayaḥ || 23 ||
[Analyze grammar]
kaccitte nirmalā buddhirbhagavatpādapadmayoḥ |
upaiti samacittasya sarvabhūteṣu te harau || 24 ||
[Analyze grammar]
oḍhrādhīśastadā tasya vacaḥ śrutvā kṛtāṃjaliḥ |
uvāca praśritaṃ vākyaṃ harṣavismayacaṃcukaḥ || 25 ||
[Analyze grammar]
svāminsarvatra kuśalaṃ tvatpādānugrahānmama |
sūrye tapatyaṃdhakāraḥ kathaṃ vā prabhaviṣyati || 26 ||
[Analyze grammar]
nisargaguṇasaṃsargavaśīkṛtamahībhujā |
tvayā sanāthā pṛthivī jiṣṇunevāmarāvatī || 27 ||
[Analyze grammar]
sadā dharmaścatuṣpādastvayi śāsati medinīm |
niṣedhācaraṇa rājankevalaṃ śrūyate śrutau || 28 ||
[Analyze grammar]
rājanītiṣu ye rājñāṃ guṇāḥ samuditāstvayi |
ta ekaikaṃ kṣitibhujāṃ gatā dārṣṭāṃtikaṃ vibho || 29 ||
[Analyze grammar]
etāvadapi sāmrājyaṃ durlabhaṃ te nṛpottama |
aṣṭādaśadvīpavatī kṣitirekagṛhopamā || 130 ||
[Analyze grammar]
yadi tvāṃ nāsṛjadbrahmā vatsalaṃ sarvajaṃtuṣu |
kathaṃ śokavihīnāḥ syurmṛteṣvātmajabaṃdhuṣu || 31 ||
[Analyze grammar]
sādhāraṇā nṛpatayo viṣṇoraṃśā iti śrutiḥ |
bhavānsākṣāttu bhagavānko'nya īdṛgguṇākaraḥ || 32 ||
[Analyze grammar]
dakṣiṇodadhi tīre'sti nīlādriḥ kānanāvṛtaḥ |
na tatra lokasaṃcārastatrāste sā'pi devatā || 33 ||
[Analyze grammar]
vātyayā vālukākīrṇaḥ sāṃprataṃ śrūyate tu saḥ |
tadvaśānmama rājye'pi durbhikṣamarakādikam || 34 ||
[Analyze grammar]
tvayyāgate tu sarvasminkuśalaṃ me bhaviṣyati |
ityuktavaṃtaṃ nṛpatirutkaleśaṃ dvijottamāḥ || 35 ||
[Analyze grammar]
visarjayāmāsa tadā saṃniveśāya mānayan |
nāradaṃ prekṣya nirviṇṇaḥ kimetaditi bho mune || 36 ||
[Analyze grammar]
yadarthaṃ me śramastaṃ ca viphalaṃ hi vitarkaye |
ityuktavaṃtaṃ taṃ prāha nāradastu trikālavit || 37 ||
[Analyze grammar]
na kāryo vismayaste'tra bhāgyavānvaiṣṇavottamaḥ |
vaiṣṇavānāṃ na vāṃchā hi viphalā jāyate kvacit || 38 ||
[Analyze grammar]
avaśyaṃ prekṣase rājanbibhrataṃ pārthivaṃ vapuḥ |
kāraṇaṃ jagatāmādiṃ nārāyaṇamanāmayam || 39 ||
[Analyze grammar]
tvadanugrahahetorvai kṣitāvavatariṣyati |
jagaccarācaraṃ sarvaṃ viṣṇorvaśamupāgatam || 140 ||
[Analyze grammar]
na kasyāpi vaśe so'pi paramātmā sanātanaḥ |
kevalaṃ bhaktivaśago bhagavānbhaktavatsalaḥ || 41 ||
[Analyze grammar]
brahmādikīṭaparyaṃtaṃ suguptaṃ yasya māyayā |
sa kathaṃ parataṃtraḥ syādṛte bhaktajanānnṛpa || 42 ||
[Analyze grammar]
dharmārthakāmamokṣāṇāṃ mūlaṃ bhaktirmuradviṣaḥ |
saiva tadgrahaṇopāyastāmṛte nāsti kiṃcana || 43 ||
[Analyze grammar]
eka eva yadā viṣṇurbahudhā svasya māyayā |
tamṛte paramātmānaṃ sukhaheturna vidyate || 44 ||
[Analyze grammar]
ye'pyanye śivadurgādyāstaistaiḥ karmabhirāvṛtāḥ |
yacchaṃti pūjitāḥ kāmaṃ te'pi viṣṇuparāyaṇāḥ || 45 ||
[Analyze grammar]
antaryāmī sa bhagavāndevānāmapi hṛtsthitaḥ |
yāvatphalaṃ prerayati tāvadeva dadatyamī || 46 ||
[Analyze grammar]
vaiṣṇavastvaṃ ca rājeṃdra padmayoneśca paṃcamaḥ |
aṣṭādaśānāṃ vidyānāṃ pārago vṛttasaṃsthitaḥ || 47 ||
[Analyze grammar]
nyāyena rakṣitā pṛthvīṃ viśeṣādbrāhmaṇārcakaḥ |
avaśyaṃ drakṣyasi kṣetre vaikuṇṭhaṃ carmacakṣuṣā || 48 ||
[Analyze grammar]
pitāmaho'pyatra kārye bhavato māṃ niyuktavān |
sarvaṃ te kathayiṣyāmi prāpte kṣetrottame nṛpa || 49 ||
[Analyze grammar]
sāṃprataṃ rātriśeṣo hi tṛtīyaṃ yāmamṛcchati |
svāntānniveśānnirgaṃtuṃ rājña ājñāpayādhunā || 150 ||
[Analyze grammar]
tvamapyaṃtargṛhaṃ yāhi nidrāyā vaśamāgataḥ || 151 ||
[Analyze grammar]
iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe puruṣottamakṣetramāhātmye jaiminiṛṣi saṃvāda ekādaśo'dhyāyaḥ || 11 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 11
The Skanda-Purana
by G. V. Tagare (2007)
(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.
Buy now!
Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)
(Set of 10 Books) - Chowkhamba Sanskrit Series Office
Buy now!
Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)
স্কন্ধ পুরাণম: - (Set of 7 Volumes)
Buy now!
Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)
ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)
Buy now!
Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)
સ્કંદ મહાપુરાણ: (Condensed/Summary)
Buy now!
Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)
(Condensed/Summary) - Devi Book Stall, Kodungallur
Buy now!