Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

indradyumna uvāca |
janmaprabhṛti tatra tvaṃ na prayāto dvijottama |
kathaṃ vidyādbhavāndivyavṛttāṃtaṃ puruṣottame || 1 ||
[Analyze grammar]

vidyāpatiruvāca |
tatra sthito'haṃ sāyāhne bhagavaṃtamupāgamam |
tasminkāle divyagandho vavau ca śiśiro marut || 2 ||
[Analyze grammar]

udyataḥ saṃkulaḥ śabdaḥ śrūyate sma viyatpathe |
kramādyāhi prayāhīti sa tu varṇamayaḥ svanaḥ || 3 ||
[Analyze grammar]

diviṣṭhānāṃ patatpuṣpavṛṣṭyācchāditaparvataḥ |
samāgamo'bhūtsānnidhye vaikuṃṭhasya mahīpate || 4 ||
[Analyze grammar]

vīṇāveṇumṛdaṃgānāṃ carcarīṇāṃ ca niḥsvanaḥ |
abhūtapūrvastatrāsīddivyagānavimiśritaḥ || 5 ||
[Analyze grammar]

sahasramupacārāṇāṃ prītaye parameśituḥ |
devaiḥ samarpitaṃ tatra manuṣyādṛṣṭapūrvakam || 6 ||
[Analyze grammar]

saṃpūjya vidhivaddevaṃ karamātropalakṣitāḥ |
jayapūrvaiśca taṃ stotraiḥ saṃtoṣya madhusūdanam || 7 ||
[Analyze grammar]

yathāgataṃ te tridaśāḥ prayayustridaśālayam |
teṣu yāteṣu śabaraḥ sakhā viśvāvasurmama || 8 ||
[Analyze grammar]

divyopahārabhojyāni mālyaṃ cedaṃ dadau mama |
anarghyametadamlānaṃ śrīrājyasukhadāyakam || 9 ||
[Analyze grammar]

alakṣmīpāparakṣoghnaṃ yogyaṃ tenāhṛtaṃ mayā |
śṛṇuṣva tasya saṃsthānaṃ viṣṇoryatkṣetramuttamam || 10 ||
[Analyze grammar]

apūrvaśilpanaipuṇyaṃ rūpaṃ cāsya manoharam |
na bhūmijanmanā puṃsā śakyate gadituṃ hi tat || 11 ||
[Analyze grammar]

tadbhāgyapauruṣābhyāṃ tallakṣitaṃ kathayāmi te |
samaṃtādgahanākīrṇaṃ kṣetraṃ nīlādrinābhikam || 12 ||
[Analyze grammar]

āyāmavistṛtibhyāṃ ca vikhyātaṃ krośapaṃcakam |
tīrtharājasya velāyāṃ svarṇavālukayāvṛtam || 13 ||
[Analyze grammar]

adreḥ śṛṃge mahānuccaḥ kalpasthāyī vaṭo mahān |
krośāyataḥ puṣpaphalavarjitaḥ pallavojjvalaḥ || 14 ||
[Analyze grammar]

sūryāpakramaṇe tasya chāyāṃ nāpakrameta vai |
tasya paścātpradeśe hi kuṃḍaṃ rohiṇasaṃjñakam || 15 ||
[Analyze grammar]

jalodgamānnīladṛṣadārohaṇavibhūṣitam |
bahiḥ sphaṭikavedībhiścaturdikṣu parīvṛtam || 16 ||
[Analyze grammar]

aghasaṃghātahārībhiradbhiḥ pūrṇaṃ manoramam |
tatpūrvavedikāmadhye nyagrodhacchāyaśītale || 17 ||
[Analyze grammar]

indranīlamayo deva āste cakragadādharaḥ |
ekāśītyaṃgulamitaḥ svarṇapadmopari sthitaḥ || 18 ||
[Analyze grammar]

aṣṭamīcandraśakalaśobhāvijayibhālabhūḥ |
smereṃdīvarayugmaśrīdhikkārodyatalocanaḥ || 19 ||
[Analyze grammar]

ānanāmṛtabhānūdyatsaṃtāpatrayamocanaḥ |
nāsāpuṭadvayodbhāsitilapuṣpapraśobhanaḥ || 20 ||
[Analyze grammar]

vapuṣo'śmamayatve'pi susmitasrapitādharaḥ |
hāsasaṃphullagaṃḍābhyāṃ ruciraṃ cibukaṃ hanuḥ || 21 ||
[Analyze grammar]

ananyapūrvaghaṭitaṃ sṛkkiṇīyugamaṃjasā |
hāsanimnādharau gaṃḍau cibukaṃ sṛkkiṇī śubhe || 22 ||
[Analyze grammar]

vahannidarśanaṃ devo viśvakarmādiśilpinām |
makarāsyakarṇabhūṣāśobhiśrutiyugena saḥ || 23 ||
[Analyze grammar]

gurubhārgavayormadhye pūrṇacaṃdropahāsakaḥ |
graivayaśobhājanakakaṃṭhadeśena paśyatām || 24 ||
[Analyze grammar]

dakṣiṇāvarttaśaṃkhasya muktājanmābhiśaṃkakṛt |
pīnāyataskaṃdhayugajānudīrghacaturbhujaḥ || 25 ||
[Analyze grammar]

svacchanirmalahāropaśobhakoraḥsthalo vibhuḥ |
dhatte caturdaśajagaddivyakaustubhabiṃbitam || 26 ||
[Analyze grammar]

nimnanābhihradāviṣṭatanuromālimaṃjulaḥ |
hāraṃ trivalimadhyena sthāṇutvapariṇāmakaḥ || 27 ||
[Analyze grammar]

suratnamekhalādāmnā kiṃkiṇīmauktikasrajā |
jagallāvaṇyapuṭake sphicau devasya śobhataḥ || 28 ||
[Analyze grammar]

jaghanālaṃvimuktāsrakpītacailopaśobhitam |
jaṃghāstaṃbhayugaṃ mokṣamāṃgalyatoraṇāśrayam || 29 ||
[Analyze grammar]

vṛttānupūrvajānubhyāṃ mālayā prapadīnayā |
ratnāḍhyavalayābhyāṃ ca śobhete caraṇau vibhoḥ || 30 ||
[Analyze grammar]

hārakaṃkaṇakeyūra mukuṭādyairalaṃkṛtam |
jñānāhaṃkārakaiśvaryaśabdabrahmaṇi keśavaḥ || 31 ||
[Analyze grammar]

cakrapadmagadāśaṃkhapariṇāmāni dhārayan |
sarvāśādyotako devo nīlādrerupari sthitaḥ || 32 ||
[Analyze grammar]

bhaktyā praṇamya dṛṣṭvā yaṃ dehabaṃdhātpramucyate |
vāmapārśvagatā lakṣmīrāśliṣṭā padmapāṇinā || 33 ||
[Analyze grammar]

vallakīvādanaparā bhagavanmukhalocanā |
sarvalāvaṇyavasatiḥ sarvālaṃkārabhūṣitā || 34 ||
[Analyze grammar]

tāvapaśyaṃ hi jagataḥ pitarāvacalasthitau |
tūṣṇīṃbhūtau smeradṛśā'nugṛhṇaṃtau ca paśyataḥ || 35 ||
[Analyze grammar]

sajīvau tāvabudhaṃ bho dīnānugrahakāraṇāt |
chatrībhūtaphaṇāvṛṃdaḥ śeṣaḥ paścādavasthitaḥ || 36 ||
[Analyze grammar]

agre vyavasthitaṃ dṛṣṭaṃ vapurbibhratsudarśanam |
kṛtāṃjalipuṭaṃ tasya paścādgaruḍamāsthitam || 37 ||
[Analyze grammar]

evamadbhutarūpaṃ taṃ dṛṣṭvā sākṣācchriyaḥ patim |
cetorajjubhirākṛṣṭamiva tatraiva dhāvati || 38 ||
[Analyze grammar]

anekajanmasāhasraiḥ sukarmāṇyarjitāni cet |
yugapatparipakvāni yasyāsau taṃ hi paśyati || 39 ||
[Analyze grammar]

tīrthasnānatapodānadevayajñavratairapi |
nālamālokituṃ martyastādṛśaṃ puruṣottamam || 40 ||
[Analyze grammar]

ye nīlamūrtiṃ vimalāṃbarābhaṃ dhyāyaṃti viṣṇuṃ puruṣottamastham |
te kṣīṇabaṃdhāḥ praviśaṃti viṣṇoḥ puraṃ hi yatprāpya na śocatīha || 41 ||
[Analyze grammar]

vidyābhiraṣṭādaśabhiḥ praṇītaṃ nānāvidhaṃ karmaphalaṃ nṛṇāṃ yat |
ekatra tatsarvamamuṣya viṣṇoḥ saṃdarśanasyaiti śatāṃśamānam || 42 ||
[Analyze grammar]

kimatra vācyaṃ tvadhikaṃ kṣitīṃdra puṃso matiryāvadupaiti kāmān |
labheta nīlādripatiṃ praṇamya tato'dhikaṃkṣetrabhuvo mahimnā || 43 ||
[Analyze grammar]

sa eva dātā kratubhiḥ sa yaṣṭā satyapravaktā sa tu dharmaśīlaḥ |
sarvairguṇaiḥ sarvabhavairvariṣṭho nīlādrināthaḥ khalu yena dṛṣṭaḥ || 44 ||
[Analyze grammar]

tatra ye sevakāḥ saṃti mādhavasya jagatpateḥ |
tebhyaḥ sakāśānmāhātmyamidaṃ jñātaṃ mayā nṛpa || 45 ||
[Analyze grammar]

tasminparaṃparāyātamādisṛṣṭeḥ purātanam |
prasiddhamidamākhyānaṃ śrutvā tatrāgato hyaham || 46 ||
[Analyze grammar]

tvadājñayā tatra gatvā dṛṣṭvā śrīpuruṣottamam |
niveditaṃ te rājeṃdra yathecchasi tathā kuru || 47 ||
[Analyze grammar]

iṃdradyumna uvāca |
āptavākyādbhagavataḥ śrutvā rūpamaghāpaham |
kṛtakṛtyo'smi bhagavandivyanirmālyasaṃgamāt || 48 ||
[Analyze grammar]

bahujanmasvarjitāni kṣīṇāni duritāni me |
adhikārī tvahaṃ jāto darśane śrīpateriha || 49 ||
[Analyze grammar]

sarvātmanāhaṃ yāsyāmi rājyena susamṛddhinā |
tatrāvāsaṃ kariṣyāmi puradurgāṇi caiva hi || 50 ||
[Analyze grammar]

kratunā hayamedhena yakṣye prītyai muradviṣaḥ |
śatopacāraiḥ śrīnāthaṃ pūjayiṣye dinedine || 51 ||
[Analyze grammar]

vratopavāsaniyamaiḥ prīṇayiṣye jagadgurum |
vākyāmṛtena saṃtaptaṃ yathā māmabhiṣekṣyati || 52 ||
[Analyze grammar]

dīnānukaṃpī bhagavānsākṣānnārāyaṇo vibhuḥ |
evaṃ sa śraddhayā bhaktyā saṃstute yāvadīśvaram || 53 ||
[Analyze grammar]

nāradastatra saṃprāpto bhuvanālokakautukī |
tamāyāṃtamṛṣiṃ dṛṣṭvā vaiṣṇavāgryaṃ vidheḥ sutam || 54 ||
[Analyze grammar]

āśaśaṃsa svakāryasya siddhiṃ narapatistadā |
utthāya sahasā viprāḥ pādyārghyācamanīyakaiḥ |
varāsanasthaṃ praṇataḥ provācedaṃ kṛtāṃjaliḥ || 55 ||
[Analyze grammar]

indradyumna uvāca |
adya me saphalā yajñā dānamadhyayanaṃ tapaḥ || 56 ||
[Analyze grammar]

yanme gṛhaṃ samāgacchaddvitīyā brahmaṇastanuḥ |
kṛtārtho yadyapi mune āgamānugrahāttava || 57 ||
[Analyze grammar]

tathāpi tvatprasādāya kimājñāṃ karavāṇi te |
kiṃ prayojanamuddiśya bhavanaṃ me pavitritam || 58 ||
[Analyze grammar]

jaiminiruvāca |
tacchrutvā nṛpatervākyaṃ bhaktipraśrayakomalam |
uvāca brahmaṇaḥ putraḥ smitapūrvaṃ mahīpatim || 59 ||
[Analyze grammar]

nārada uvāca |
iṃdradyumna nṛpaśreṣṭha vimalaistvadguṇotkaraiḥ |
prīṇitā devatāḥ siddhā munayo brahmaṇā saha || 60 ||
[Analyze grammar]

svapratiṣṭhā pṛthagyogyā guṇā ekaikaśastava |
brahmaṇaḥ sadane sthityai paryāptāstu samīhitāḥ || 61 ||
[Analyze grammar]

avatīrṇo naraṃ draṣṭuṃ tiṣṭhaṃtaṃ badarāśrame |
taddhyānāvasare jñāto vyavasāyastavedṛśaḥ || 62 ||
[Analyze grammar]

sādhu vyavasitaṃ rājanyābhūtte buddhirīdṛśī |
sahasrajanmasvabhyāsādbhaktirbhavati bhūpate || 63 ||
[Analyze grammar]

nīlācalaguhāvāse mādhave jagatāṃ dhave |
pitāmaho mahāprājño yamārādhya jagatpatim || 64 ||
[Analyze grammar]

vinirmame sṛṣṭimimāṃ lebhe paitāmahaṃ padam |
tadanvayaprasūto'si yuktā te bhaktirīdṛśī || 65 ||
[Analyze grammar]

caturvargaphalā bhaktirviṣṇau nālpatapaḥphalam |
anādyavidyā sudṛḍhapañcakleśavivarddhinī || 66 ||
[Analyze grammar]

ekaiveyaṃ viṣṇubhaktistaducchedāya jāyate |
bhavāraṇye pratipadaṃ duḥkhasaṃkaṭasaṃkule || 67 ||
[Analyze grammar]

narāṇāṃ bhramatāṃ viṣṇubhaktirekā sukhapradā |
nirālaye dvaṃdvavātaprodyatesminsudustare || 68 ||
[Analyze grammar]

nimagnānāṃ bhavāṃbhodhau viṣṇubhaktistariḥ smṛtā |
āśrityaikāṃ bhagavatīṃ viṣṇubhaktiṃ tu mātaram || 69 ||
[Analyze grammar]

santaḥ santuṣṭamanaso na tu śocanti jātucit |
viṣṇubhaktisudhāpānasaṃhṛṣṭānāṃ mahātmanām || 70 ||
[Analyze grammar]

brāhmyaṃ padaṃ svalpalābho bhājanānāṃ vimuktaye |
trividho yoṃ'hasā rāśiḥ sumahāñjanmināṃ nṛpa || 71 ||
[Analyze grammar]

viṣṇubhaktimahādāvavahnau sa śalabhāyate |
prayāgagaṃgāpramukhatīrthāni ca tapāṃsi ca || 72 ||
[Analyze grammar]

aśvamedhaḥ kratuvaro dānāni sumahāṃti ca |
vratopavāsaniyamāḥ sahasrāṇyarjitā api || 73 ||
[Analyze grammar]

samūha eṣāmekatra guṇitaḥ koṭikoṭibhiḥ |
viṣṇubhakteḥ sahasrāṃśasamo'sau na hi kīrtitaḥ || 74 ||
[Analyze grammar]

jaiminiruvāca |
viṣṇubhaktestu māhātmyaṃ śrutvā brahmarṣiṇoditam |
viṣṇubhakteḥ svarūpaṃ hi jñātukāmaḥ kṣitīśvaraḥ || 75 ||
[Analyze grammar]

nāradaṃ punarāhedaṃ vākyaṃ satkārayuktimān || 76 ||
[Analyze grammar]

|indradyumna uvāca |
mahimā viṣṇubhaktestu sādhu prokto mahāmune |
tasyāḥ svarūpa jijñāsā cirānme hṛdi varttate || 77 ||
[Analyze grammar]

lakṣaṇaṃ varṇayedānīṃ bhaktervaiṣṇavapuṃgava |
tvadanyo na hi vaktā syādvijñāto me mahītale || 78 ||
[Analyze grammar]

nārada uvāca |
sādhu rājaṃstvayā pṛṣṭaṃ bhaktilakṣaṇamuttamam |
kathayiṣye yathārthaṃ tvāṃ bhaktibhājanamuttamam || 79 ||
[Analyze grammar]

apātre na hi vācyeyaṃ nareṃ'dhe malināṃtare |
śṛṇuṣvāvahito rājanprocyamānāṃ mayānagha || 80 ||
[Analyze grammar]

sāmānyato viśeṣācca viṣṇorbhaktiṃ sanātanīm |
atyantasukhasaṃprāptau vicchede duḥkhasaṃtateḥ || 81 ||
[Analyze grammar]

hetureko'yameveti saṃśrayādbhaktirucyate |
tridhā sā guṇabhedena turīyā nirguṇā matā || 82 ||
[Analyze grammar]

kāmakrodhābhibhūtānāṃ dṛṣṭvā yānyaṃ na paśyatām |
labdhaye cābhicārāya bhaktiḥ syānnṛpa tāmasī || 83 ||
[Analyze grammar]

yaśase cātiriktāya parasya sparddhayāpi vā |
prasaṃgātparalokāya bhaktiḥ sā rājasī smṛtā || 84 ||
[Analyze grammar]

āmuṣmikaṃ sthirataraṃ dṛṣṭvā bhāvānvinaśvarān |
paśyatāśramavarṇoktāndharmānnaiva jihāsatā || 85 ||
[Analyze grammar]

ātmajñānāya yā bhaktiḥ kriyate sā tu sāttvikī |
jagaccedaṃ jagannātho nānyaṃ cāpi ca kāraṇam || 86 ||
[Analyze grammar]

ahaṃ ca na tato bhinno mattosau na pṛthaksthitaḥ |
hīnaṃ bahirupādhīnāṃ premotkarṣeṇa bhāvanam || 87 ||
[Analyze grammar]

durlabhā bhaktiraiṣā hi muktaye'dvaitasaṃjñitā |
sāttvikyā brahmaṇaḥ sthānaṃ rājasyā śakralokatām || 88 ||
[Analyze grammar]

prayāṃti bhuktvā bhogānhi tāmasyā pitṛlokatām |
punarāgatya bhūrlokaṃ bhaktiṃ tāṃ vaiparītyataḥ || 89 ||
[Analyze grammar]

tāmaso rājasīṃ kuryādrājasaḥ sāttvikīṃ tathā |
sāttviko muktimāpnoti kṛtvā cādvaitabhāvanām || 90 ||
[Analyze grammar]

ekāmapi samāśritya kramānmuktipathaṃ vrajet |
viṣṇubhaktivihīnasya śrautasmārtāśca yāḥ kriyāḥ || 91 ||
[Analyze grammar]

prāyaścittādikaṃ tīrthaṃ yātrā kṛcchrādikaṃ tapaḥ |
kule prasūtiḥ śilpāni sarvaṃ laukikabhūṣaṇam || 92 ||
[Analyze grammar]

kāyakleśaḥ phalaṃ teṣāṃ svairiṇī vyabhicāravat |
kulācāravihīno'pi dṛḍhabhaktirjiteṃdriyaḥ || 93 ||
[Analyze grammar]

praśasyaḥ sarvalokānāṃ na tvaṣṭādaśavidyakaḥ |
bhaktihīno nṛpaśreṣṭha sajjātirddhārmikastathā || 94 ||
[Analyze grammar]

nālpabhāgyasya puṃso hi viṣṇau bhaktiḥ prajāyate |
yāṃ tu saṃpādya yatnena kṛtakṛtyo na sīdati || 95 ||
[Analyze grammar]

yayā vetti jagannāthaṃ sā vidyā parikīrtitā |
yena prīṇāti bhagavāṃstatkarmāśubhanāśanam || 96 ||
[Analyze grammar]

viṣṇubhaktaśca saṃproktastābhyāṃ yukto dṛḍhavrataḥ |
yatpādapāṃsunā viśvaṃ pūyate sacarācaram || 97 ||
[Analyze grammar]

sṛṣṭisthitivināśānāṃ svecchayā prabhavatyasau |
ki punaḥ kṣudrakāmānāṃ bhūmisvargādisaṃpadām || 98 ||
[Analyze grammar]

vāsudevasya bhaktasya na bhedo vidyate'nayoḥ |
vāsudevasya ye bhaktāsteṣāṃ vakṣyāmi lakṣaṇam || 99 ||
[Analyze grammar]

praśāṃtacittāḥ sarveṣāṃ saumyāḥ kāmajiteṃdriyāḥ |
karmaṇā manasā vācā paradrohamanicchavaḥ || 100 ||
[Analyze grammar]

dayārdramanaso nityaṃ steyahiṃsāparāṅmukhāḥ |
guṇeṣu parakāryeṣu pakṣapātamudānvitāḥ || 1 ||
[Analyze grammar]

sadācārāvadātāśca parotsavanijotsavāḥ |
paśyāvaḥ sarvabhūtasthaṃ vāsudevamamatsarāḥ || 2 ||
[Analyze grammar]

dīnānukaṃpino nityaṃ bhṛśaṃ parahitaiṣiṇaḥ |
rājopacārapūjāyāṃ lālanāḥ svakumāravat || 3 ||
[Analyze grammar]

kṛṣṇasarpādiva bhayaṃ bāhye paricaraṃti te |
viṣayeṣvavivekānāṃ yā prītirupajāyate || 4 ||
[Analyze grammar]

vitanvate tu tāṃ prītiṃ śatakoṭiguṇāṃ harau |
nityakartavyatābuddhyā yajaṃtaḥ śaṃkarādikān || 5 ||
[Analyze grammar]

viṣṇusvarūpāndhyāyaṃti bhaktyā pitṛgaṇeṣvapi |
viṣṇoranyaṃ na paśyaṃti viṣṇuṃ nānyatpṛthaggatam || 6 ||
[Analyze grammar]

pārthakyaṃ na ca pārthakyaṃ samaṣṭivyaṣṭirūpiṇaḥ |
jagannātha tavāsmīti dāsastvaṃ cāsmi no pṛthak || 7 ||
[Analyze grammar]

antaryāmī yadā devaḥ sarveṣāṃ hṛdi saṃsthitaḥ |
sevyo vā sevako vāpi tvatto nānyo'sti kaścana || 8 ||
[Analyze grammar]

iti bhāvanayā kṛtāvadhānāḥ praṇamaṃtaḥ satataṃ ca kīrttayaṃtaḥ |
harimabjajavandyapādapadmaṃ prabhajaṃtastṛṇavajjagajjaneṣu || 9 ||
[Analyze grammar]

upakṛtikuśalā jagatsvajasraṃ parakuśalāni nijāni manyamānāḥ |
api paraparibhāvane dayārdrāḥ śivamanasaḥ khalu vaiṣṇavāḥ prasiddhāḥ || 110 ||
[Analyze grammar]

dṛṣadi paradhane ca loṣṭakhaṃḍe paravanitāsu ca kūṭaśālmalīṣu |
sakhiripusahajeṣu bandhuvarge samamatayaḥ khalu vaiṣṇavāḥ prasiddhāḥ || 13 ||
[Analyze grammar]

haricaraṇasarojayugmacittā jaḍimadhiyaḥ sukhaduḥkhasāmyarūpāḥ |
apaciticaturā harau nijātmanatavacasaḥ khalu vaiṣṇavāḥ prasiddhāḥ || 14 ||
[Analyze grammar]

rathacaraṇagadābjaśaṃkhamudrākṛtitilakāṃkitabāhumūlamadhyāḥ |
muraripucaraṇapraṇāmadhūlīdhṛtakavacāḥ khalu vaiṣṇavā jayaṃti || 15 ||
[Analyze grammar]

murajidapadhanāpakṛṣṭagandhottamatulasīdalamālyacaṃdanairye |
varayitumiva muktimāptabhūṣākṛtirucirāḥ khalu vaiṣṇavā jayaṃti || 16 ||
[Analyze grammar]

vigalitamadamānaśuddhacittāḥ prasabhavinasyadahaṃkṛtipraśāṃtāḥ |
naraharimamarāptabaṃdhumiṣṭvā kṣayitaśucaḥ khalu vaiṣṇavā jayaṃti || 17 ||
[Analyze grammar]

bhagavati satataṃ prabhaktibhājāṃ śubhacaritaṃ tava lakṣma nobhyadhāyi |
śrutipathabhavatīrṇamāśu puṃsāṃ harati malaṃ cirasaṃcitaṃ yadetat || 16 ||
[Analyze grammar]

na hi dhanamapi mṛgyate kadācinna khalu śarīrajakhedasaṃprayogaḥ |
mṛdulaghuvacasābhidhānakīrtiṃ bhajanamahaṃ tava dāsya eva ciṃtā || 19 ||
[Analyze grammar]

śubhacaritamapi dviṣaṃti puṃsāṃ svayamiha duścaritānubaṃdhacittāḥ |
mahadakuśalamapyavāpya susthā bhagarasarasikā avaiṣṇavāste || 120 ||
[Analyze grammar]

paramasukhapadaṃ hṛdaṃbujasthaṃ kṣaṇamapi nānusajjaṃti mattabhāvāḥ |
vitathavacanajālakairajasraṃ pidadhati nāma hareravaiṣṇavāste || 21 ||
[Analyze grammar]

parayuvatidhaneṣu nityalubdhāḥ kṛpaṇadhiyo nijakukṣibhārapūrṇāḥ |
niyataparamahattvamanyamānā narapaśavaḥ khalu viṣṇubhaktihīnāḥ || 22 ||
[Analyze grammar]

anavaratamanāryasaṃgaraktāḥ paraparibhāvakahiṃsakā'tiraudrāḥ |
naraharicaraṇasmṛtau viraktā naramalināḥ khalu dūrato hi varjyāḥ || 123 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe puruṣottamakṣetramāhātmye jaiminiṛṣisaṃvāde daśamo'dhyāyaḥ || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 10

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: