Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

jaiminiruvāca |
pratyāgate tato vipre sāyāhne surasaṃkule |
mādhavārcanavelāyāṃ vātaścaṃḍagatirvavau || 1 ||
[Analyze grammar]

suvarṇavālukāścāsau vicakāra ca sarvaśaḥ |
tenākuladṛśo devā na śekuravalokane || 2 ||
[Analyze grammar]

śrīkāṃtasya tadā viprā dadhyuste puruṣottamam |
yāvaddhyānasthiradṛśo muhūrtaṃ te divaukasaḥ || 3 ||
[Analyze grammar]

dhyānāṃte vālukārāśiṃ dadṛśuste na mādhavam |
rauhiṇaṃ ca tathā kuṃḍaṃ babhūvurvyākulendriyāḥ || 4 ||
[Analyze grammar]

ciṃtāmavāpurmahatīṃ hāheti rurudurbhṛśam |
kimetanno hi durdaivamekadā samupasthitam || 5 ||
[Analyze grammar]

dṛśāṃ secanakaḥ śrīśaḥ kṣaṇādyannopalabhyate |
aparādhaṃ kimasmākaṃ lakṣitaṃ puruṣottama || 6 ||
[Analyze grammar]

yugapatsevakānsarvānapahāya na dṛśyase |
yeṣāmarthe jagannātha svīcakartha kalevaram || 7 ||
[Analyze grammar]

tānanāthānparityajya kānane kimupekṣase |
svaśarīravibhūtīrno vihāya kamalekṣaṇa || 8 ||
[Analyze grammar]

kimakāṃḍaṃ racayasi kathāśeṣāndivaukasaḥ |
tavāṃśabhūtānnaḥ sarvānyajvānaḥ prayajaṃti vai || 9 ||
[Analyze grammar]

tvatprītyai yajñapuruṣa tvadādiṣṭaphalapradān |
tvadahaṃkāravarṣmāṇastvadanugrahajīvanāḥ || 10 ||
[Analyze grammar]

kāṃdiśīkā kutra yāmaḥ sāṃprataṃ tvadupekṣitāḥ |
divi sthānaiśca kiṃ kāryaṃ tvāmanālokya mādhava || 11 ||
[Analyze grammar]

akṛtārthāstvayā hīnā bhaviṣyāmo vanecarāḥ |
niṣkalaṃkasudhābhānuṃ suṣamāparibhāvukam || 12 ||
[Analyze grammar]

tvadāsyaṃ cenna paśyāmo na yāsyāmaḥ surālayam |
tapa āsthāya paramamatraiva saṃśitavratāḥ || 13 ||
[Analyze grammar]

vartāmahe vanyavṛttyā jaṭāvalkaladhāriṇaḥ |
yāvattvāṃ puṃḍarīkākṣa vilokiṣyāmahe vayam || 14 ||
[Analyze grammar]

nisargakaruṇāṃbhodhe dīnānnastrātumarhasi |
anāthāndīnahadayāṃstvāmeva śaraṇaṃ gatān || 15 ||
[Analyze grammar]

tvadanālokaśokaikapārāvāre nimajjataḥ |
śubhadṛṣṭitaraṇyā naḥ samuddhara jagatpate || 16 ||
[Analyze grammar]

evaṃ pralapatāṃ tatra sarveṣāṃ tridivaukasām |
aśarīrā tadā vāṇī punaḥ prādurbabhūva ha || 17 ||
[Analyze grammar]

atrārthe bhoḥ surā yatnaṃ kartumarhatha no vṛthā |
adyaprabhṛti devasya darśanaṃ durlabhaṃ bhuvi || 18 ||
[Analyze grammar]

atra sthāne'pi taṃ natvā taddarśanaphalaṃ labhet |
svayaṃbhuvoṃ'tikaṃ gatvā hetuṃ jñāsyatha niścitam || 19 ||
[Analyze grammar]

tacchrutvā tridaśāḥ sarve brahmaṇoṃ'tikamāgatāḥ |
yamānugrahavṛttāṃtamavatāraṃ ca dāruṇaḥ || 20 ||
[Analyze grammar]

śrutvā saṃtuṣṭamanasaḥ sarve te tridivaṃ gatāḥ |
sa tu vidyāpatirvipro rathārūḍho'bhyaciṃtayat || 21 ||
[Analyze grammar]

mama kāryaṃ tu niṣpannaṃ yaddṛṣṭo nīlamādhavaḥ |
āsamaṃtātkṣetramidaṃ paribhramyāvalokaye || 22 ||
[Analyze grammar]

adṛṣṭapūrvaṃ paramaṃ supuṇyaṃ saṃkīrtanaṃ yasya malāpahāri |
kṣetrottamaṃ śrīpuruṣottamākhyaṃ pradakṣiṇīkṛtya vrajāmi tūrṇam || 23 ||
[Analyze grammar]

pṛthvīpradakṣiṇaphalaṃ śatadhā bhajaṃte paryaṃti ye sakalakalmaṣadāryaraṇyam |
nīlādrimaṇḍimidaṃ purupottamākhyaṃ mitraṃ mamopadiśati sma samudratīre || 24 ||
[Analyze grammar]

viciṃtyetthaṃ dvijaśreṣṭhaḥ paribabhrāma vai tadā |
kṣetraṃ paśyanvanaṃ caiva nānādrumagaṇānvitam || 25 ||
[Analyze grammar]

nānāpakṣigaṇāghuṣṭaṃ kūjadbhramaraguṃphitam |
apraviṣṭārkakiraṇaṃ chāyātarugaṇāvṛtam || 26 ||
[Analyze grammar]

sarvartukusumopetaṃ latāgulmopaśobhitam |
nānājalāśayādhārakūjatsārasasaṃkulam || 27 ||
[Analyze grammar]

padmakahlārakumudavikacotpalarājitam |
na jalaṃ tatra kusumaparihīnaṃ latādikam || 28 ||
[Analyze grammar]

parītya vegāttatkṣetraṃ jagāmātha dvijottamaḥ |
dhyāyanniraśanaḥ prājñaḥ prāpyāvantīṃ dinātyaye || 29 ||
[Analyze grammar]

dūtairāveditaṃ pūrvaṃ dūrasthasyāgataṃ dvijāḥ |
śrutveṃdradyumno nṛpatiḥ praharṣaṃ paramaṃ yayau || 30 ||
[Analyze grammar]

tadāgamanamākāṃkṣanpūjayitvā janārddanam |
vidvadbhirbrāhmaṇaiḥ sārddhaṃ tasthau saṃhṛṣṭamānasaḥ || 31 ||
[Analyze grammar]

etasminnaṃtare viprāḥ sa tu vidyāpatirdvijaḥ |
prāveśikairvetrahastairdauvārikapuraḥsaraiḥ || 32 ||
[Analyze grammar]

nirdiṣṭamārgaḥ pauraiścā'numataḥ kautukānvitaiḥ |
nirmālyamālāṃ nīlākhya mādhavasya suśobhanām || 33 ||
[Analyze grammar]

nidhāya pāṇau rājāgre praviveśa tvarānvitaḥ |
taṃ dṛṣṭvā nṛpatiḥ so'tha samutthāya varāsanāt |
prasīda jagadīśeti vadannaṃtikamabhyagāt || 34 ||
[Analyze grammar]

adya me jīvitaṃ jātaṃ saphalaṃ janmakarmaṇā |
nirmālyamālāvapuṣaṃ yatpaśyāmīhamādhavam || 35 ||
[Analyze grammar]

mālāṃ mukundaśiraso'nupamapramodalābhādharīkṛtasuradrumakāṃtagandhām |
andhīkṛtālinicayāṃ pavanaprasārigandhapraṇāśitajagatkaluṣāṃ namāmi || 36 ||
[Analyze grammar]

yatpādapaṃkajagaladrajasonuṣaṃgā brahmādayaḥ paramasaṃpadamāpurasya |
viṣṇoḥ kalevarasamujjvalitāṃgarāgasaṃsaktapuṣpanilayāṃ praṇatosmi mālām || 37 ||
[Analyze grammar]

padmāṃ hṛtpadmavasatiṃ sapatnīṃ yā hasatyasau |
vikasvaraiḥ sukusumairviṣṇvaṃkasthitirgarvitām || 38 ||
[Analyze grammar]

kutra sthiteyamāhārṣīnmahimānaṃ sragujvalā |
yā śrīnidheḥ śarīre'bhūtsarvāṃgavyāpinī ciram || 39 ||
[Analyze grammar]

jaya nīlādriśikharabhūṣaṇāghapradṣaṇa |
praṇatārttihara śrīmaṃstrāhi māṃ śaraṇāgatam || 40 ||
[Analyze grammar]

iti bruvāṇaḥ kṣitipo bāṣpagadgadayā girā |
jagāma śirasā bhūmiṃ sphuradromāṃcakaṃcukaḥ || 41 ||
[Analyze grammar]

so'pi vidyāpatirvipraḥ kṣapitāśeṣakalmaṣaḥ |
divyadeho nṛpasyāgre dhyāyanmādhavamāsthitaḥ || 42 ||
[Analyze grammar]

tejasā sarvalokānāṃ pāpāni kṣālayansudhīḥ |
anugṛhṇātu devastvāṃ nīlādriśikharālayaḥ || 43 ||
[Analyze grammar]

śrīpateriyamājñā te mālārūpā prakāśitā |
draṣṭuṃ kṣetrottamagataṃ svaṃ sākṣānmuktidāyakam || 44 ||
[Analyze grammar]

ityuccarannarapaterāmumoca gale srajam |
so'pyutthāya kṣitipatirmālāṃ hṛdayalaṃbinīm || 45 ||
[Analyze grammar]

dṛṣṭvā mene śriyaḥ kāṃtaṃ sākṣāddhṛdayagāminam |
nidhāya pāṇī śirasi daramīlitalocanaḥ || 46 ||
[Analyze grammar]

ānaṃdāśrujalaklinnavadanastuṣṭuve harim || 47 ||
[Analyze grammar]

indradyumna uvāca |
jayākhilajagatsṛṣṭisthitisaṃhāraśilpakṛt |
līlāviśvavapurlomasaṃkhyabrahmāṃḍabhārabhṛt || 48 ||
[Analyze grammar]

aṃtaryāminnaśeṣāṇāṃ praṇatārtihara prabho |
brahmeṃdra rudramukuṭakirmīritapadāṃbuja || 49 ||
[Analyze grammar]

dīnānāthavipannaikasatatatrāṇatatpara |
nirvyājakaruṇāvāripārāvāra parātpara || 50 ||
[Analyze grammar]

tvadekaśaraṇaṃ dīnamanādibhramanirbharam |
paritrāhi jagannātha bhaktāviratavatsala || 51 ||
[Analyze grammar]

iti stuvannarapatiḥ svāsane samupāviśat |
gṛhamedhibrahmacāriyativaikhānasairvṛtaḥ || 52 ||
[Analyze grammar]

aṣṭādaśasu vidyāsu kuśalairyajvabhirdvijaiḥ |
mīnaiḥ sthavirabhṛtyaiśca sārddhaṃ maṃtripuraḥsaraiḥ || 53 ||
[Analyze grammar]

vidyāpati pūjayitvā bahumānapuraḥsaram |
upaveśyāgrataḥ pīṭhe pṛṣṭvā kuśalamāditaḥ || 54 ||
[Analyze grammar]

puruṣottamakṣetrasya viṣṇornīlāśmavarṣmaṇaḥ |
mahimānaṃ svarūpaṃ ca papracchāvahito mudā || 55 ||
[Analyze grammar]

brāhmaṇaḥ kṣatriyeṇāsau pṛṣṭonubhavamātmanaḥ |
bhilladvīpapraveśādimajjanāṃtaṃ saritpateḥ || 56 ||
[Analyze grammar]

kṣetrottamasya vṛttāṃtaṃ kathayāmāsa vistarāt |
nīlādrirohaṇaṃ nīlamādhavasya ca darśanam || 57 ||
[Analyze grammar]

snānaṃ ca rauhiṇe kuṇḍe mahimānaṃ vaṭasya ca |
nṛsiṃhādyaṣṭaśaṃbhūna śaktīnāmaṣṭasaṃsthitim || 58 ||
[Analyze grammar]

rathenākramaṇāddṛṣṭau kṣetrasyāyāmavistarau |
tatsarvaṃ varṇayāmāsa yathāvadanupūrvaśaḥ || 59 ||
[Analyze grammar]

tacchrutvā citramatulaṃ tairthikāveditaṃ purā |
saṃpratīto hṛṣṭamanāḥ punastaṃ kṣitipo'bravīt || 60 ||
[Analyze grammar]

indradyumna uvāca |
śrutapūrvaṃ tu bhagavaṃstvatto'śrauṣaṃ sudurlabham |
kṣetrottamaṃ dvijaśreṣṭha sāṃprataṃ varṇayasva me || 61 ||
[Analyze grammar]

nīlendramaṇimūrtestu viṣṇo rūpaṃ yathātatham |
vidyāpatiruvāca |
haṃta te kathayiṣyāmi divyāṃ mūrtiṃ jagatpateḥ || 62 ||
[Analyze grammar]

yāṃ carmacakṣuṣā dṛṣṭvā jāyate muktibhājanam |
nīlendramaṇipāṣāṇamayī mūrtiḥ purātanī || 63 ||
[Analyze grammar]

yānvahaṃ brahmarudreṃdrapurogairarcitā suraiḥ |
āropiteyaṃ divyā srakpūjāyāṃ hi suparvabhiḥ || 64 ||
[Analyze grammar]

seyaṃ na mlāyati nṛpa na ca gandhena ricyate |
dine bahutithe yāte'pīdṛśī sragdharodbhavā || 65 ||
[Analyze grammar]

divyopahāraḥ nirmālyabhakṣaṇātkṣīṇakalmaṣam |
māṃ na paśyasi kiṃ rājannatimānuṣavarcasam || 66 ||
[Analyze grammar]

sakṛdapyaśanādyasya kṣutpipāsābalakṣayāḥ |
na bādhante nṛpaśreṣṭha dṛṣṭenādṛṣṭakalpanam || 67 ||
[Analyze grammar]

bhuktirmuktiśca vai rājann tatra yugapatsthite |
na jarārogaśokādiduḥkhaṃ tatra hi vidyate || 68 ||
[Analyze grammar]

yatra sākṣājjagannāthaḥ prasannavadano vibhuḥ |
phulleṃdīvarapatrākṣaḥ prapannāmṛtamuktidaḥ || 69 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekaśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīpuruṣottamamāhātmye jaiminiṛṣisaṃvāde navamo'dhyāyaḥ || 9 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 9

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: