Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

jaiminiruvāca |
ityuktastena vipreṇa śabaraściṃtayākulaḥ |
asmākamupajīvyo'sau rahasyastho janārdanaḥ || 1 ||
[Analyze grammar]

upasthitaṃ no durdaivaṃ yena syātsārvalaukikaḥ |
na darśayāmi cedvipraṃ śāpaṃ me'sau pradāsyati || 2 ||
[Analyze grammar]

sarveṣāṃ brāhmaṇo mānyo viśeṣādatithistvayam |
yasminviphalakāme tu dvau lokau viphalau mama || 3 ||
[Analyze grammar]

evaṃ vicārayanviśvāvasuḥ śabarapuṃgavaḥ |
janapravādaṃ sasmāra purāṇaṃ śabarālaye || 4 ||
[Analyze grammar]

asminnaṃtarhite deve bhūmyaṃtarlīnamādhave |
indradyumno narapatiḥ śakratulyaparākramaḥ || 5 ||
[Analyze grammar]

manuṣyavapuṣā yo vai brahmalokaṃ vrajedapi |
so'sminprajābhirāgatya vājimedhaśatena ca || 6 ||
[Analyze grammar]

iṣṭvā dārumayaṃ viṣṇuṃ caturddhā sthāpayiṣyati |
asya cedbhāgyamutpannaṃ brāhmaṇasyātitherbhṛśam || 7 ||
[Analyze grammar]

aṃtarddhānaṃ bhagavataḥ sannidhānamatho bhavet |
tadenaṃ darśayiṣyāmi nīleṃdramaṇimacyutam || 8 ||
[Analyze grammar]

na pauruṣeyaṃ kasyāpi kartavye devanirmite |
itthaṃ vicārya manasā śabaraśca punaḥpunaḥ || 9 ||
[Analyze grammar]

uvāca vipraṃ purato dhyāyaṃtaṃ viṣṇumavyayam || 10 ||
[Analyze grammar]

śabara uvāca |
asmābhiḥ pūrvato'pyeṣa udaṃtaḥ śruta eva hi |
iṃdradyumno narapatiratra vāsaṃ kariṣyati || 11 ||
[Analyze grammar]

tato'pi bhāgyavāṃstvaṃ hi yadagre nīlamādhavam |
cakṣuṣā paśyase brahmannehi yāmo hyadhityakām || 12 ||
[Analyze grammar]

ityuktvā taṃ kare dhṛtvā vartmanā gahanaṃ yayau |
uparyuparyupāruhya śilāviṣamavartmani || 13 ||
[Analyze grammar]

ekaikanaragamye ca kaṃṭakācitadurgame |
tamaḥprāye pathi gataṃ bodhayanvacasā dvijam || 14 ||
[Analyze grammar]

muhūrtābhyāṃ rauhiṇasya kuṃḍasyāviśatāṃ taṭe |
taṃ dṛṣṭvā so'bravīdvipraṃ kuṃḍametaddvijottama || 15 ||
[Analyze grammar]

rauhiṇākhyaṃ mahattīrthaṃ kāraṇaṃ sarvapāthasām |
atra snātvā naro yāti vaikuṃṭhabhavanaṃ dvija || 16 ||
[Analyze grammar]

etasya pūrvabhāge'so kalpacchāyāvaṭo mahān |
chāyāṃ yasya samākramya brahmahatyāṃ vyapohati || 17 ||
[Analyze grammar]

etayoraṃtare brahmannikuṃjābhyaṃtare sthitam |
paśya sākṣājagannāthaṃ vedāṃtapratipāditam || 18 ||
[Analyze grammar]

dṛṣṭvā jahīhi sakalaṃ vividhaṃ pāpasaṃcayam |
ita ūrdhvaṃ na śocasva patito bhavasāgare || 19 ||
[Analyze grammar]

jaiminiruvāca |
sa tu kuṃḍe dvijaḥ snātvā saṃpradṛṣṭamanāḥ sudhī |
dūrātpraṇamya śirasā manasā vacasā harim || 20 ||
[Analyze grammar]

tuṣṭāva caikāgramanā harṣagadgadayā girā || 21 ||
[Analyze grammar]

vidyāpatiruvāca |
pradhānapuruṣātīta sarvavyāpinparātpara |
carācaraparīṇāma paramārtha namo'stu te || 22 ||
[Analyze grammar]

śrutismṛtipurāṇetihāsa saṃpratipāditaiḥ |
karmabhistvaṃ samārādhya eka eva jagatpate || 23 ||
[Analyze grammar]

tvatta etajjagatsarvaṃ sṛṣṭau saṃpadyate vibho |
tvadādhāramidaṃ deva tvayaiva paripālyate || 24 ||
[Analyze grammar]

kalpāṃte saṃhṛtaṃ sarvaṃ tvatkukṣau sāvakāśakam |
sukhaṃ vasati sarvātmannaṃtaryāminnamo'stu te || 25 ||
[Analyze grammar]

namaste devadevāya trayīrūpāya te namaḥ |
caṃdrasūryādirupeṇa jagadbhāsayate sadā || 26 ||
[Analyze grammar]

sarvatīrthamayī gaṃgā yasya pādābjasaṃgamāt |
punāti sakalāṃllokāṃstasmai pāvayate namaḥ || 27 ||
[Analyze grammar]

havīṃṣi maṃtrapūtāni samyagdattāni vahniṣu |
pariṇāmakṛte tubhyaṃ jagajjīvayate namaḥ || 28 ||
[Analyze grammar]

yadaṃśamupajīvaṃti jagaṃtyānaṃdarūpiṇaḥ |
sarvakalmaṣahīnāya tasmai brahmātmane namaḥ || 29 ||
[Analyze grammar]

nirmalāya svarūpāya śubharūpāya māyine |
sarvasaṃgavihīnāya namaste viśvasākṣiṇe || 30 ||
[Analyze grammar]

bahupādākṣiśīrṣāsyabāhave sarvajiṣṇave |
sarvajīvasvarūpāya namaste sarvarūpiṇe || 31 ||
[Analyze grammar]

namaste kamalākāṃta namaste kamalāsana |
namaḥ kamalapatrākṣa trāhi māṃ puruṣottama || 32 ||
[Analyze grammar]

asārasaṃsāraparibhrameṇa nipīḍyamānaṃ khalu rogaśokaiḥ |
māmuddharāsmādbhavaduḥkhajātātpādābjayoste śaraṇaṃ prapannam || 33 ||
[Analyze grammar]

jaiminiruvāca |
iti stutvā sureśānaṃ devaṃ praṇavarūpiṇam |
praṇataḥ praṇavaṃ maṃtraṃ jajāpa purato hareḥ || 34 ||
[Analyze grammar]

japāṃte śāṃtamanasaṃ kṛtāṃjalimupasthitam |
manyamānaṃ kṛtārthaṃ svaṃ provāca śabaro dvijam || 35 ||
[Analyze grammar]

viśvāvasuruvāca |
kṛtārthastvaṃ prabhuṃ dṛṣṭvā sāṃprataṃ dvijapuṃgava |
dināṃto'bhūdgṛhaṃ yāvaḥ kṣudhito'si śramānvitaḥ || 36 ||
[Analyze grammar]

vāso'pyaraṇye hiṃsrāṇāṃ nāsmākamucitā sthitiḥ |
yāvadbhānorbhāti bhāsastāvadyāmo nijālayam || 37 ||
[Analyze grammar]

ityuktvā brāhmaṇaṃ pāṇau gṛhītvā śabaraḥ punaḥ |
ājagāma dvijaśreṣṭhāḥ svāśramaṃ tvarayānvitaḥ || 38 ||
[Analyze grammar]

brāhmaṇo'pi jagannāthaṃ dhyāyannānaṃdasāgaram |
kṣuttṛṣāśramajātāni duḥkhāni bubudhe na hi || 39 ||
[Analyze grammar]

śilāviṣamamārge'pi kaṃṭakotkaradurgame |
vrajanna duḥkhaṃ lebhe'sau śarīrānāsthayā mudā || 40 ||
[Analyze grammar]

evaṃ vrajaṃtau tau vipra śabarau śabarālayam |
sāyāhne tamanuprāptau vaiṣṇavāgryau tu bho dvijāḥ || 41 ||
[Analyze grammar]

tatrātithimanuprāptaṃ brāhmaṇaṃ śabarottamaḥ |
bhakṣyabhojya vidhānaiśca vividhaiḥ samapūjayat || 42 ||
[Analyze grammar]

tato'bhitṛptastaddattairupacārairnṛpocitaiḥ |
vismayaṃ paramaṃ lebhe śabarasya sudurlabhaiḥ || 43 ||
[Analyze grammar]

śabaro'yaṃ nivasati viṣame kānanāṃtare |
āraṇyakairvarttamānaḥ kathamasya gṛhāṃtare || 44 ||
[Analyze grammar]

rājārhabhakṣyabhojyāni sulabhānyadbhutaṃ mahat |
iti vismayamāpannaṃ brāhmaṇaṃ śabarastadā || 45 ||
[Analyze grammar]

provāca snigdhavacasā vinayāvanato bhṛśam || 46 ||
[Analyze grammar]

śabara uvāca |
bho vipra śramahīno'si kaccitkṣuttṛḍvivarjitaḥ |
āraṇyakānāṃ bhavane nāgarāṇāṃ kutaḥ sukham || 47 ||
[Analyze grammar]

ajñātā nāgarī vṛttiḥ śabaraistu viśeṣataḥ |
rājopajīvināṃ śreṣṭhau rājāmātyapurohitau || 48 ||
[Analyze grammar]

tayo rājasamaḥ pūjyaḥ purodhāḥ śāstrasaṃmataḥ |
indradyumno narapatiḥ sārvabhaumaḥ pratāpavān || 49 ||
[Analyze grammar]

tvayi tuṣṭe sa saṃtuṣṭo dhruvaṃ vipra bhaviṣyati |
ityuktavatyaraṇyasthe sa tu prītataro dvijaḥ |
uvāca śabaraṃ prītyā vinayādbhutavādinam || 50 ||
[Analyze grammar]

vidyāpatiruvāca |
sādho madupacārāya hṛtānyetāni yāni te |
vastunyamānuṣāṇīha yānyadṛṣṭāni rājabhiḥ || 51 ||
[Analyze grammar]

citrametaddivyavastusaṃcayaḥ śabarālaye |
etatkhyātuṃ kautukaṃ me sādho saṃvarddhate mahat || 52 ||
[Analyze grammar]

śabara uvāca |
etatprakāśituṃ vipra matirnotsahate mama |
tathāpi te dvijaśreṣṭhā'tithibhaktyā vadāmyaham || 53 ||
[Analyze grammar]

śakrādayo devagaṇāḥ samāyāntyanvahaṃ dvija |
divyopacārānādāya pūjanāya jagatpateḥ || 54 ||
[Analyze grammar]

pūjayitvā jagannāthaṃ stutvā natvā ca bhaktitaḥ |
gītaśavāditranṛtyaiśca saṃtoṣya puruṣottamam || 55 ||
[Analyze grammar]

punaḥ prayāṃti satataṃ tridivaṃ surasattamāḥ |
divyānyetāni vastūni nirmālyāni jagatpateḥ || 56 ||
[Analyze grammar]

dattāni tubhyaṃ viduṣe kathaṃ vismayate bhavān |
viṣṇornirmālyabhogena kṣīṇarogajarā vayam || 57 ||
[Analyze grammar]

saputrabāṃdhavāḥ sarve nivasāmo'yutāyuṣaḥ |
viṣṇunirmālyabhogena kṣīyate pāpasaṃhatiḥ || 58 ||
[Analyze grammar]

na taccitraṃ dvijaśreṣṭha yena syānmuktibhājanam |
śrutvaitaddurlabhaṃ karma brāhmaṇo romaharṣaṇaḥ || 59 ||
[Analyze grammar]

ānaṃdāśruviluptākṣaḥ svaṃ kṛtārthamamanyata |
aho śabarajanmāsau paśyatyavyayamīśvaram || 60 ||
[Analyze grammar]

taducchiṣṭaṃ divyabhogamupabhuṃkte divāniśam |
nānyo'sya sadṛśo loke pṛthivyāṃ sacarācare || 61 ||
[Analyze grammar]

yādṛśo viṣṇubhakto'yaṃ śabaro nīlaparvate |
kiṃ gatvā svagṛhe me'dya kuṭuṃbenā'sukhātmanā || 62 ||
[Analyze grammar]

anena sakhyaṃ niṣpādya sthāsyāmyatra vanāṃtare |
cintayitvā ciraṃ vipraḥ śrīkṛṣṇāsaktamānasaḥ || 63 ||
[Analyze grammar]

punaḥ provāca śabaraṃ mayi te cedanugrahaḥ |
sādho sakhyaṃ tvayā kāryamiti me niścayo mahān || 64 ||
[Analyze grammar]

kiṃ gatvā sevayā rājñaḥ paratrāsukhahetunā |
atra sthitvā tvayā sārdhamupāsya madhusūdanam || 65 ||
[Analyze grammar]

yathā punardehabaṃdho yatiṣye na bhavenmama |
sādhu mitra tvayā sārddhaṃ bhāgyānme saṃgamo'bhavat || 66 ||
[Analyze grammar]

dustāraṃ bhavasaṃsāraṃ tariṣye tvatprasādataḥ |
sārametatpraśaṃsaṃti saṃsāre bhavasāgare || 67 ||
[Analyze grammar]

yadvaiṣṇavena mitratvaṃ duḥkhasaṃsārapāradam |
mitrasya sahavāsena punaḥ pratyakṣameṣyati || 68 ||
[Analyze grammar]

bhagavānpuṇḍarīkākṣaḥ śaṃkhacakragadādharaḥ |
iṃdradyumno narapatirmayi pratyāgate sakhe || 69 ||
[Analyze grammar]

bhagavaṃtaṃ samārāddhumihaiva sa nivatsyati |
prāsādaṃ vipulaṃ cātra cikīrṣurbhagavatpriyam || 70 ||
[Analyze grammar]

sahasramupacārāṇāṃ pūjanāya jagatpateḥ |
racayiṣyāmīti mahatpratijñāsīnmahīpateḥ || 71 ||
[Analyze grammar]

pratiśrutaṃ tatpurataḥ prītastanme'numanyatām || 72 ||
[Analyze grammar]

śabara uvāca |
sakhe purātanī vārttā prasiddhaivātra tādṛśī || 73 ||
[Analyze grammar]

tvayā yathaiva kathitaṃ indradyumnasamāgamaḥ |
kevalaṃ mādhavaṃ tatra na drakṣyati mahīpatiḥ || 74 ||
[Analyze grammar]

acirādeva bhagavānsvarṇavālukayāvṛtaḥ |
pratijajñe yamāyaitadantarddhānaṃ gamiṣyati || 75 ||
[Analyze grammar]

mahābhāgyaparīpākātpratyakṣo'yaṃ tvayā kṛtaḥ |
indradyumnāgamābhyāse dhruvaṃ sa vyavadhāsyati || 76 ||
[Analyze grammar]

eṣo'rthastu tvayā mitra na vaktavyo nṛpāgrataḥ |
āgatya so'tra nṛpatiradṛṣṭvā parameśvaram || 77 ||
[Analyze grammar]

prāyopaveśavratavānsvapne dṛṣṭvā gadādharam |
tadādeśāddārumayaṃ prabhorliṃgacatuṣṭayam || 78 ||
[Analyze grammar]

pūjayiṣyati bhaktyā ca pratiṣṭhāya svayaṃbhuvā |
sthitiratra hareryāvadāvayorvaṃśasaṃsthitiḥ || 79 ||
[Analyze grammar]

anugrahādbhagavato nātra kāryā vicāraṇā |
tadatrārthe sakhe khedaṃ mā vraja kṣiprameva hi || 80 ||
[Analyze grammar]

nirvartsyate'cirādeva mitredānīṃ sukhaṃ svapa |
prātardṛṣṭvā punardevaṃ nīlendrāśmamayaṃ vibhum || 81 ||
[Analyze grammar]

siṃdhau snātvā tasya taṭe nivāsāya mahīpateḥ |
drakṣyāmaḥ sādhu saṃsthānaṃ yathābhilaṣitaṃ sakhe || 82 ||
[Analyze grammar]

ityanyāśca kathāḥ puṇyāḥ kṛtvā tau ca parasparam |
śubhasthāne cāsvapatāṃ śayane pallavāstṛte || 83 ||
[Analyze grammar]

prabhātāyāṃ tu śarvaryāṃ tīrtharājodakena tau |
snānaṃ nirvartya vidhivanmādhavaṃ praṇipatya ca || 84 ||
[Analyze grammar]

rājārhasthānaṃ nirṇīya nivāsāya gatau punaḥ |
tatra mitreṇābhimantrya rājño nirdeśakāraṇāt || 85 ||
[Analyze grammar]

rathamāruhya vipraḥ sa tvavaṃtīpuramāyayau || 86 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe puruṣottamakṣetramāhātmye jaiminiṛṣisaṃvāde'ṣṭamo'dhyāyaḥ || 8 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 8

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: