Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

munaya ūcuḥ |
kasminyuge sa tu nṛpa indradyumno'bhavanmune |
kasmindeśe'sya nagaraṃ kathaṃ vā puruṣottamam || 1 ||
[Analyze grammar]

gatvā ca viṣṇoḥ pratimāṃ kārayāmāsa vā katham |
etatsarvaṃ vistarataḥ kathayasva mahāmune || 2 ||
[Analyze grammar]

yāthātathyena sarvajña paraṃ kautṛhalaṃ hi naḥ || 3 ||
[Analyze grammar]

jaiminiruvāca |
sādhu sādhu dvijaśreṣṭhā yatpṛcchadhvaṃ purātanam |
sarvapāpaharaṃ puṇyaṃ bhuktimuktipradaṃ śubham || 4 ||
[Analyze grammar]

caritaṃ tasya vakṣyāmi tathāvṛttaṃ kṛte yuge |
śṛṇudhvaṃ munayaḥ sarve sāvadhānā jitendriyāḥ || 5 ||
[Analyze grammar]

āsītkṛtayuge viprā indradyumno mahā nṛpaḥ |
sūryavaṃśe sa dharmātmā sraṣṭuḥ paṃcamapūruṣaḥ || 6 ||
[Analyze grammar]

satyavādī sadācāro'vadātaḥ sāttvikāgraṇīḥ |
nyāyātsadā pālayati prajāḥ svā iva sa prajāḥ || 7 ||
[Analyze grammar]

adhyātmavijjñānaśauṃḍaḥ śūraḥ saṃgrāmavarddhanaḥ |
sadodyataḥ sadā viprapūjakaḥ pitṛbhaktimān || 8 ||
[Analyze grammar]

aṣṭādaśasu vidyāsu bṛhaspatirivāparaḥ |
aiśvaryeṇa surādhīśaḥ kuberaḥ koṣasaṃcaye || 9 ||
[Analyze grammar]

rūpavānsubhagaḥ śīlī dātā bhoktā priyaṃvadaḥ |
yaṣṭā samastayajñānāṃ brahmaṇyaḥ satyasaṃgaraḥ || 10 ||
[Analyze grammar]

vallabho naranārīṇāṃ paurṇamāsyāṃ yathā śaśī |
āditya iva duṣprekṣyaḥ śatrupakṣakṣayaṃkaraḥ || 11 ||
[Analyze grammar]

vaiṣṇavaḥ satya saṃpanno jitakrodho jiteṃdriyaḥ |
rājasūyaṃ kratuvaraṃ vājimedhasahasrakam || 12 ||
[Analyze grammar]

iyāja paramaḥ śrīmānmumukṣurdharmatatparaḥ |
evaṃ sarvaguṇopetaḥ sa pṛthvīṃ pālayannṛpaḥ || 13 ||
[Analyze grammar]

avaṃtīṃnāma nagarīṃ mālave bhuvi viśrutām |
uvāsa sarvaratnāḍhyāṃ dvitīyāmamarāvatīm || 14 ||
[Analyze grammar]

tatra sthito narapatirviṣṇau bhaktimanuttamām |
cakāra manasā vācā karmaṇā paramādbhutām || 15 ||
[Analyze grammar]

evaṃ pravartamāno'sau kadācicchrīpatervibhoḥ |
pūjāsamayamāsādya devārcanagṛhāṃtare || 16 ||
[Analyze grammar]

vidvadbhiḥ kavibhiścaiva tīrthayātrāprasiddhibhiḥ |
daivajñaiḥ śrotriyaiḥ sārddhaṃ purohitamavasthitam || 17 ||
[Analyze grammar]

ādṛto vyājahāreda jñāyatāṃ kṣetramuttamam |
yatra sākṣājjagannāthaṃ paśyāmo'nena cakṣuṣā || 18 ||
[Analyze grammar]

evamukto nṛpāgryeṇa vaiṣṇavena purohitaḥ |
tīrthayātṛvrajaṃ paśyannuvāca praśritaṃ vacaḥ || 19 ||
[Analyze grammar]

bhobhostīrthāṭanavyagrā dhārmikāstīrthakovidāḥ |
yadādiśati devo'yaṃ yuṣmābhistacchrutaṃ kila || 20 ||
[Analyze grammar]

vijñāya tasyābhiprāyaṃ kaścitsubahutīrthagaḥ |
uvāca vāggmī rājānaṃ baddhāṃjalipuṭaṃ mudā || 21 ||
[Analyze grammar]

rājannanekatīrthāni vyacāriṣamahaṃ prabho |
āśaiśavātkṣititale śrutānyanyaistu yāni vai || 22 ||
[Analyze grammar]

oḍhradeśa iti khyāto varṣe bhāratasaṃjñite |
dakṣiṇasyodadhestīre kṣetraṃ śrīpuruṣottamam || 23 ||
[Analyze grammar]

yatra nīlagirirnāma samaṃtātkānanāvṛtaḥ |
tasyotsaṃge kalpavṛkṣaḥ samaṃtātkrośasaṃmitaḥ || 24 ||
[Analyze grammar]

tasya chāyāṃ samākramya brahmahatyāṃ vyapohati |
tasya paścāddiśi khyātaṃ kuṃḍaṃ rauhiṇasaṃjñitam || 25 ||
[Analyze grammar]

tatpūrṇaṃ kāraṇāṃbhobhiḥ sparśanādeva muktidam |
tasya prāktaṭamāsthāya nīleṃdramaṇinirmitā || 26 ||
[Analyze grammar]

tanuḥ śrīvāsudevasya sākṣānmuktipradāyinī |
tatra kuṃḍe tu yaḥ snātvā dṛṣṭvā tu puruṣottamam || 27 ||
[Analyze grammar]

aśvamedhasahasrasya phalaṃ prāpya vimucyate |
tatrāsta āśramaśreṣṭhaḥ khyātaḥ śabaradīpakaḥ || 28 ||
[Analyze grammar]

paścimasyāṃ diśi vibhorveṣṭitaḥ śabarālayaiḥ |
yasmādekapadīmārgo yena viṣṇvālayaṃ vrajet || 29 ||
[Analyze grammar]

yatra sākṣājjagannāthaḥ śaṃkhacakragadādharaḥ |
jaṃtūnāṃ darśanānmuktiṃ yo dadāti kṛpānidhiḥ || 30 ||
[Analyze grammar]

tatroṣitaṃ mayā rājanvarṣaṃ śrīpuruṣottame |
tuṣṭyarthaṃ devadevasya vratinā vanavāsinā || 31 ||
[Analyze grammar]

pratirātraṃ bhagavato darśanāya divaukasām |
āgatānāṃ mahārāja divyagaṃdho hyamānuṣaḥ || 32 ||
[Analyze grammar]

nānāstutivacaḥkalpapuṣpavṛṣṭiśca labhyate |
mahimaiṣa na kutrāpi viṣṇoḥ sthāne prakāśate || 33 ||
[Analyze grammar]

paurāṇikī pravṛttiśca śrutā tatra mahīpate |
vāyaso mādhavaṃ dṛṣṭvā tiryagdeho'pi mucyate || 34 ||
[Analyze grammar]

nādhikārī puṇyakṛtye jñānahīno'pi pārthiva |
tṛṣārtto rauhiṇe kuṃḍe jalaṃ pātuṃ samāgataḥ || 35 ||
[Analyze grammar]

tyaktvā kālavaśātprāṇānviṣṇusārūpyamāptavān |
ahamāsaṃ purā mūrkhastatprasādāttu sāṃpratam || 36 ||
[Analyze grammar]

aṣṭādaśasu vidyāsu śeṣo vā syānmamāparaḥ |
matiśca nirmalā jātā viṣṇoḥ paśyāmi nāparam || 37 ||
[Analyze grammar]

tvaṃ yasmādviṣṇubhakto'si satataṃ ca dṛḍhavrataḥ |
atastavopadeśārthamāgato'haṃ tavāṃtikam || 38 ||
[Analyze grammar]

no dhanaṃ na ca bhūmiṃ ca tvattaḥ saṃprārthyate'dhunā |
vyalīkametanmā buddhvā tatrasthaṃ śrīdharaṃ bhaja || 39 ||
[Analyze grammar]

evamuktvā tu jaṭilaḥ sarveṣāṃ paśyatāṃ tadā |
aṃtarddhānaṃ jagāmāśu rājā paramavismayam || 40 ||
[Analyze grammar]

avāpya vyākulamatiḥ kathaṃ me nirvahediti |
purohitamuvācedaṃ tasyaivārthasya sādhane || 41 ||
[Analyze grammar]

indradyumna uvāca |
amānuṣamidaṃ vṛttaṃ śrutvedānīmamānuṣāt |
buddhistvarayate tatra yatrāste'sau gadādharaḥ || 42 ||
[Analyze grammar]

mama dharmārthakāmā hi tvadāyattā dvijottama |
aviruddhāstvatprasādāttrivargaḥ sādhito mayā || 43 ||
[Analyze grammar]

idānīṃ ceddvijaśreṣṭha tvamatrārthe gamiṣyasi |
caturvargastu saṃpūrṇaḥ prāptaḥ syātsāṃprataṃ mayā || 44 ||
[Analyze grammar]

purohita uvāca |
bāḍhametatkariṣyāmi yathā drakṣyasi keśavam |
varmācchāditacakṣurbhyāṃ sākṣānmuktipradaṃ vibhum || 45 ||
[Analyze grammar]

evamatra yatiṣyāmi tatra sarve yathā vayam |
vatsyāmaḥ sasahāyāśca kṣetre śrīpuruṣottame || 46 ||
[Analyze grammar]

sāphalyaṃ kimato rājañjanmino janmano bhavet |
puruṣaṃ tamasaḥ pāraṃ sākṣāddrakṣyasi mādhavam || 47 ||
[Analyze grammar]

bhrātā vidyāpatirnāma kanīyānme vrajiṣyati |
deśabhramaṇaśīlaiśca cāraiḥ saha tavādhunā || 48 ||
[Analyze grammar]

tatra gatvā jagannāthaṃ dṛṣṭvā sa hi girau yathā |
kaṃṭakāvāsasaṃsthānaṃ bhūpradeśaṃ pramīya ca || 49 ||
[Analyze grammar]

tūrṇaṃ pravṛttimānetā śreyo'smākaṃ bhaviṣyati |
tasya tadvacanaṃ śrutvā rājā punaruvāca ha || 50 ||
[Analyze grammar]

indradyumna uvāca |
sādhu brahmansamādhāya vyavasāyo vicāritaḥ |
ahaṃ prathamatopyetacchrutvaiva kṛtaniścayaḥ || 51 ||
[Analyze grammar]

tatra kṣetre bhagavataḥ sannidhau nivasāmyaham |
tadgacchatu tava bhrātā yatheṣṭaṃ sādhayiṣyati || 52 ||
[Analyze grammar]

ityuktvāṃtaḥpuraṃ rājā praviveśa mudānvitaḥ |
purohito'pi tānsarvānyathāvadanupūrvaśaḥ || 53 ||
[Analyze grammar]

rājājñayā pūjayitvā prāhiṇotsvaṃ svamāśramam |
bhrātaraṃ sumuhūrte ca daivajñakṛtaniścaye || 54 ||
[Analyze grammar]

prasthāpayāmāsa tadā kṛtasvastyayanaṃ dvijaiḥ |
apasarpaiḥ pratyayikaiḥ puṣpasyandanamāsthitaḥ || 55 ||
[Analyze grammar]

tataḥ saṃprasthito viprāḥ sa tu vidyāpatirdvijaḥ |
manasā cintayāmāsa madhye syandanamāsthitaḥ || 56 ||
[Analyze grammar]

aho me saphalaṃ janma sukalyā śarvarī ca me |
drakṣyāmi yadbhagavato mukhapadmamaghāpaham || 57 ||
[Analyze grammar]

śravaṇādyairupāyairyaṃ yatamānā aharniśam |
paśyaṃti yatayaḥ cetaḥ puṃḍarīke vyavasthitam || 58 ||
[Analyze grammar]

tamadya nīlaśikhariśṛṃgasthaṃ bibhrataṃ vapuḥ |
vapuḥsaṃbandhaharaṇaṃ sākṣāddrakṣyāmi cakriṇam || 59 ||
[Analyze grammar]

śruti smṛtīhāsapurāṇavākyairyadrūpamāsthāpayituṃ na śakyam |
tacchrīnidhe rūpamadṛṣṭapūrvaṃ dṛṣṭvā tariṣyāmi bhavāṃburāśim || 60 ||
[Analyze grammar]

yannāmasaṃkīrtanatastrivāṃhaḥ saṃghaḥ praṇāśaṃ smaratāṃ prayāti |
tamadya viśveśvaramaprameyaṃ sākṣātkariṣyāmi girau vasantam || 61 ||
[Analyze grammar]

yatpādapadmānanusaṃhitasya padepade duḥkhamupārjitasya |
tamaḥ prakāṃḍaprabhavaṃ kadācinnātmāśritaṃ karmabhireti nāśam || 62 ||
[Analyze grammar]

ārādhya sūkṣmaṃ svaguhānivāsaṃ yaṃ pañcakoṣāvṛtamātmasaṃstham |
vedāṃtagīrāha na cāpi veda vaṃde svavidyaikanivedyamādyam || 63 ||
[Analyze grammar]

brahmāṃḍamālākalitānuromaṃ sahasramūrddhāṃghridṛśaṃ purāṇam |
niḥśvāsavātotthita vedarāśiṃ sarvaprapaṃceśamahaṃ prapadye || 64 ||
[Analyze grammar]

yanmāyayā nirmitakūṭametatsṛṣṭikṣayasthānavilāsi rūpam |
nirūpitāropitaheyarūpasvarūpahīnaṃ praṇavasvarūpam || 65 ||
[Analyze grammar]

tiryaktṛṣāśāṃtinimittato'pi yadṛcchayā yatsavidhaṃ prayātaḥ |
dehena tenaiva sarūpamuktimavāpa taṃ dṛṣṭipathaṃ kariṣye || 66 ||
[Analyze grammar]

aho aho me khalu bhāgyaśaṃsī yatkoṭijanmārjitapuṇya ekaḥ |
samutthito me khalu carmadṛgbhyāṃ vilokayiṣye jagadādikaṃdam || 67 ||
[Analyze grammar]

itthaṃ saṃcintayanvipraḥ prahṛṣṭenāṃtarātmanā |
atītaṃ bahumadhvānaṃ nābudhyadrathavegataḥ || 68 ||
[Analyze grammar]

dinamadhye vyatikrāṃte laṃbite bahuvāsare |
vartmanyadṛśyatāgre tu deśo bhuvanamaṃḍanaḥ || 69 ||
[Analyze grammar]

oḍhrasaṃjñastu bho viprāḥ kṣitimaṃḍalapāvanaḥ |
itthaṃ paśyanvanāṃtāni giridurgāśca mārgagān |
sūryāstamanavelāyāṃ mahānadyāstaṭe'bhavat || 70 ||
[Analyze grammar]

avaruhya rathādvipraḥ kṛtvā cāhnikamādṛtaḥ |
upāsya paścimāṃ sandhyāṃ dadhyau sa madhusūdanam || 71 ||
[Analyze grammar]

rathapṛṣṭhe sthito rātriṃ gamayitvā tvarānvitaḥ |
mahānadīṃ samuttīrya prātaḥkṛtyaṃ samāpya saḥ || 72 ||
[Analyze grammar]

ciṃtayanneva goviṃdaṃ pratasthe rathamāsthitaḥ |
paśyanbhagavato mārgaṃ śrotriyāṇāṃ hi yajvanām || 73 ||
[Analyze grammar]

vahnivarcasvināṃ viprā grāmānpūgairalaṃkṛtān |
vilaṃghyaikāmrakavanaṃ yāvadāyāti sa dvijaḥ || 74 ||
[Analyze grammar]

śaṃkhacakragadāpadmadhāriṇo dadṛśe janān |
janmāṃtaritamātmānaṃ bubudhe divyarūpiṇam || 75 ||
[Analyze grammar]

avaruhya rathāttūrṇaṃ sāṣṭāṃgaṃ praṇipatya ca |
harṣāśrupūrṇanayano nānyatkiṃcidapaśyata || 76 ||
[Analyze grammar]

kevalaṃ manasā viṣṇuṃ paśyanbāhye ca bho dvijāḥ |
evaṃ vrajanyadā vipro dhyāyanpaśyanstuvanharim || 77 ||
[Analyze grammar]

apaśyatkānanākīrṇaṃ kalpanyagrodhabhūṣitam |
nīlācalaṃ likhaṃtaṃ khaṃ paśyatāṃ pāpanāśanam || 78 ||
[Analyze grammar]

atyadbhutaṃ nivasaṃti sākṣāttanubhṛto hareḥ |
upatyakāyāmārūḍhaḥ samaṃtānmārgayandvijaḥ || 79 ||
[Analyze grammar]

mārgaṃ na lebhe vipro'sau mukuṃdālokanotsukaḥ |
asupyata tato bhūmau kuśānāstīrya vāgyataḥ || 80 ||
[Analyze grammar]

darśane tasya devasya tameva śaraṇaṃ yayau |
tataḥ śuśrāva vacanaṃ gireḥ paścādamānuṣam || 81 ||
[Analyze grammar]

bhagavadbhaktiviṣayaṃ saṃlāpaṃ kurvatāṃ mithaḥ |
tato vidyāpatirhṛṣṭo'nusaraṃstaṃ jagāma vai || 82 ||
[Analyze grammar]

dadarśa śabarāgārairveṣṭitaṃ parito dvijāḥ |
kṣetrasya dīpasaṃsthānaṃ khyātaṃ śabaradīpakam || 83 ||
[Analyze grammar]

tatra gatvā śanairvipraḥ praviśya vinayānvitaḥ |
dadarśa viṣṇubhaktāṃstāñchaṃkhacakragadādharān || 84 ||
[Analyze grammar]

praṇamya śirasā viprastasthau baddhāṃjalistadā |
tatoviśvāvasurnāma śabaraḥ palitāṃgakaḥ || 85 ||
[Analyze grammar]

avasāya hareḥ pūjāṃ pūjāśeṣopaśobhitaḥ |
saṃprāpto girimadhyāttu tasminneva kṣaṇe dvijāḥ || 86 ||
[Analyze grammar]

ālokya taṃ dvijo harṣamupayāto vyaciṃtayat |
eṣa prāpto hareḥ sthānācchrāṃto nirmālyabhūṣitaḥ || 87 ||
[Analyze grammar]

vaiṣṇavāgrya ito vārtāṃ viṣṇoḥ prāpsyāmi durlabhām |
ciṃtayanneva vipro'sau śabareṇābhyabhāṣata || 88 ||
[Analyze grammar]

śabara uvāca |
kutaḥ samāgato vipra kānanāṃtaṃ sudustaram |
kṣuttṛḍbhiratiśrāṃtaśca sukhamatrāsyatāṃ ciram || 89 ||
[Analyze grammar]

pādyamāsanamarghaṃ ca dattvā viśvāvasurdvijam |
uvāca praśrayagirā prastutaṃ pratipādayan || 90 ||
[Analyze grammar]

phalaiḥ pākena vā vipra prāṇayātrā bhavettava |
yattubhyaṃ rocate tadvai dīyate'tra mayā dvija || 91 ||
[Analyze grammar]

bhāgyaṃ mamādya bhagavañjīvitaṃ saphalaṃ ca me |
prāpto'si madgṛhaṃ vipra sākṣādviṣṇurivāparaḥ || 92 ||
[Analyze grammar]

iti bruvāṇaṃ śabaraṃ provāca dvijapuṃgavaḥ |
na me phalairna pākena kāryaṃ vaiṣṇavapuṃgava || 93 ||
[Analyze grammar]

yadarthamāgataṃ dūrātsādho tatsaphalaṃ kuru |
indradyumnasya nṛpateravaṃtipuravāsinaḥ || 94 ||
[Analyze grammar]

purohito'haṃ saṃprāpto viṣṇordarśanalālasaḥ |
rājñāgre tairthikānāṃ hi samājāvasare śrutam || 95 ||
[Analyze grammar]

tīrthakṣetraprasaṃgena kenacitprastutaṃ tadā |
tathā niveditaṃ kṣetraṃ rājāgre jaṭilena vai || 96 ||
[Analyze grammar]

ānupūrvyācca tatsarvaṃ kathayāmāsa sa dvijaḥ |
etadarthamahaṃ sādho rājñā cotkaṇṭhitena vai || 97 ||
[Analyze grammar]

preṣito'haṃ hariṃ draṣṭumatrasthaṃ nīlamādhavam |
dṛṣṭvā yāvannarapatervārttāṃ neṣyāmi so'pyaham || 98 ||
[Analyze grammar]

nirāhāro dhruvaṃ sādho tanmāṃ viṣṇuṃ pradarśaya || 99 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe puruṣottamakṣetramāhātmye jaiminiṛṣisaṃvāde saptamo'dhyāyaḥ || 7 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 7

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: