Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

munaya ūcuḥ |
kasmindeśe dvijaśreṣṭha tatkṣetraṃ puruṣottamam |
yatra nārāyaṇaḥ sākṣāddārurūpī prakāśate || 1 ||
[Analyze grammar]

jaimini ruvāca |
utkalonāma deśo'sti khyātaḥ paramapāvanaḥ |
yatra tīrthānyanekāni puṇyānyāyatanāni ca || 2 ||
[Analyze grammar]

dakṣiṇasyodadhestīre sa tu deśaḥ pratiṣṭhitaḥ |
yatra sthitā vai puruṣāḥ sadācāranidarśanāḥ || 3 ||
[Analyze grammar]

vṛttādhyayanasaṃpannā yajvāno yatra bhūsurāḥ |
sṛṣṭyādau kratavo vedā vedaśāstrapravartakāḥ || 4 ||
[Analyze grammar]

aṣṭādaśānāṃ vidyānāṃ nidhānaṃ saṃprakīrtitam |
gṛhe gṛhe nivasati lakṣmīrnārāyaṇājñayā || 5 ||
[Analyze grammar]

lajjāśīlā vinītāśca ādhivyādhivivarjitāḥ |
pitṛmātṛratāḥ satyavādino vaiṣṇavā janāḥ || 6 ||
[Analyze grammar]

na cātrāvaiṣṇavaḥ kaścinnāstiko vāpi vartate |
sarve parahitāstatra na lubdhā na śaṭhāḥ khalāḥ || 7 ||
[Analyze grammar]

dīrghāyuṣastatra janāḥ striyaśca patidevatāḥ |
suśīlā dharmaśīlāśca trapācāritrabhūṣitāḥ || 8 ||
[Analyze grammar]

rūpayauvanagarvāḍhyāḥ sarvālaṃkārabhūṣitāḥ |
kulaśīlavayovṛttānurūpācāracaṃcavaḥ || 9 ||
[Analyze grammar]

svakarmaniratāstatra prajārakṣaṇadīkṣitāḥ |
kṣatriyā dānaśauṃḍāśca śastraśāstraviśāradāḥ || 10 ||
[Analyze grammar]

yajaṃte kratubhiḥ sarve satataṃ bhūridakṣiṇaiḥ |
dīpyaṃte cittayo yeṣāṃ yūpāḥ kāṃcanabhūṣitāḥ || 11 ||
[Analyze grammar]

yeṣāṃ gṛheṣvatithayaḥ kāmanādhikapūjitāḥ |
vaiśyāśca kṛṣi vāṇijyagorakṣāvṛttisaṃsthitāḥ || 12 ||
[Analyze grammar]

devāngurūndvijānbhaktyā prīṇayaṃti dhanairapi |
ekasya dvāri yāto'rthī na gacchedanyaveśmani || 13 ||
[Analyze grammar]

gītakāvyakalāśilpakuśalāḥ priyavādinaḥ |
śūdrāśca dhārmikāstatra snānadānakriyāratāḥ || 14 ||
[Analyze grammar]

karmaṇā manasā vācā dhanaiśca dvijasevakāḥ |
ye'nye saṃkarajātāste svesve dharme pratiṣṭhitāḥ || 15 ||
[Analyze grammar]

na viparyaṃti ṛtavo nākāle varṣate ghanaḥ |
na sasyahānirna marutkṣunna pīḍayati prajāḥ || 16 ||
[Analyze grammar]

durbhikṣamarake nātra rāṣṭrabhaṃgaḥ prajāyate |
nālabhyaṃ tatra vastvasti yatkiṃcitpṛthivīgatam || 17 ||
[Analyze grammar]

evaṃ sarvaguṇairyukto nānādrumalatākulaḥ |
arjunāśokapunnāga tālahiṃtālaśālakaiḥ || 18 ||
[Analyze grammar]

prācīnāmalakairlodhrairbakulairnāgakeśaraiḥ |
nārikelaiḥ priyālaiśca saralairdevadārubhiḥ || 19 ||
[Analyze grammar]

dhavaiśca khadirairbilvaiḥ panasaiśca kapitthakaiḥ |
caṃpakaiḥ karṇikāraiśca kovidāraiḥ sapāṭalaiḥ || 20 ||
[Analyze grammar]

kadaṃbaniṃbanicuralarasālāmalakaistathā |
nāgaraṃgaiśca jaṃbīrairnīpakairmātuluṃgakaiḥ || 21 ||
[Analyze grammar]

maṃdāraiḥ pārijātaiśca nyagrodhāgurucaṃdanaiḥ |
kharjūrāmrātakaiḥ siddhairmucukuṃdaiḥ sakiṃśukaiḥ || 22 ||
[Analyze grammar]

tiṃdukaiḥ saptaparṇaiśca aśvatthaiśca bibhītakaiḥ |
anyaiśca vividhairvṛkṣaiḥ prakīrṇaḥ sumanoharaiḥ || 23 ||
[Analyze grammar]

mālatīkuṃdabāṇaiśca karavīraiḥ sitetaraiḥ |
ketakīvanaṣaṃḍaiśca atimuktaiḥ sakubjakaiḥ || 24 ||
[Analyze grammar]

elālavaṃgakaṃkoladāḍimairbījapūrakaiḥ |
śreṇīkṛtaiḥ pūgavanairudyānaiḥ śataśo vṛtaḥ || 25 ||
[Analyze grammar]

nānādrumalatākīrṇaḥ parvataiḥ siṃdhurbhirvṛtaḥ |
sa eṣa deśapravara utkalākhyo dvijottamāḥ || 26 ||
[Analyze grammar]

ṛṣikulyāṃ samāsādya dakṣiṇodadhigāminīm |
svarṇarekhāmahānadyormadhye deśaḥ pratiṣṭhitaḥ || 27 ||
[Analyze grammar]

santyatra puṇyāyatane kṣetrāṇi subahūnyapi |
pūrvaṃ vastīrthayātrāyāṃ varṇitāni mayā dvijāḥ |
bhūsvargaḥ sāṃprataṃ hyeṣa kathitaḥ puruṣottamaḥ || 28 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe puruṣottamakṣetramāhātmya oḍhradeśavarṇanaṃ nāma ṣaṣṭho'dhyāyaḥ || 6 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 6

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: