Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīruvāca |
sīmāpratīcī kṣetrasya śaṃkhākārasya mūrddhani |
sarvakāmaprado devaḥ sa āste vṛṣabhadhvajaḥ || 1 ||
[Analyze grammar]

śaṃkhāgre nīlakaṇṭhaḥ syādetatkrośaṃ sudurlabham |
paramaṃ pāvanaṃ kṣetraṃ sākṣānnārāyaṇasya vai || 2 ||
[Analyze grammar]

siṃdhurājasya salilādyāvanmūlaṃ vaṭasya vai |
śaṃkhasyodarabhāgastu samudrodakasaṃplutaḥ || 3 ||
[Analyze grammar]

yatsaṃparkātsamudro'tra tīrtharājatvamāgataḥ |
yathāyaṃ bhagavānmuktiprado dṛṣṭipathaṃ gataḥ || 4 ||
[Analyze grammar]

tathedaṃ maraṇātkṣetraṃ siṃdhuḥ snānādvimuktidaḥ |
ciccheda brahmaṇaḥ pūrvaṃ rudraḥ krodhāttu pañcamam || 5 ||
[Analyze grammar]

tacchiro dustyajaṃ gṛhṇanbrahmāṃḍaṃ paribabhrame |
atrāgato yadā brahmakapālaṃ parimuktavān || 6 ||
[Analyze grammar]

kapālamocanaṃ liṃgaṃ dvitīyāvartasaṃsthitam |
kapālamocanaṃ paśyetpūjayetpraṇamecca yaḥ || 7 ||
[Analyze grammar]

brahmahatyādipāpānāṃ kaṃcukaṃ vijahātyasau |
tasya dakṣiṇapārśve tu maraṇaṃ bhavamocanam || 8 ||
[Analyze grammar]

tṛtīyāvartagāmādyāṃ śaktiṃ me vimalāhvayām |
jānīhi dharmarāja tvaṃ bhuktimuktiphalapradām || 9 ||
[Analyze grammar]

ya imāṃ pūjayedbhaktyā praṇametkīrtayettu vā |
sarvānkāmānavāpnoti muktiṃ cāṃte ca viṃdati || 10 ||
[Analyze grammar]

nābhideśe sthitaṃ hyetattrayaṃ kuṃḍaṃ vaṭo vibhuḥ |
kapālamocanādyāvadarddhāśinī pratiṣṭhitā || 11 ||
[Analyze grammar]

madhyaṃ śaṃkhasya jānīyātsuguptaṃ cakrapāṇinā |
arddhamaśnāti salilaṃ mahāpralayavarddhitam || 12 ||
[Analyze grammar]

sṛṣṭyādau dharmarājeyaṃ śaktirme'rddhāṃśinī smṛtā |
tāṃ dṛṣṭvā praṇamedyastu bhogānso'śnāti śāśvatān || 13 ||
[Analyze grammar]

sindhurājasya salilādyāvanmūlaṃ vaṭasya vai |
kīṭapakṣi manuṣyāṇāṃ maraṇānmuktido mataḥ || 14 ||
[Analyze grammar]

antarvedī tviyaṃ puṇyā vāṃchyate tridaśairapi |
yatra sthitāṃ hi paśyaṃti sarvāṃścakrābjadhāriṇaḥ || 15 ||
[Analyze grammar]

pṛthivyāṃ yāni tīrthāni gagane ca triviṣṭape |
sārddhatrikoṭisaṃkhyāni svargamokṣapradāni vai || 16 ||
[Analyze grammar]

teṣāmayaṃ tīrtharājaḥ kīrtitaḥ puruṣottamaḥ |
sarveṣāṃ muktikṣetrāṇāmidaṃ sāyujyadaṃ matam || 17 ||
[Analyze grammar]

atra sthitā na śocaṃti jarājanmamṛtiṣvapi |
kuṇḍaṃ hyetadrohiṇākhyaṃ kāruṇyākhyajalena vai || 18 ||
[Analyze grammar]

saṃbhṛtaṃ tiṣṭhate nityaṃ sparśanādbaṃdhamuktidam |
atra pratiṣṭhitaṃ vāri pralaye yatpravarddhate || 19 ||
[Analyze grammar]

atraiva līyate paścāttasmādrohiṇasaṃjñitam |
tasmātte mā'tra ciṃtāstu svādhikāraviparyaye || 20 ||
[Analyze grammar]

mokṣādhikāriṇāmatra neśvarastvaṃ paretarāṭ |
dharmarājaṃ samādiśya lakṣmīrevaṃ puraḥ sthitam || 21 ||
[Analyze grammar]

brahmāṇamāha jagatāmaṃbā sapraśrayā girā |
pitāmaha jagannātha viditaṃ sarvameva yat || 22 ||
[Analyze grammar]

mokṣadaṃ sarvajaṃtūnāmetatkṣetraṃ samādiśa |
kāmākhyaṃ kṣetrapālaṃ ca vimalaṃ vā tapāsthitā || 23 ||
[Analyze grammar]

sākṣādbrahmasvarūpo'sau nṛsiṃho dakṣiṇe vibhoḥ |
hiraṇyakaśiporvakṣo vidāryāyaṃ prabhojjvalaḥ || 24 ||
[Analyze grammar]

darśanādasya naśyaṃti pātakāni na saṃśayaḥ |
bhuktermukteśca yogyaḥ syānnātra kāryā vicāraṇā || 25 ||
[Analyze grammar]

asyāgre saṃtyajanprāṇānbrahmasāyujyamāpnuyāt |
yatkiṃcitkurute karma koṭikoṭiguṇaṃ bhavet || 26 ||
[Analyze grammar]

chāyaiṣā kalpavṛkṣasya nṛsiṃhārkeṇa bhāsitā |
tasyāṃ naśyatyavidyā hi jñānato'jñānato mṛtau || 27 ||
[Analyze grammar]

vedāṃteṣu prasiddhaistairvijñānaiḥ śravaṇādibhiḥ |
mūḍhānāṃ durlabhairviprā vināpyatra vimocanam || 28 ||
[Analyze grammar]

avimukte mumukṣostu karṇamūle maheśvaraḥ |
diśati brahmasaṃjñānaṃ bodhopāyaṃ kṛpānidhiḥ || 29 ||
[Analyze grammar]

tena budyā samabhyasya kramānmokṣamavāpnuyāt |
upadeṣṭurmahimnā hi tasya jñānaṃ na hīyate || 30 ||
[Analyze grammar]

atra tyajaṃti ye prāṇāṃsteṣāṃ tatkṣaṇa eva hi |
svarūpājjāyate muktiḥ saṃśayo mā'stu te yama || 31 ||
[Analyze grammar]

gatāgata prasaktānāṃ karmiṇāṃ mūḍhacetasām |
vaivasvata kadācinno viśvāso hyatra jāyate || 32 ||
[Analyze grammar]

utsṛjya vāri gāṃgeyaṃ svādu śītaṃ sunirmalam |
pipāsuḥ palvalaṃ yāti tadvatte mūḍhacetasaḥ || 33 ||
[Analyze grammar]

bhramaṃti tīrthānyanyāni tyaktvaitatkṣetramuttamam |
palāśāmodakaistṛptā labhaṃte śramajaṃ phalam || 34 ||
[Analyze grammar]

snānādabdhidṛśā devaśchāyayā kalpapādapaḥ |
yatra kutrāpi ca kṣetraṃ maraṇānmuktidaṃ nṛṇām || 35 ||
[Analyze grammar]

yo yatra viṣaye bhaktyā viśvāsaṃ kurute naraḥ |
sa tu tenaiva mucyeta nedṛśaṃ tīrthamasti vai || 36 ||
[Analyze grammar]

etattyaktvānyatīrthe vai vidadhāti ruciṃ tu yaḥ |
nūnaṃ sa māyayā viṣṇorvaṃcito lobhalālasaḥ || 37 ||
[Analyze grammar]

upadeśena bahunā na prayojanamasti te |
pratyakṣo hyanubhūto'yaṃ karaṭo viṣṇurūpadhṛk || 38 ||
[Analyze grammar]

antarvedīrakṣaṇārthaṃ śaktayo'ṣṭau prakīrtitāḥ |
ugreṇa tapasā pūrvamahaṃ rudreṇa bhāvitā || 39 ||
[Analyze grammar]

patnyarthaṃ sā mayā sṛṣṭā gaurī tasyātha bhāvinī |
sarvasauṃdaryavasatirvapuṣo me vinirgatā || 40 ||
[Analyze grammar]

tadādiṣṭā mayā bhadre vacanaṃ me priyaṃ kuru |
antarvedī rakṣa mama paritastvaṃ svamūrtibhiḥ || 41 ||
[Analyze grammar]

sā tu tiṣṭhati matprītyā aṣṭadhā dikṣu saṃsthitā |
maṃgalā vaṭamūle tu paścime vimalā tathā || 42 ||
[Analyze grammar]

śaṃkhasya pṛṣṭhabhāge tu saṃsthitā sarvamaṃgalā |
arddhāṃśinī tathā laṃbā kuberadiśi saṃsthitā || 43 ||
[Analyze grammar]

kālarātrirdakṣiṇasyāṃ pūrvasyāṃ tu marīcikā |
kālarātryāstathā paścāccaṃḍarūpā vyavasthitā || 44 ||
[Analyze grammar]

etābhirugrarūpābhiḥ śaktibhiḥ parirakṣitam |
alpapuṇyasya puṃso hi sthānametatsudurlabham || 45 ||
[Analyze grammar]

etāsāmaṣṭaśaktīnāṃ darśanātkīrtanāttathā |
naśyaṃti sarvapāpāni hayamedhaphalaṃ labhet || 46 ||
[Analyze grammar]

rudrāṇyāścāṣṭadhā bhedaṃ dṛṣṭvā rudro'pi śaṃkaraḥ |
ātmānamaṣṭadhā bhittvā upāste parameśvaram || 47 ||
[Analyze grammar]

ārādhya tapasā viṣṇuṃ prārthayadvaramuttamam |
yatra tvaṃ deva tatrāhaṃ vaseyaṃ hi yathāsukham || 48 ||
[Analyze grammar]

tvāmṛte kamalākāṃta nānyannirvāṇakāraṇam |
aṃtaryāminprabho me tvaṃ tvāṃ vinā vigrahaḥ kutaḥ || 49 ||
[Analyze grammar]

mūḍhā ye tvāṃ na jānaṃti hṛṣyaṃti viṣaye'śucau |
nirmalāṃbarasaṃkāśa tvāmahaṃ śaraṇaṃ gataḥ || 50 ||
[Analyze grammar]

jaiminiruvāca |
bhagavānapi rudraṃ taṃ kṣetrapālaṃ tathā vibhuḥ |
sthāpayāmāsa paritaḥ svayaṃ madhye vyavasthitaḥ || 51 ||
[Analyze grammar]

kapālamocanaṃ nāma kṣetrapālaṃ yameśvaram |
mārkaṇḍeyaṃ tatheśānaṃ bilveśaṃ nīlakaṃṭhakam || 52 ||
[Analyze grammar]

vaṭamūle vaṭeśaṃ ca liṃgānyaṣṭau maheśituḥ |
yāni dṛṣṭvā tathā spṛṣṭvā pūjayitvā vimucyate || 53 ||
[Analyze grammar]

atra kṣetre mṛtā ye ca na teṣāṃ tu prabhuryamaḥ |
yadarthamāgatastvaṃ hi tadanyatra prasādhaya || 54 ||
[Analyze grammar]

tathāpyasau jagannātho bhaktāyātmasamarpakaḥ |
yamena toṣito bhaktyā prapannārtiharaḥ prabhuḥ || 55 ||
[Analyze grammar]

sudarśanena cakreṇa māyāṃ ca vyavadhāsyati |
atyājye'sminkṣetravare svarṇavālukayā vṛte || 56 ||
[Analyze grammar]

taṃ yamaṃ vaṃcayitvā tu prasthāpayya yamālayam |
sādhu matvā tataḥ prāha brahmāṇaṃ purataḥ sthitam || 57 ||
[Analyze grammar]

śrīruvāca |
iṃdradyumno nāma rājā yuge satye bhaviṣyati |
vaiṣṇavaḥ sarvayajñānāmāharttā śāstrakovidaḥ || 58 ||
[Analyze grammar]

atrāgatya mahābhaktiṃ kariṣyati nṛpottamaḥ |
bhagavatprītaye yena vājimedhasahasrakam || 59 ||
[Analyze grammar]

kariṣyate prajānātha tadanugrahakāraṇāt |
ekadārusamutpannaścaturddhā saṃbhaviṣyati || 60 ||
[Analyze grammar]

dāravapratimānāni viśvakarmā ghaṭiṣyati |
pratiṣṭhāpayitā tvaṃ hi iṃdradyumnaprasāditaḥ || 61 ||
[Analyze grammar]

asmākaṃ sadṛśānāṃ ca pratimānāṃ pitāmaha |
tadrūpakā pratiṣṭhā hi ghaṭanā ca bhaviṣyati || 62 ||
[Analyze grammar]

iti śrutvā śriyo vākyaṃ caturvaktro yamaśca saḥ |
svaṃsvaṃ puraṃ jagmatustau mudā paramayā yutau || 63 ||
[Analyze grammar]

kṣetrasya mahimānaṃ taṃ saṃsmṛtya ca muhurmuhuḥ |
vismayena ca harṣeṇa romāṃcāṃcitavigrahau || 64 ||
[Analyze grammar]

sāṃprataṃ munayastasminniṃdradyumnaprasāditaḥ |
śaṃkhacakradharaḥ śrīmānnīlajīmūtasaṃnibhaḥ || 65 ||
[Analyze grammar]

nīlācalaguhāṃtaḥstho bibhraddārumayaṃ vapuḥ |
āste lokopakārāya balena ca subhadrayā || 66 ||
[Analyze grammar]

sudarśanena cakreṇa dāruṇā nirmitena ca |
sahitaḥ praṇatārtīnāṃ nāśanaḥ karuṇārṇavaḥ || 67 ||
[Analyze grammar]

yaṃ dṛṣṭvā pāpabaṃdhena sudṛḍhena vimucyate |
sukarmaughaparīpāko yugapatsamupasthitaḥ || 68 ||
[Analyze grammar]

paśyatāṃ bho muniśreṣṭhāstāpatrayasudhānidhim |
bahavo hyavatārā hi viṣṇordivyāśca mānuṣāḥ || 69 ||
[Analyze grammar]

atyadbhutāni karmāṇi māhātmyaṃ cāpi varṇitam |
pāricityānmanuṣyāṃstu na manyaṃte surā api || 70 ||
[Analyze grammar]

devāsuramanuṣyāṇāṃ gaṃdharvoragarakṣasām |
tiraścāmapi bho viprāstasmindārumaye harau || 71 ||
[Analyze grammar]

sarvātmabhūte vasati cittaṃ sarvasukhāvahe |
upajīvaṃtyasya sukhaṃ yasyānanyasvarūpiṇaḥ || 72 ||
[Analyze grammar]

brahmaṇaḥ śrutivāgāhetyetadatrānubhūyate |
dyati saṃsāraduḥkhāni dadāti sukhamavyayam || 73 ||
[Analyze grammar]

tasmāddārumayaṃ brahma vedāṃteṣu pragīyate |
na hi kāṣṭhamayī mokṣaṃ dadāti pratimā kvacit || 74 ||
[Analyze grammar]

kṛtenākṛtatā viprāḥ kadācinnopalabhyate |
akṛto hyapavargastu kṛtādvā dāruṇaḥ katham || 75 ||
[Analyze grammar]

adhiṣṭhānaṃ vinā brāhmyamaiśvaryaṃ nopalabhyate |
rahasyametatparamaṃ viṣṇoḥ sthānamanuttamam || 76 ||
[Analyze grammar]

alaukikī sā pratimā laukikīti prakāśitā |
kutra śrutā vā dṛṣṭā vā pratimā vyāharediti || 77 ||
[Analyze grammar]

iṃdradyumnāya sa varaṃ tadā dāruvapurdadau |
dīnānāthaikaśaraṇaṃ taraṇaṃ bhavavāridheḥ || 78 ||
[Analyze grammar]

carācara sadāvaṃdya caraṇaṃ taṃ parāyaṇam |
nārāyaṇaṃ jagadyoniṃ sṛṣṭisaṃhṛtikāraṇam || 79 ||
[Analyze grammar]

mokṣaṇaṃ sarvapāpānāṃ dāraṇaṃ sakalāpadām |
vibhūtīnāṃ visaraṇaṃ varaṇaṃ sarvayoginām || 80 ||
[Analyze grammar]

bharaṇaṃ sarvajaṃtūnāṃ dharaṇaṃ jagatāmapi |
bhāṣaṇaṃ sarvabhāṣāṇāṃ dūṣaṇaṃ sarvaduṣkṛtām || 81 ||
[Analyze grammar]

śoṣaṇaṃ sarvapaṃkānāṃ nīlādriśaraṇaṃ harim |
śaraṇaṃ prayāta munayo hyananyaśaraṇaṃ vibhum || 82 ||
[Analyze grammar]

niśceṣṭo dāruvarṣmāpi divyalīlāvilāsakṛt |
kṣamate svalpabhaktyāpi soparādhaśataṃ nṛṇām || 83 ||
[Analyze grammar]

atra vaḥ kathayiṣyāmi caritaṃ pāpanāśanam |
līlayā dārudehasya munayaḥ paramātmanaḥ || 84 ||
[Analyze grammar]

kurukṣetre samudbhūtau brāhmaṇakṣatriyāvubhau |
sakhāyau jagmatuḥ prītyā ekāhāravihāriṇau || 85 ||
[Analyze grammar]

vṛttacyutau niṣiddhānāmāharttārau vimohitau |
asvādhyāyavaṣaṭkārau svadhāsvāhāvivarjitau || 66 ||
[Analyze grammar]

apātrabhūtau dharmasya mahāpātakadūṣitau |
madhubhakṣau paṇyayoṣitsahavāsau mudānvitau || 87 ||
[Analyze grammar]

pāralaukikaciṃtā tu tayoḥ svapnepi nāgatā |
evaṃ pravartamānau tāvāyuṣo'rddhaṃ ca ninyatuḥ || 88 ||
[Analyze grammar]

ekadā bhramamāṇau tau yajñavāṭamagacchatām |
śṛṇvanto dūrataḥ stotraṃ śāstraśabdaṃ manoharam || 89 ||
[Analyze grammar]

dṛṣṭvā tāstāḥ kriyāḥ sarvāḥ śrutisaṃcoditā dvijāḥ |
tau tadā cakratuḥ śraddhāṃ dharme vartmanyadhārmikau || 90 ||
[Analyze grammar]

saṃsmaraṃtau svajātiṃ tau puṃḍarīkāṃbarīṣakau |
niṃdantau duścaritraṃ svaṃ parasparamabhāṣatām || 91 ||
[Analyze grammar]

kathamāvāṃ tariṣyāvo duṣkṛtārṇavamulbaṇam |
ihaiva janmanyajaraṃ buddhipūrvamupārjjitam || 92 ||
[Analyze grammar]

na tacchāstraṃ hi jānāti yadāvābhyāṃ ca duṣkṛtam || |
sañcitaṃ tasya ghorasya prāyaścittaṃ sudurllabham || 93 ||
[Analyze grammar]

tathāpi brāhmaṇānetānbrahmiṣṭhānvai sadogatān |
praṇipātaprapannānvai pṛcchāvo'tra ca niṣkṛtim || 94 ||
[Analyze grammar]

iti niścitya tau viprānabhivādyābhyapṛcchatām |
yathāvatkalmaṣaṃ svaṃsvaṃ vijñāpya ca muhurmuhuḥ || 95 ||
[Analyze grammar]

te tayorvacanaṃ śrutvā mīlitākṣā dvijottamāḥ |
nābruvankiṃsvidanyonyaṃ vīkṣaṃto vismitānanāḥ || 96 ||
[Analyze grammar]

aho sughorakarmāṇi saṃcitāni durātmanoḥ |
yeṣu śāstraṃ padaṃ dātuṃ prāyaścittāya na hyalam || 97 ||
[Analyze grammar]

śaknumo na vayaṃ tasmādanayorniṣkṛtāviti |
teṣāṃ madhye sadomukhyaḥ kaścidvaiṣṇavapuṃgavaḥ || 98 ||
[Analyze grammar]

bhagavadbhaktimāhātmya kṣapitāśeṣakalmaṣaḥ |
tānuvāca vihasyedaṃ vākyaṃ vākyavidāṃ varaḥ || 99 ||
[Analyze grammar]

vaiṣṇava uvāca |
bho dvija kṣatradāyāda pāparāśeḥ sudāruṇāt |
muktiṃ cedvāṃcchatastūrṇaṃ gacchataṃ puruṣottamam || 100 ||
[Analyze grammar]

kṣetrottamaṃ dārumayo yatrāste puruṣottamaḥ |
indradyumnasya rājarṣerbhaktyānugrahakṛdvibhuḥ || 101 ||
[Analyze grammar]

tamārādhya jagannāthaṃ śaṃkhacakragadādharam |
pāpakṣayaṃ vā muktiṃ vā svecchayā prāpsyatha dhuvam || 102 ||
[Analyze grammar]

ghoraduṣkṛtatūlaugha dāvāgnisadṛśastu saḥ |
tapase tatkṣayaṃ netuṃ na śakyaṃ janmakoṭibhiḥ || 103 ||
[Analyze grammar]

yugapatsaṃkṣayaṃ yāti yaṃ dṛṣṭvā sarvakilbiṣam |
tanmā vilaṃbaṃ kurutaṃ prayātaṃ tatra satvaraṃ || 104 ||
[Analyze grammar]

supuṇye cotkale deśe dakṣiṇārṇavatīrage |
nīlādriśikharāvāsaṃ vrajataṃ śaraṇaṃ vibhum || 105 ||
[Analyze grammar]

so'bhīṣṭasiddhiṃ vāṃ devaḥ pradāsyati kṛpānidhiḥ |
ityādiṣṭau tato viprakṣatriyau harṣasaṃyutau || 106 ||
[Analyze grammar]

tenaiva vartmanā viprāḥ prayātau puruṣottame || 107 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe puruṣottamakṣetramāhātmye jaiminiṛṣisaṃvāde caturtho'dhyāyaḥ || 4 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 4

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: