Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīruvāca |
sādhu te buddhirutpannā viṣṇoḥ saṃnidhimāśritā |
adbhutaṃ kathayāmyetatkṣetrasya ravinaṃdana || 1 ||
[Analyze grammar]

yathāhaṃ bhagavadvakṣaḥ sthalasthā dadṛśe purā |
carācare jagatyasminpralīne pralaye yama || 2 ||
[Analyze grammar]

etatkṣetramahaṃ caiva dve evopasthite tadā |
sa tadā saptakalpāyurmṛkaṃḍorātmajo muniḥ || 3 ||
[Analyze grammar]

praṇaṣṭe sthāvaracare nimagnaḥ pralayārṇave |
nāvasthānamavāpyaiva śarma lebhe na kutracit || 4 ||
[Analyze grammar]

jalārṇave bhrāmyamāṇaḥ pralaye sa itastataḥ |
puruṣottamasādṛśye kṣetre sa vaṭamaikṣata || 5 ||
[Analyze grammar]

utplutyotplutya mūlaṃ tu nyagrodhasya samīpataḥ |
śuśrāva bāla vacanaṃ mārkaṇḍeya mamāṃtikam || 6 ||
[Analyze grammar]

praviśya duḥkhamatulaṃ jahīhi khalu mā śucaḥ |
tacchrutvā citravacanamapratarkyaṃ tadā muniḥ || 7 ||
[Analyze grammar]

vismayaṃ paramaṃ lebhe svaduḥkhaṃ nāpyacintayat |
vāribhiḥ śīryate naitaddahyate kālavahninā || 8 ||
[Analyze grammar]

saṃvartakādibhirnaitacchoṣyate nāpi cālyate |
ekārṇave mahāghore nauriva kṣetramīkṣyate || 9 ||
[Analyze grammar]

tatrāyaṃ yūpasadṛśo nyagrodhastiṣṭhate mahān |
yaṃ gṛhītvā kṣetramidaṃ nyagrodha īśitustanuḥ || 10 ||
[Analyze grammar]

mahāpralaya vātena śākhā nāsya hi kampate |
tasyādhastātsa hi muniḥ sthitvā caitadaciṃtayat || 11 ||
[Analyze grammar]

ekārṇave'sminpralaye naṣṭe sthāvarajaṃgame |
bhūpradeśaḥ sthirataraḥ kathameṣa vibhāvyate || 12 ||
[Analyze grammar]

yatrāyaṃ śākhipravaraḥ komalaḥ paridṛśyate |
mārkaṃḍeyāgaccha muhuriti sapraśrayaṃ vacaḥ || 13 ||
[Analyze grammar]

kuto nirāśramiyadaṃ cintayanniti sa plavan |
śaṃkhacakragadāpāṇiṃ nārāyaṇamalokayat || 14 ||
[Analyze grammar]

tadaṃgapadmāsanagāṃ māṃ ca vaivasvataikṣata |
vivaśo jalavātābhyāṃ tadā sustho vyavasthitaḥ || 15 ||
[Analyze grammar]

hṛṣṭāṃtarātmā sa munirāvāṃ sāṣṭāṃgamānataḥ |
prasādanāya devasya stotrametadudāharat || 16 ||
[Analyze grammar]

mārkaṃḍeya uvāca |
tvatpādapadmānusarānuṣaṃgaṃ rudreṃdrapadmāsanasampadāḍhyam |
tvadbhaktihīnaṃ paritaḥ prataptaṃ dīnaṃ paritrāhi kṛpāṃbudhe mām || 17 ||
[Analyze grammar]

brahmādibhiryatparicaryamāṇaṃ padāmbujadvandvamaciṃtyaśakti |
śvaḥ śreyasaprāptinidānatattvaṃ dīnaṃ paritrāhi kṛpāmbudhe mām || 18 ||
[Analyze grammar]

yadaṃgabhūtaṃ jagadaṇḍametadanekakoṭi praguṇaṃ vibhāti |
līlāvilāsasthitisṛṣṭilīnaṃ tanmāṃ sudīnaṃ parirakṣa viṣṇo || 19 ||
[Analyze grammar]

ekaṃ suvarṇaṃ kaṭakādibhedairnānā yathā vā nabhasodito'rkaḥ |
ādhāravaiṣamyajaleṣu tādṛgvibhāvyase nirguṇa eka eva || 20 ||
[Analyze grammar]

aśeṣasaṃpūrṇaruciprahīṇopādānasaṃkalpavivarjito'pi |
dīnānukaṃpānuguṇaṃ bibharṣi yuge yuge dehamapāraśakte || 21 ||
[Analyze grammar]

tvatpādapadmaṃ jagadīśa pūrvamasevyatānātmadhiyā mayā yat |
tatkarmaṇā dāruṇapākabhājaṃ dīnaṃ paritrāhi kṛpāṃbudhe mām || 22 ||
[Analyze grammar]

aśeṣalokasthitisṛṣṭilīnavilāsi yatte triguṇaṃ vibhāti |
vapurmahātmanmahadādiheturhetornamaste prakṛteḥ parasya || 23 ||
[Analyze grammar]

sarvatra gatvā bṛhadaprameyaṃ pravarddhamānaṃ tvayi bṛṃhitaṃ ca |
tadbahmarūpaṃ pariṇāmahetuṃ svādhyātmaviśvātmakamāśrayāmi || 24 ||
[Analyze grammar]

ekārṇave mahāghore nāvasthātuṃ pradeśabhūḥ |
asti lakṣmīpate meghavārivātaprakaṃpanāt || 25 ||
[Analyze grammar]

trāhi viṣṇo jagannātha magnaṃ saṃsārasāgare |
māmuddharāsmādgoviṃda kṛpāpāṃgavilokanāta || 26 ||
[Analyze grammar]

śrīruvāca |
stuvaṃtamevaṃ brahmarṣi sākṣānnārāyaṇo vibhuḥ |
vilokyānugrahadṛśā vākyaṃ cedamuvāca ha || 27 ||
[Analyze grammar]

śrībhagavānuvāca |
mārkaṃḍeya sudīno'si māmajñāya dvijottama |
duścaraṃ tu tapastaptaṃ dīrghāyustena kevalam || 28 ||
[Analyze grammar]

śayānaṃ patrapuṭake paśya kalpavaṭordhvagama |
bālasvarūpaṃ sarveṣāṃ kālātmānaṃ mahāmune |
praviśya vistṛtaṃ vaktraṃ tatrāvasthātumarhasi || 29 ||
[Analyze grammar]

śrīruvāca |
evamukto bhagavatā sa munirvismitānanaḥ || 30 ||
[Analyze grammar]

āruhya dadṛśe bālarūpaṃ tasyāviśanmukhe |
praviṣṭaḥ kaṃṭhamārgeṇa mahāyāmaṃ mahodaram || 31 ||
[Analyze grammar]

tatrāsau dadṛśe vipro bhuvanāni caturdaśa |
brahmādidikpālasurānsiddhagaṃdharvarākṣasān || 32 ||
[Analyze grammar]

ṛṣīndivyaṛṣīṃścaiva bhūtalaṃ sāgarāṃkitam |
nānātīrthairnadībhiśca parvataiḥ kānanaistathā || 33 ||
[Analyze grammar]

lakṣitaṃ pattanapuraṃ grāmakharvaṭakairyutam |
pātālāni tathā sapta nāgakanyāḥ sahasraśaḥ || 34 ||
[Analyze grammar]

mahārghyamaṇisaudhaiśca sudhāpātraiḥ samujjvalaiḥ |
anarghyamaṇibhirnāgaiḥ sevitaṃ paramādbhutam || 35 ||
[Analyze grammar]

jagatāṃ dhāriṇaṃ śeṣaṃ sahasraphaṇamaṃḍitam |
vyākartāramaśeṣāṇāṃ śāstrāṇāṃ śiṣyamadhyagam || 36 ||
[Analyze grammar]

brahmāṃḍodaragaṃ vastu yatkiṃcitparameṣṭhinā |
sṛṣṭaṃ sarvaṃ dadṛśe'sau tatkukṣau sa mahāmuniḥ || 37 ||
[Analyze grammar]

nāpaśyadaṃtaṃ kukṣestu bhramamāṇa itastataḥ |
tato viniṣkramya punardadṛśe ca mayā saha || 38 ||
[Analyze grammar]

pūrvamālakṣitaṃ yadvadāsthitaṃ puruṣottamam |
vismayotphullanayanaḥ praṇipatyedamabravīt || 39 ||
[Analyze grammar]

mārkaṃḍeya uvāca |
bhagavandevadeveśa kimadbhutamidaṃ prabho |
mahāpralayasaṃrodhe sṛṣṭiratra vibhāvyate || 40 ||
[Analyze grammar]

tvanmāyā duravacchedyā kathaṃ vai jñāyate mayā || 41 ||
[Analyze grammar]

śrībhagavānuvāca |
mune kṣetramidaṃ citraṃ śāśvataṃ me vibhāvaya |
na sṛṣṭipralayāvatra vidyete na ca saṃsṛtiḥ || 42 ||
[Analyze grammar]

sadaikarūpaṃ puruṣottamākhyaṃ muktipradaṃ māmiha saṃprabudhya |
atra praviṣṭo na punaḥ prayāti garbhasthitiṃ sāṃdrasukhasvarūpaḥ || 43 ||
[Analyze grammar]

ityājñapto bhagavatā mārkaṃḍeyo mahāmuniḥ |
atra vāsaṃ kariṣyāmītyanyatīrthaparāṅmukhaḥ |
prahṛṣṭavadanaḥ prāha praṇipatya jagadgurum || 44 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
uvāca sa tathā viṣṇuṃ bhaktiśraddhāsamanvitaḥ |
anugṛhṇīṣva bhagavankṣetresminpuruṣottame |
yathā sthito mṛtyuvaśaṃ na vraje puruṣottama || 45 ||
[Analyze grammar]

śrībhagavānuvāca |
atra sthitiṃ me viprarṣe kṣetre mokṣaprasādhake || 46 ||
[Analyze grammar]

kariṣyāmi na saṃdeho yāvadābhūtasaṃplavam |
pralayāvasāne tīrthaṃ te racayiṣyāmi śāśvatam || 47 ||
[Analyze grammar]

yattīre tapa āsthāya maddvitīyatanuṃ śivam |
ārādhya madanukrośānmṛtyuṃ jeṣyasi niścitam || 48 ||
[Analyze grammar]

jaiminiruvāca |
evaṃ purā dattavaro mārkaṃḍeyo mahāmuniḥ |
nyagrodhavāyavyakoṇe khātaṃ cakreṇa vai hareḥ || 49 ||
[Analyze grammar]

pāvanaṃ gartamāsthāya pūjayitvā maheśvaram |
mahatā tapasā vipro jitavānmṛtyumaṃjasā || 50 ||
[Analyze grammar]

munestasyaiva nāmnāyaṃ prakhyāto garta uttamaḥ |
yatra snātvā śivaṃ dṛṣṭvā vājimedhaphalaṃ labhet || 51 ||
[Analyze grammar]

śrīruvāca |
pañcakrośamidaṃ kṣetraṃ samudrāṃtarvyavasthitam |
dvikrośaṃ tīrtharājasya taṭabhūmau sunirmalam || 52 ||
[Analyze grammar]

suvarṇavālukākīrṇaṃ nīlaparvataśobhitam |
yo'sau viśveśvaro devaḥ sākṣānnārāyaṇātmakaḥ || 53 ||
[Analyze grammar]

saṃyamya viṣayagrāmaṃ samudrataṭamāsthitaḥ |
upāsituṃ jagannāthaṃ catuḥṣaṣṭitamaḥ prabhuḥ || 54 ||
[Analyze grammar]

yameśvara iti khyāto yamasaṃyamanāśanaḥ |
yaṃ dṛṣṭvā pūjayitvā tu koṭiliṃgaphalaṃ labhet || 55 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe puruṣottamakṣetramāhātmye jaiminiṛṣisaṃvāde tṛtīyo'dhyāyaḥ || 3 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 3

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: