Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

atha puruṣottama kṣetramāhātmya prārambhaḥ |
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam |
devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet || 1 ||
[Analyze grammar]

munaya ūcuḥ |
bhagavansarvaśāstrajña sarvatīrthamahattvavit |
kathitaṃ yattvayā pūrvaṃ prastute tīrthakīrtane |
puruṣottamākhyaṃ sumahatkṣetraṃ paramapāvanam || 2 ||
[Analyze grammar]

yatrāste dāravatanuḥ śrīśo mānuṣalīlayā |
darśanānmuktidaḥ sākṣātsarvatīrthaphalapradaḥ || 3 ||
[Analyze grammar]

tanno vistarato brūhi tatkṣetraṃ kena nirmitam |
jyotiḥprakāśo bhagavānsākṣānnārāyaṇaḥ prabhuḥ || 4 ||
[Analyze grammar]

kathaṃ dārumayastasminnāste paramapūruṣaḥ |
vada tvaṃ vadatāṃ śreṣṭha sarvalokaguro mune || 5 ||
[Analyze grammar]

śrotumicchāmahe brahmanparaṃ kautūhalaṃ hi naḥ |
jaiminiruvāca |
śṛṇudhvaṃ munayaḥ sarve rahasyaṃ paramaṃ hi tat || 6 ||
[Analyze grammar]

avaiṣṇavānāṃ śravaṇe bhaktistava na jāyate |
yasya saṃkīrtanādeva sakalaṃ līyate tamaḥ || 7 ||
[Analyze grammar]

yadyapyeṣa jagannāthaḥ sarvagaḥ sarvabhāvanaḥ |
skandena kathitaṃ pūrvaṃ śrutvā śaṃbhormukhāmbujāt |
saṃti kṣetrāṇi cānyāni sarvapāpaharāṇi vai || 8 ||
[Analyze grammar]

etatkṣetraṃ paraṃ cāsya vapurbhūtaṃ mahātmanaḥ |
svayaṃ vapuṣmāṃstatrāste svanāmnā khyāpitaṃ hi tat || 9 ||
[Analyze grammar]

tatra ye sthātumicchaṃti tepi sarve hatāṃhasaḥ |
kiṃ punastava tiṣṭhaṃto ye paśyanti gadādharam || 10 ||
[Analyze grammar]

aho tatparamaṃ kṣetraṃ vistṛtaṃ daśayojanam |
tīrtharājasya salilādutthitaṃ vālukācitam || 11 ||
[Analyze grammar]

nīlācalena mahatā madhyasthena virājitam |
ekastanamiva pṛthvyāḥ sudūrātparibhāvitam || 12 ||
[Analyze grammar]

varāharūpiṇā pūrvaṃ samuddhṛtya vasundharām |
sarvataḥ susamāṃ kṛtvā parvataiḥ susthirīkṛtām || 13 ||
[Analyze grammar]

sṛṣṭvā carācaraṃ sarvaṃ tīrthāni saridabdhikān |
kṣetrāṇi ca yathāsthānaṃ saṃniveśya yathā purā || 14 ||
[Analyze grammar]

brahmā vicintayāmāsa sṛṣṭibhāranipīḍitaḥ |
punaretāṃ kriyāṃ gurvīṃ nārabheya kathaṃ tviti || 15 ||
[Analyze grammar]

tāpatrayābhibhūtā hi mucyaṃte jaṃtavaḥ katham |
evaṃ cintayamānasya matirāsītprajāpateḥ || 16 ||
[Analyze grammar]

muktyekakāraṇaṃ viṣṇuṃ stoṣye 'haṃ parameśvaram |
brahmovāca |
namaste jagadādhāra śaṅkhacakragadādhara || 17 ||
[Analyze grammar]

yannābhipaṃkajādeva jāto'haṃ viśvasṛṣṭikṛt |
paramārthasvarūpaṃ te tvaṃ vai vetsi jaganmaya || 18 ||
[Analyze grammar]

yanmāyayā jagatsarvaṃ nirmitaṃ mahadādikam |
yanniḥśvāsasamudbhūtaṃ śabdabrahma tridhā'bhavat || 19 ||
[Analyze grammar]

upajīvya tadevāhamasṛjaṃ bhuvanāni vai |
tvatto nānyaḥ sthūlasūkṣmadīrghahrasvādi kiṃcana || 20 ||
[Analyze grammar]

vikārabhedairbhagavaṃstvamevedaṃ carācaram |
kaṭakādi yathā svarṇaṃ guṇatrayavibhāgaśaḥ || 21 ||
[Analyze grammar]

sraṣṭā sṛjyaṃ tvamevātra poṣṭā poṣyaṃ jagatprabho |
ādhāro dhriyamāṇaṃ ca dharttā tvaṃ parameśvara || 22 ||
[Analyze grammar]

tvatpreritamatiḥ sarvaścarate ca śubhā'śubham |
tataḥ prāpnoti sadṛśīṃ tvayaiva vihitāṃ gatim || 23 ||
[Analyze grammar]

jagato'sya gatirbharttā sākṣī tvaṃ parameśvara |
carācaraguro sarvajīvabhūta kṛpāmaya |
prasīdādya jagannātha nityaṃ tvaccharaṇyasya me || 24 ||
[Analyze grammar]

jaiminiruvāca |
evaṃ saṃstūyamānaśca brahmaṇā garuḍadhvajaḥ |
nīlajīmūtasaṃkāśaḥ śaṃkhacakrādicihnitaḥ || 25 ||
[Analyze grammar]

patageṃdrasamārūḍhaḥ sphuradvadanapaṃkajaḥ |
āvirāsīddvijaśreṣṭhā vivakṣuḥ sphuritādharaḥ || 26 ||
[Analyze grammar]

śrībhagavānuvāca |
yadarthaṃ māṃ stuṣe brahmanna śakyaḥ pratibhāti saḥ || 27 ||
[Analyze grammar]

anādyavidyā sudṛḍhā suśchedyā karmabaṃdhanaiḥ |
prabhavaṃtyāṃ kathaṃ tasyāṃ hrīyete mṛtijanmanī || 28 ||
[Analyze grammar]

tathāpi cedatra kṛte vyavasāyastavānagha |
krameṇa yena hi bhavettatte vakṣyāmi kāraṇam || 29 ||
[Analyze grammar]

ahaṃ tvaṃ tvamahaṃ brahmanmanmayaṃ cākhilaṃ jagat |
ciste yatra me tatra nānyatheti vicāraya || 30 ||
[Analyze grammar]

sāgarasyottare tīre mahānadyāstu dakṣiṇe |
sa pradeśaḥ pṛthivyāṃ hi sarvatīrthaphalapradaḥ || 31 ||
[Analyze grammar]

tatra ye manujā brahmannivasaṃti subuddhayaḥ |
janmāṃtarakṛtānāṃ ca puṇyānāṃ phalabhāginaḥ || 32 ||
[Analyze grammar]

nālpapuṇyāḥ prajāyaṃte nābhaktā mayi padmaja |
ekāmrakānanādyāvaddakṣiṇodadhitīrabhūḥ || 33 ||
[Analyze grammar]

padātpadācchreṣṭhatamaḥ kramātparamapāvanaḥ |
sindhutīraṃ tu yo bahmanrājate nīlaparvataḥ || 34 ||
[Analyze grammar]

pṛthivyāṃ gopitaṃ sthānaṃ tava cāpi sudurlabham |
surāsurāṇāṃ durjñeyaṃ māyayāchāditaṃ mama || 35 ||
[Analyze grammar]

sarvasaṃgaparityaktastatra tiṣṭhāmi dehabhṛt |
kṣarākṣarāvatikramya vartte'haṃ puruṣottame || 36 ||
[Analyze grammar]

sṛṣṭyā layena nākrāntaṃ kṣetraṃ me puruṣottamam |
yathā māṃ paśyasi brahmanrūpaṃ cakrādicihnitam || 37 ||
[Analyze grammar]

īdṛśaṃ tatra gatvaiva drakṣyase māṃ pitāmaha |
nīlādreraṃtarabhuvi kalpanyagrodhamūlataḥ || 38 ||
[Analyze grammar]

vāruṇyāṃ diśi yatkuṇḍaṃ rauhiṇaṃ nāma viśrutam |
tattīre nivasantaṃ māṃ paśyantaścarmacakṣuṣā || 39 ||
[Analyze grammar]

tadambhasā kṣīṇapāpā mama sāyujyamāpnuyuḥ |
tatra vraja mahābhāga dṛṣṭvā māṃ dhyāyatastava || 40 ||
[Analyze grammar]

prakāśaṃ yāsyate tasya kṣetrasya mahimā'paraḥ |
āścaryabhūtaḥ paramastavāpi ca bhaviṣyati || 41 ||
[Analyze grammar]

śrutismṛtīhāsapurāṇagopitaṃ manmāyayā tanna hi kasya gocaram |
prasādato me stuvatastavādhunā prakāśamāyāsyati sarvagocaram || 42 ||
[Analyze grammar]

vrateṣu tīrtheṣu ca yajñadānayoḥ puṇyaṃ yaduktaṃ vimalātmanāṃ hi tat |
aharnivāsāllabhate'tra sarvaṃ niḥśvāsa vāsātkhalu cāśvamedhikam || 43 ||
[Analyze grammar]

ityādiśya vidhiṃ viprāstadāsau puruṣottamaḥ |
paśyatastasya tatraiva prabhurantaradhīyata || 44 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe puruṣottamakṣetramāhātmye jaiminiṛṣisaṃvāde prathamo'dhyāyaḥ || 1 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 1

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: