Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

atha śaṃkhābhidhānanṛpavṛttāntaḥ |
bhāradvāja uvāca |
śṛṇu pārtha pravakṣyāmi kathāmāścaryakāriṇīm |
yathā'sau bhagavānasmiñchaile prāpa prakāśatām || 1 ||
[Analyze grammar]

śrutābhidhāno nṛpatirasti haihayavaṃśajaḥ |
yaḥ prajāḥ svā iva ciraṃ śaśāsa dharaṇīṃ śubhām || 2 ||
[Analyze grammar]

tasya putro guṇanidhiḥ śaṃkho nāma mahīpatiḥ |
pālayāmāsa vasudhāṃ sarvaśāstraviśāradaḥ || 3 ||
[Analyze grammar]

tasya viṣṇau jagannāthe puṇḍarīkāyatekṣaṇe |
babhūva niścalā bhaktiḥ parityaktānyasaṃśrayā || 4 ||
[Analyze grammar]

devadevaṃ jagannāthamanantaṃ puruṣottamam |
pragāḍhaniścayo nityaṃ dhyāyannadbhutavaibhavam || 5 ||
[Analyze grammar]

cakre vratāni dānāni puṇyāni vividhāni ca |
vedavedyasya niyataṃ prītyarthaṃ madhuvidviṣaḥ || 6 ||
[Analyze grammar]

tamuddiśyaiva vidadhe vājimedhādikānkratūn |
yathoktadakṣiṇāyogātprīṇitāśeṣabhūsuraḥ || 7 ||
[Analyze grammar]

iṣṭāpūrttātmakaṃ cakre karmajātamatandritaḥ |
vinyastahṛdayo nityaṃ keśave bhaktavatsale || 8 ||
[Analyze grammar]

smaratyajasraṃ govindaṃ japatyacyutamavyayam |
pūjayatyabjanayanaṃ saṃkīrtayati śārṅgiṇam || 9 ||
[Analyze grammar]

śṛṇoti satataṃ rājā saṃsārārṇavatāriṇīḥ |
paurāṇikaiḥ samākhyātāḥ pavitrā vaiṣṇavī kathāḥ || 10 ||
[Analyze grammar]

brāhmaṇānarcati smāyaṃ hariprītyarthameva ca |
itthaṃ sarvātmanā yukto'pyaśrāntaḥ pṛthivīpatiḥ || 11 ||
[Analyze grammar]

nāpaśyacchāśvataiśvaryaṃ svatantraṃ puruṣottamam |
aprāpya darśanaṃ viṣṇoḥ sarvayajñamayātmanaḥ || 12 ||
[Analyze grammar]

saśokākrāntahṛdayaḥ parāṃ cintāmupāgamat || 13 ||
[Analyze grammar]

śaṃkha uvāca |
paraḥ sahasrairjanairatītaduṣkṛtaṃ bahu |
kṛtaṃ mayā yadaprāptaṃ hṛṣīkeśasya darśanam || 14 ||
[Analyze grammar]

upārjitānāṃ tamasāmanekaiḥ pūrvajanmabhiḥ |
akhaṇḍaṃ hi phalaṃ viṣṇordarśanaṃ madhughātinaḥ || 15 ||
[Analyze grammar]

kathaṃ nu yāyādbhagavānviṣayaṃ mama netrayoḥ |
kadā vā labhyate śreyastadvākyākarṇanātmakam || 16 ||
[Analyze grammar]

hā dhiṅmāṃ vihitāgaskaṃ kriyāsāphalyavarjitam |
nārāyaṇakṛpādūraṃ saṃsārakleśagocaram || 17 ||
[Analyze grammar]

bharadvāja uvāca |
iti cintākule tasminrājñi jīvitaniḥspṛhe |
adṛśyamūrtiḥ sarveṣāṃ śṛṇvatāmāha keśavaḥ || 18 ||
[Analyze grammar]

śrībhagavānuvāca |
mā śokasya vaśaṃ yāyāḥ śṛṇu vakṣyābhi te hitam |
madekaśaraṇaṃ sādhuṃ tvāṃ tyakṣyāmi kathaṃ nṛpa || 19 ||
[Analyze grammar]

ayaṃ veṃkaṭanāmādristriṣu lokeṣu viśrutaḥ |
vaikuṇṭhādapi me rājannāvāso'tipriyāvahaḥ || 20 ||
[Analyze grammar]

taṃ gatvā bhūdharavaraṃ tava bhaktyā tapasyataḥ |
gate sahasre varṣāṇāṃ yāsyāmyālokanīyatām || 21 ||
[Analyze grammar]

bhavānivodyato'gastyo mama darśanamañjasā |
kva vā saṃdṛśyate viṣṇurevamāha caturmukham || 22 ||
[Analyze grammar]

vṛṣabhādrau harirdraṣṭuṃ labhyate niyatātmabhiḥ |
gaccha tatreti munaye kathayāmāsa padmabhūḥ || 23 ||
[Analyze grammar]

ambhojasaṃbhavenetthamādiṣṭaḥ kumbhasambhavaḥ |
añjanādrau mahāvāse tapastaptuṃ sameṣyati || 24 ||
[Analyze grammar]

tasminmahīdhare puṇye kṛtavāso bhavānapi |
ārādhya māṃ taponiṣṭho mama darśanamāpsyasi || 25 ||
[Analyze grammar]

atha bhagavaduktyā śaṃkhanṛpasya śrīveṃkaṭācalāgamanam |
bharadvāja uvāca |
ityājñapto bhagavatā śaṃkho dānavavairiṇā |
jagāma prītimatulāṃ dhanyosmīti svacetasi || 26 ||
[Analyze grammar]

vinyasya tanayaṃ vajraṃ prajāpālanakarmaṇi |
govindadarśanāpekṣī nārāyaṇagiriṃ yayau || 27 ||
[Analyze grammar]

tasya śṛṃge samuttuṃge svāmipuṣkariṇīṃ śubhām |
divyaiḥ payobhirāpūrṇāmapaśyadamṛtopamaiḥ || 28 ||
[Analyze grammar]

anekasiddhagandharvadevarṣigaṇasevitām |
bhavatāpapraśamanī sarvatīrthasamāśrayām || 29 ||
[Analyze grammar]

jalakākabakakrauñcahaṃsakāraṇḍavākulām |
kumudotpalarājīvasaugandhikamanoharām || 30 ||
[Analyze grammar]

tāṃ dṛṣṭvā padminīṃ divyāṃ tattīre vihitoṭajaḥ |
toṣitaḥ snānapānādyairnirvikalpamanogatiḥ || 31 ||
[Analyze grammar]

sarvakarmāṇi vinyasya jagadīśe janārdane || 32 ||
[Analyze grammar]

atha bhagavaddarśanārthamagastyasya veṃkaṭācalāgamanam |
japadhyānaparo nityaṃ tapastepe sudāruṇam |
tasminneva muniḥ kāle śāsanātparameṣṭhinaḥ || 33 ||
[Analyze grammar]

agastyo'pyāsasādādyaṃ śailaṃ muniśatāvṛtaḥ |
pratīcīṃ diśamārabhya kṛtayatnaḥ pradakṣiṇe || 34 ||
[Analyze grammar]

paśyaṃstīrthāni puṇyāni babhrāma suciraṃ girau |
tatra tatra dadarśāsau haridarśanalālasān || 35 ||
[Analyze grammar]

viriṃciguhaśakreśaviṣvaksenādikānkramāt |
sanakādyāṃśca yogīndrānnāradapramukhānṛṣīn || 36 ||
[Analyze grammar]

siddhagandharvadaiteyayakṣarākṣasapannagān |
taistaiḥ saṃmānyamāno'sau praśrayapriyabhāṣaṇaiḥ || 37 ||
[Analyze grammar]

paśyannāścaryabhūtāni sarvāṇi vicacāra ha |
snātvā tīrtheṣu sarveṣu skandadhārādikeṣu ca || 38 ||
[Analyze grammar]

tatra tatrārcayāmāsa govindaṃ jagatāṃ patim |
evaṃ bhrāntvā gate'bdānāṃ sahasre munisattamaḥ || 39 ||
[Analyze grammar]

nāpaśyatpuṇḍarīkākṣaṃ cintāśokaparo'bhavat || 40 ||
[Analyze grammar]

athāgastyaṃ prati guruvasvādyuktiḥ |
tasminkāle samājagmurdhiṣaṇośanasau punaḥ |
rājoparicaro nāma vasuśca tamṛṣīśvaram || 41 ||
[Analyze grammar]

asmākaṃ saphalaṃ jātaṃ jīvitaṃ munisattama |
dṛṣṭo bhavānyadasmābhirnārāyaṇa ivāparaḥ || 42 ||
[Analyze grammar]

brahmaṇā lokanāthena yadādiṣṭā vayaṃ mune |
acyutālokanaparāstadidaṃ kathyate tava || 43 ||
[Analyze grammar]

asti dakṣiṇadigbhāge veṃkaṭonāma bhūdharaḥ |
śvetadvīpādapi harerāvāso'yamabhīpsitaḥ || 44 ||
[Analyze grammar]

tasmingirāvagastyasya śaṃkhasya ca mahīpateḥ |
darśayiṣyati govindo nijarūpaṃ jagadguruḥ || 45 ||
[Analyze grammar]

tadānīṃ sarvadevānāmṛṣīṇāṃ yakṣarakṣasām |
asmākaṃ devadevasya darśanaṃ saṃbhaviṣyati || 46 ||
[Analyze grammar]

acireṇaiva tadbhāvi tataḥ saṃtyaktakalmaṣāḥ |
anveṣṭuṃ gacchatāgastyaṃ tasminnārāyaṇācale || 47 ||
[Analyze grammar]

ityājñaptā vayaṃ dhātrā samāgamyātra bhāgyataḥ |
dṛṣṭavanto mahābhāgaṃ bhavaṃtaṃ bhūritejasam || 48 ||
[Analyze grammar]

bhavatā sahitā gatvā svāmipuṣkariṇītaṭe |
tamapyālokayiṣyāmaḥ śaṃkhaṃ bhāgavatottamam || 49 ||
[Analyze grammar]

athāgastyādikṛtaśrīveṃkaṭācalastharamyavastudarśanam |
bharadvāja uvāca |
gīṣpatipramukhairitthamādiṣṭaḥ kumbhasaṃbhavaḥ |
śokajālaṃ parityajya yayau taiḥ sahito drutam || 50 ||
[Analyze grammar]

sa dadarśa mahāvṛkṣānphalapuṣpabharānatāt |
prarūḍhaśākhānikaracchāyācchāditadiktaṭān || 51 ||
[Analyze grammar]

siṃhadaṃtāvalavyāghravarāhamahiṣādikān |
mṛgānālokayāmāsa paṃthānaṃ cāṃtarāṃtarā || 52 ||
[Analyze grammar]

taistadānīṃ dadṛśire sānavo'pyambubhṛdbhṛtaḥ |
suvarṇaraupyatāmrādiśobhitāstatra tatra tu || 53 ||
[Analyze grammar]

uccalacchīkarāsāranirvāhitadivaukasaḥ |
vegoddhṛtaśilā dṛṣṭāḥ śataśo girinirjharāḥ || 54 ||
[Analyze grammar]

teṣāmāpādayāmāsa pramodaṃ maṃdamārutaḥ |
kamalāmodasaṃvāhī vicarangirisānuṣu || 55 ||
[Analyze grammar]

śukānāṃ kokilānāṃ ca tadā śuśruvire giraḥ || 56 ||
[Analyze grammar]

tatra tatra samāsīnānvistīrṇāsu dṛṣatsu te |
siddhānapaśyankṛṣṇasya gāyato guṇavaibhavam || 57 ||
[Analyze grammar]

agastyapramukhāḥ sarve parikramya munīśvarāḥ |
svāmipuṣkariṇīṃ divyāṃ dadṛśurvimalodakām || 58 ||
[Analyze grammar]

tattīre vihitāvāsamapaśyacchaṅkhabhūpatim |
vāṅmanaḥkāyajaṃ karma sanniveśya sthitaṃ harau || 59 ||
[Analyze grammar]

sa tānālokya sahasā munīndrānsaṃśitavratān |
yathoktamakarotpūjāṃ praṇāmastutipūrvikām || 60 ||
[Analyze grammar]

āsīnāstatra te sarve saṃbhāvyānyo'nyamutsukāḥ |
govindakīrtanaparāḥ kṛtārthatvaṃ prapedire || 61 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīveṃkaṭācalamāhātmye suvarṇamukharīmāhātmyapraśaṃsāyāṃ śrīveṃkaṭācalaṃ prati śaṃkhāgastyādyāgamanavarṇanaṃnāma saptatriṃśo'dhyāyaḥ || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 37

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: