Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

atha varāhakṛtadharaṇyuddharaṇakramaḥ |
bharadvāja uvāca |
purā niśātyaye dhātuḥ prabuddho madhusūdanaḥ |
punaḥ pravṛttiṃ bhūtānāmanviyeṣa dhiyā bhṛśam || 1 ||
[Analyze grammar]

vinā vasumatīmanye bhūtaughadharaṇakṣamāḥ |
na bhavantīti hṛdaye tarkastasyājaniṣṭa ca || 2 ||
[Analyze grammar]

apaśyatpraṇidhānena mahīṃ pātālagocarām |
atimātrabhayodvignāṃ parītāṃ mahatāmbunā || 3 ||
[Analyze grammar]

pratipede tadā rūpaṃ bhūsamuddharaṇocitam |
upakarmoṣṭhamanalajihvaṃ praṇavaghoṣaṇam || 4 ||
[Analyze grammar]

caturāmnāyacaraṇaṃ prāyaścittakhurāṃcitam |
prāgvaṃśakāyaṃ vilasaddarbharomāvalīyutam || 5 ||
[Analyze grammar]

pravargyāvartasaṃpannaṃ dakṣiṇāgnyudarānvitam |
sruktuṇḍamakhilaiḥ sarvaiḥ saṃvibhaktāṃgasandhikam || 6 ||
[Analyze grammar]

divyasūktasaṭājālaṃ paratrahmaśirastathā |
havyakavyarayopetaṃ viśuddhapaśujānukam || 7 ||
[Analyze grammar]

uktātyuktādikacchandomārgamaṃtra balānvitam |
sarvayajñamayaṃ divyaṃ vārāhaṃ rūpamāsthitaḥ || 8 ||
[Analyze grammar]

anveṣṭuṃ dharaṇīmabdherviveśa salilāṃtaram |
daṃṣṭrābālaśaśāṃkotthalasatkāṃticayairhaṭhāt || 9 ||
[Analyze grammar]

kalpāṃtasamayasphītaṃ tamisramapasārayan |
abhibhūtāṃbubhṛdghoṣairmuhurbrahmāṇḍakandarām || 10 ||
[Analyze grammar]

ninādamukharāṃ kurvangāḍhairghurughurusvanaiḥ |
khuraprakhuravinyāsairjarjarīkṛtavigraham || 11 ||
[Analyze grammar]

itastato viluṭhayannuragāṇāmadhīśvaram |
tīvrairniḥśvāsapavanairāpātālaṃ saritpateḥ || 12 ||
[Analyze grammar]

prāpayannatalasparśamantaraṃ darśanīyatām |
atidīrgheṇa pātreṇa magnonmagnena vāridheḥ || 13 ||
[Analyze grammar]

saṃkṣobhitāni pāthāṃsi kurvannantaryayau tadā |
saptapātālamūlādhaḥ sthitāṃ toye bhayākulām || 14 ||
[Analyze grammar]

vepamānāṃ samālokya dharaṇīṃ hṛṣṭamānasaḥ |
tāmāropya svadaṃṣṭrāgramunmamajja saritpateḥ || 15 ||
[Analyze grammar]

saṃstūyamāno munibhirjanalokanivāsibhiḥ |
tasminnudvahati premṇā deve vasumatīṃ kṣaṇam || 16 ||
[Analyze grammar]

pratisārā babhūvādho vāridhemarṅgalocitā |
taduttāraṇavelāyāṃ varāhavapuṣo'rjuna || 17 ||
[Analyze grammar]

gambhīraghoṣairambhodhiḥ prāpa maṃgalatūryatām |
udvṛttavīcivikṣiptaśīkarāsārasaṃgataḥ || 18 ||
[Analyze grammar]

bheje muktāphalacayo maṃgalākṣatavibhramam |
udūḍhā tena devena sā babhau salilāplutā || 19 ||
[Analyze grammar]

gāḍharāgasamutpannasvedaklinnatanūriva |
itthamuddhṛtya bhagavānmahīṃ pātālamūlataḥ || 20 ||
[Analyze grammar]

sudṛḍhaṃ sthāpayāmāsa madhye'mbunidhipāthasām |
tenoddhṛtāyāṃ medinyāṃ pūrṇaṃ tadbhūnabhontare || 21 ||
[Analyze grammar]

jalaṃ tatkṛtamaryādā'vyavacchinnamabhūttadā |
saṃsthāpya pṛthivīmitthaṃ tadīyādhārasiddhaye || 22 ||
[Analyze grammar]

diggajānahirājaṃ ca kamaṭhaṃ ca nyaveśayat |
teṣāmapi ca sarveṣāmādhāratvena sādaram || 23 ||
[Analyze grammar]

avyaktarūpāṃ svāṃ śaktiṃ yuyoja ca dayānidhiḥ |
tato dharāṃ samuddhṛtya sthitaṃ kiṭitanuṃ harim || 24 ||
[Analyze grammar]

tuṣṭuvuḥ sanakādyāstaṃ janalokanivāsinaḥ |
tadā varāhavapuṣamārādhya puruṣottamam || 25 ||
[Analyze grammar]

tadājñayā jagadbrahmā yathāpūrvamakalpayat || 26 ||
[Analyze grammar]

arjuna uvāca |
kalpāntasalile magnā kathaṃ tiṣṭhati bhūriyam |
saptapātālalokādhaḥ kimādhārā mahāmune || 27 ||
[Analyze grammar]

kalpakālaḥ kiyāneṣa syāttadvṛttiśca kīdṛśī || 28 ||
[Analyze grammar]

atha kalpavṛttāṃtavarṇanapūrvakaṃ śvetavarāhāvatāravarṇanam |
etadvistārya sakalaṃ mama brahmanmune vada || 29 ||
[Analyze grammar]

bharadvāja uvāca |
vināḍikānāṃ ṣaṣṭyā syānnāḍikaikā dinaṃ bhavet |
tatṣaṣṭyā divasāstriṃśanmāsaḥ pakṣadvayātmakaḥ || 30 ||
[Analyze grammar]

māsau dvāvṛturityuktastaiḥ ṣaṅbhirvatsaro bhavet |
ayanadvitayākāraḥ śītavarṣoṣṇasaṃśrayaḥ || 31 ||
[Analyze grammar]

devāsurāṇāmanyoyamahorātraṃ viparyayāt |
uttaraṃ dakṣiṇe bhānorayane te yathākramam || 32 ||
[Analyze grammar]

mānuṣābdaiḥ khakhavyomakhākṣipāvakasāgaraiḥ |
mahāyugaṃ bhavetpārtha kṛtādyākārasaṃyutam || 33 ||
[Analyze grammar]

saptatyā saikayā kālo yugānāmantaraṃ manoḥ |
asmiñchvetavarāhākhye kalpe jātānmanūñchṛṇu || 34 ||
[Analyze grammar]

svāyaṃbhuvaḥ syātprathamastataḥ svārociṣo manuḥ |
uttamastāmasākhyaśca raivataścākṣuṣāhvayaḥ || 35 ||
[Analyze grammar]

ete gatāḥ prāṅmanavaḥ ṣaṭsendrasuratāpasāḥ |
vaivasvato vartate'dya saptamo manurarjuna || 36 ||
[Analyze grammar]

ādityavasurudrādyāstatkāle devatāgaṇāḥ |
iṣṭvāśvamedhaśatakaṃ tejasvī prāpa śakratām || 37 ||
[Analyze grammar]

viśvāmitro'hamatriśca jamadagniśca kaśyapaḥ |
vasiṣṭho gautamaścaiva te vai saptarṣayo'rjuna || 38 ||
[Analyze grammar]

ikṣvākupramukhāḥ śūrā manuputrā mahābalāḥ |
avaniṃ pālayāmāsurnityaṃ dharmaparāyaṇāḥ || 39 ||
[Analyze grammar]

sūryadakṣabrahmadharmarudrāṇāṃ pañca sūnavaḥ |
sāvarṇiraucyabhaumādyā bhaviṣyanmanusaptakam || 40 ||
[Analyze grammar]

caturdaśa vidhātuste bhavanti manavo'hani |
tatkalpasaṃjñaṃ tasyānte niśā syāttatsamā śṛṇu || 41 ||
[Analyze grammar]

dināvasānasamaye brahmaṇaḥ pāṇḍunandana |
jāyate'vagraho ghoraḥ pṛthivyāṃ śatavārṣikaḥ || 42 ||
[Analyze grammar]

tasminnavagrahe pṛthvyāṃ nīrasāyāṃ dhanañjaya |
caturvidhāni bhūtāni samāyānti parikṣayam || 43 ||
[Analyze grammar]

tadā taptaśikhākārairupeto gharmadīdhitiḥ |
mayūkhairagnisadṛśairvamadbhiḥ pāvakacchaṭāḥ || 44 ||
[Analyze grammar]

vinaṣṭagrāmanagaraśailavṛkṣādikānanā |
kūrmapṛṣṭhopamorvī syāttaptāyaḥpiṇḍasannibhā || 45 ||
[Analyze grammar]

tato vidhāturgātrebhyaḥ samutpannā mahāghanāḥ |
ācchādayanto gaganaṃ garjitadhvānabandhurāḥ || 46 ||
[Analyze grammar]

sitapītāruṇaśyāmāścitravarṇāśca bhīṣaṇāḥ |
śailebhasaudhavṛkṣādinānārūpasamanvitāḥ || 47 ||
[Analyze grammar]

te śatābdamitaṃ kālaṃ mahāvṛṣṭiṃ vitanvate |
tenāmbhasā śamaṃ yāti sūryodbhūto mahānalaḥ || 48 ||
[Analyze grammar]

bhūyaśca śatavarṣāṇi varṣantyugraṃ mahāghanāḥ |
tadambhasā samudvelā vikṛtiṃ yānti vārddhayaḥ || 49 ||
[Analyze grammar]

kalpāntāmbudanirmuktaṃ lokānvyāpnoti tajjalam |
bhūrbhuvaḥsvarmaharlokānāvṛṇoti tamo mahat |
tadā nimagnā salile mahī pātālamūlagā || 50 ||
[Analyze grammar]

anaṣṭā kathamapyāste brahmaśaktyavalambitā |
atha niḥśvāsasaṃbhūto māruto brahmaṇo'rjuna || 51 ||
[Analyze grammar]

utsārayati tānsarvānkalpāntotthānmahāghanān |
evaṃ pravṛddhaḥ pavanaḥ śatasaṃvatsarātmakam || 52 ||
[Analyze grammar]

kālaṃ nirantaraṃ vāti durnivārarayotthitaḥ |
tamugramanilaṃ hitvā harernābhisaroruhe || 53 ||
[Analyze grammar]

yoganidrāmavāpnoti tasminpāthasi padmabhūḥ |
yoganidrānuṣaktasya yāti tasya jagadvibhoḥ || 54 ||
[Analyze grammar]

tāvatī śarvarī pārtha dinaṃ yāvatpramāṇakam |
niśāyāṃ samatītāyāmutthito vegavānpunaḥ || 55 ||
[Analyze grammar]

sṛjapyakhilajantūnvai pūrvavacchāsanāddhareḥ |
kalpekalpe samucitai rūpaiḥ pāti jagaddhariḥ || 56 ||
[Analyze grammar]

asminkalpe śvetavarṇāṃ prāptavānyajñapotritām |
varāhavapuṣā devo viharannavanītale || 57 ||
[Analyze grammar]

svapūrvaniyatāvāsaṃ prapede veṃkaṭācalam |
svāmipuṣkariṇītīre caraṃściramadhokṣajaḥ || 58 ||
[Analyze grammar]

bhaktyā paramayā yuktamapaśyajjalajāsanam |
saṃpūjya prārthayāmāsa brahmā taṃ bhūtabhāvanam || 59 ||
[Analyze grammar]

purātanīṃ nijāṃ svāminbhaja divyāṃ tanūmiti |
gṛhītvānunayaṃ tasya tyaktvā tāṃ sūkarākṛtim || 60 ||
[Analyze grammar]

ananyabhajanīyāṃ svāṃ prāpa viśvātmikāṃ tanum |
tathāsthitaṃ girau tatra kṛtvāpyutsāhamūrjitam || 61 ||
[Analyze grammar]

draṣṭuṃ na śekuḥ sarve'pi kālena bahunāpi ca || 62 ||
[Analyze grammar]

arjuna uvāca |
darśanasmaraṇādīnāṃ hariritthamagocaraḥ |
kathaṃ pratyakṣatāṃ prāpa mānuṣāṇāṃ mahāmune || 63 ||
[Analyze grammar]

bhāgyabhūto'tha jagatāṃ yaḥ ko vā'rādhya taṃ vibhum |
iha prakāśayāmāsa kathāmetāṃ nivedaya || 64 ||
[Analyze grammar]

harikathāśravaṇaṃ duritāpahaṃ kathayatāṃ sakalāgamavidbhavān |
sukṛtināṃ nanu saṃprati dhuryatā munivareṇya mamādya samāgatā || 65 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīveṃkaṭācalamāhātmye suvarṇamukharīmāhātmyapraśaṃsāyāṃ varāhāvatārakīrtanaṃ nāma ṣaṭtriṃśo'dhyāyaḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 36

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: