Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

atha suvarṇamukharyā kalyānadīsaṃgamaḥ |
bharadvāja uvāca |
suvarṇamukharī tatra saṃgatā maṃgalapradā |
kalyānāma nadī puṇyā kālindī jāhnavīmiva || 1 ||
[Analyze grammar]

vṛṣabhācalasaṃbhūtā tīrtharājavirājitā |
nadīnāmuttamā kalyā kaluṣaughavināśinī || 2 ||
[Analyze grammar]

nānātarulatāvrātavibhūṣitataṭadvayā |
munisaṃghasukhāvāsā puṇyāśramasamutkaṭā || 3 ||
[Analyze grammar]

dvijadattārdhyavilasatkuśākṣatalasattaṭā |
apsaraḥkucakastūrīpaṃkakṣālanapaṃkilā || 4 ||
[Analyze grammar]

dantāvalakaṭacyotanmadāmbusurabhīkṛtā |
viprabhūpālavitatamakhayūpa śatāvṛtā || 5 ||
[Analyze grammar]

anāvilajalāpūratoṣitāśeṣamānavā |
ekaivālaṃ parā kartuṃ mahānadyostu pātakam || 6 ||
[Analyze grammar]

tayoḥ saṃgatayoḥ stotuṃ mahimānaṃ ka īśate |
yatra brahmaśilānāma sarinmadhye ca vartate || 7 ||
[Analyze grammar]

agastyatapasā paścādgayā sāṃnidhyameti ca |
nadīdvayajale tatra snātāḥ puṇye kurūdvaha || 8 ||
[Analyze grammar]

makhānāṃ pauṇḍarīkāṇāṃ śatasya phalamāpnuyuḥ |
brahmahatyādipāpāni samāyāṃti parikṣayam || 9 ||
[Analyze grammar]

tatrābhiṣekapūtānāṃ nadīdvitayasaṃgame |
saṅgatā bhavanāśinyā kṛṣṇaveṇīva pāvanī || 10 ||
[Analyze grammar]

atha suvarṇamukharītīrasthitaśrīveṃkaṭācalavarṇanam |
rājate svarṇamukharī kalyayā saṃgatā tadā || 11 ||
[Analyze grammar]

athodīcyāṃ mahānadyā yojanārddhe virājate |
yojanotsedhasahito vikhyāto veṃkaṭācalaḥ || 12 ||
[Analyze grammar]

sarveṣāmeva tīrthānāmāśrayo'yaṃ nagottamaḥ |
añjanānantavṛṣabhanīlakesaripotriṇaḥ || 13 ||
[Analyze grammar]

etānyupavanānyadreḥ syurnārāyaṇaveṃkaṭau |
varāhavapuṣā pūrvaṃ svīkṛtatvānmadhudviṣā || 14 ||
[Analyze grammar]

varāhakṣetramityāryaiḥ kīrtito'yaṃ mahīdharaḥ |
suvarṇamukharītīre vikhyāte veṃkaṭācale || 15 ||
[Analyze grammar]

nivasatyacyuto nityamabdhīndratanayānvitaḥ |
tasmingirau śriyā sārddhaṃ vasante veṃkaṭādhipam || 16 ||
[Analyze grammar]

sevante siddhagandharvamunimānavadānavāḥ |
tasminvinyastacittānāṃ bhaktānāṃ puruṣottame || 17 ||
[Analyze grammar]

vāṃchitānyāśu sidhyaṃti naśyaṃti vipado'rjuna |
ye smaraṃti jagannāthaṃ veṃkaṭādrinivāsinam || 18 ||
[Analyze grammar]

nirastadoṣāste yāṃti śāśvataṃ padamavyayam || 19 ||
[Analyze grammar]

arjuna uvāca |
veṃkaṭādrau mahāpuṇye surāsuranamaskṛtaḥ |
kathaṃ prādurabhūddevo bhagavānkamalāpatiḥ || 20 ||
[Analyze grammar]

kasya vā kṛtinastatra prasanno nijamadbhutam |
rūpaṃ prakāśayāṃcakre bhuktimuktiphalapradam || 21 ||
[Analyze grammar]

viṣṇordevādidevasya mahimānaṃ mahāmune |
śrotumicchāmi tattvena tanme kathaya vistarāt || 22 ||
[Analyze grammar]

atha śrīveṃkaṭācalavāsibhagavadvaibhavavarṇanam |
bharadvāja uvāca |
śṛṇu veṃkaṭanāthasya mahimānaṃ samāhitaḥ |
vistareṇa samākhyātuṃ brahmaṇāpi na śakyate || 23 ||
[Analyze grammar]

dhanyo'si devadevasya māhātmyaṃ madhuvidviṣaḥ |
yadbhaktiyuktābhūttāta śrotuṃ matirarindama || 24 ||
[Analyze grammar]

kṛtapuṇyo'smyahaṃ pārtha sarvabhūtapaterhareḥ |
pavitrāṇi caritrāṇi stoṣyante yanmayā'dhunā || 25 ||
[Analyze grammar]

purā bhāgīrathītīre janakāya mahātmane |
kratudīkṣāprasaktāya viśuddhajñānaśāline || 26 ||
[Analyze grammar]

vāmadevena kathitāṃ kathāṃ pāpapraṇāśinīm |
kathayiṣyāmi te pārtha viṣṇukīrtanapāvanīm || 27 ||
[Analyze grammar]

sarveṣāmeva bhūtānāmādyo nārāyaṇaḥ prabhuḥ |
jaganmayo jagatkartā citsvarūpo niraṃjanaḥ || 28 ||
[Analyze grammar]

sahasraśīrṣā bhagavānsahasrākṣaḥ sahasrapāt |
yasya bhāsā jagadidaṃ vibhāti sacarācaram || 29 ||
[Analyze grammar]

tasmātparataraṃ tejastasmātparataraṃ tapaḥ |
tasmātparataraṃ jñānaṃ yogastasmātparo na ca || 30 ||
[Analyze grammar]

vidyā tasmādapi parā nāsti pārtha nararṣabha |
sarveṣvapi ca bhūteṣu sadā sannihitaḥ prabhuḥ || 31 ||
[Analyze grammar]

sarvāṇyapi ca bhūtāni tasminnevāsate sukham |
sa eva yajño yajvā ca sādhanaṃ sruksruvādikam || 32 ||
[Analyze grammar]

phalaṃ phalapradātā ca tatsaṃprāpyā gatistathā |
vahnau praṇīte paśunā prokṣitena prajuhvati |
ye taṃ prayāṃti te yāṃti gatiṃ tatpratipāditām || 33 ||
[Analyze grammar]

karmabandhaṃ paśuṃ kṛtvā jñānāgnau saṃpravartite |
ye juhvate tamuddiśya te tatsāyujyabhāginaḥ || 34 ||
[Analyze grammar]

hariḥ sadāśivo brahmā mahendraḥ paramaḥ svarāṭ |
sarveśvarasya tasyaite paryāyāḥ parikīrtitāḥ || 35 ||
[Analyze grammar]

mamāhito'nusaṃdhatte ya idaṃ paramātmanaḥ |
nārāyaṇasya māhātmyaṃ sa na yāti punarbhavam || 36 ||
[Analyze grammar]

cidānandamayaḥ sākṣī nirguṇo nirupādhikaḥ |
nityo'pi bhajate tāṃtāmavasthāṃ sa yadṛcchayā || 37 ||
[Analyze grammar]

pavitrāṇāṃ pavitraṃ yo hyagatīnāṃ parā gatiḥ |
daivataṃ devatānāṃ ca śreyasāṃ śreya uttamam || 38 ||
[Analyze grammar]

bodhyānāṃ bodhya eko'sau dhyeyānāṃ dhyeya uttamaḥ |
vinayānāṃ samadhiko vinayo nayasaṃyutaḥ || 39 ||
[Analyze grammar]

tejasāṃ janakaṃ tejaḥ prakṛṣṭaṃ tapasāṃ tapaḥ |
ādhāraḥ sarvabhūtānāmanādyanto janārdanaḥ || 40 ||
[Analyze grammar]

tasyedaṃ bhāvavijñāne mūḍhā brahmādayo'pi ca |
ajo gṛhṇāti jananaṃ sarvātmā hanti vidviṣaḥ || 41 ||
[Analyze grammar]

svatantro'pi svabhaktānāṃ paratantraḥ pravartate |
sa sākṣī karmaṇāṃ devaḥ sarvajño garuḍadhvajaḥ || 42 ||
[Analyze grammar]

tasya svarūpaṃ munayo mṛgayante samāhitāḥ |
saṅkarṣaṇo vāsudevaḥ pradyumnaśca tathā punaḥ || 43 ||
[Analyze grammar]

aniruddha iti khyātaṃ tanmūrtīnāṃ catuṣṭayam |
kīrtitaḥ praṇavaḥ paścāddhṛdayaṃ tasya bhāsvaram || 44 ||
[Analyze grammar]

bhagavānvāsudevaśca mantro'yaṃ tatprakāśakaḥ || 45 ||
[Analyze grammar]

mantrarājamimaṃ nityaṃ prajapedyaḥ samāhitaḥ |
sa viṣṇoḥ karuṇāyogātsiddhīnāṃ bhājanaṃ bhavet || 46 ||
[Analyze grammar]

atha bhagavatkṛtabhūtasṛṣṭyādivarṇanam |
āpannivārakaḥ saṃpatprāpako bhuktimuktidaḥ |
yathā sasarja bhūtāni kalpādāveva mādhavaḥ || 47 ||
[Analyze grammar]

tatsarvaṃ kathayiṣyāmi samāhitamanāḥ śṛṇu |
tasya cintayataḥ sargaṃ tejorūpaṃ paraṃ hareḥ || 48 ||
[Analyze grammar]

viriṃca iti vikhyātaṃ rājasaṃ guṇamāśritam |
tasya devasya vadanācchakro devaḥ sapāvakaḥ |
jajñe yaśca trilokeśaḥ pākakarmaṇi yaḥ prabhuḥ || 49 ||
[Analyze grammar]

manasaścābhavaccandraḥ karuṇānityaśītalāt |
apāṃ sarvauṣadhīnāṃ ca viprāṇāṃ rakṣakaḥ sadā || 50 ||
[Analyze grammar]

netrābhyāmudabhūtsūryastasya viśvaprakāśakaḥ |
śītoṣṇavarṣakṛtkālakāraṇaṃ tejasāṃ nidhiḥ || 51 ||
[Analyze grammar]

prāṇebhyo'sya jagatprāṇaḥ samīraḥ samajāyata |
dhartā graharkṣasvargaṃgā vimānānāṃ mahābalaḥ || 52 ||
[Analyze grammar]

nābhideśātsamutpannamantarikṣaṃ mahātmanaḥ |
tasyāsīcchiraso vyoma bhūtasaṃbhavakāraṇam || 53 ||
[Analyze grammar]

pādāmbujābhyāmudabhūdbhūmirbhūtagaṇāśrayā |
viniḥsṛtā diśaḥ sarvāḥ śrotrābhyāṃ paramātmanaḥ || 54 ||
[Analyze grammar]

bhūrbhuvādyāstathā lokāḥ smaraṇāttasya jajñire |
rasātalādilokāśca yakṣarakṣogaṇādayaḥ || 55 ||
[Analyze grammar]

mukhabāhūrupādebhyo janayāmāsa sa kramāt |
brāhmaṇānkṣattriyānvaiśyāñchūdrādīṃśca kurūdvaha || 56 ||
[Analyze grammar]

chandāṃsi yajñasturagā gāvo meṣāvikādayaḥ |
atarkyaprabhavāṃ tasmādutpattiṃ pratipedire || 57 ||
[Analyze grammar]

saṃkalpāddevadevasya tasya sthāvarajaṃgamam |
bhūtajātamabhūtkālo bhūto bhāvī bhavaṃstathā || 58 ||
[Analyze grammar]

pibatyambu samudrāṇāṃ baḍavānalarūpadhṛka |
kalpāntakāle tatsarvaṃ visṛjatyātmani sthitam || 59 ||
[Analyze grammar]

sañcārayati bhūtānāṃ vṛttiṃ sūryendurūpadhṛk |
tamonirasanāccāpi kāladharmapravartanāt || 60 ||
[Analyze grammar]

jaganti kalpavirame vinyasya svodarāntare |
līlābālākṛtiḥ śete vaṭapatre mahāmbudhau || 61 ||
[Analyze grammar]

atha codagrabhogīndrabhogatalpe sukhocite |
yoganidrāmavāpnoti sadvitīyo'bjavāsayā || 62 ||
[Analyze grammar]

nābhikāsārasaṃbhūtājjanayāmāsa paṃkajāt || 63 ||
[Analyze grammar]

sarveṣāṃ jagatāṃ nātho vidhātāraṃ caturmukham || 64 ||
[Analyze grammar]

līlā hyeṣā mukundasya svecchāyogapravartinaḥ |
vijñāyate na kenā'pi yāthārthyena sa īśvaraḥ || 64 ||
[Analyze grammar]

yadā dharmasya hāniḥ syādadharmo vardhate yadā |
yadā vā mahatīṃ pīḍāṃ bhajante devatāgaṇāḥ || 65 ||
[Analyze grammar]

yadāvalepadurvārā yāṃti vṛddhiṃ suradruhaḥ |
bhūmerbhūmijanānāṃ ca yadodeti mahadbhayam || 66 ||
[Analyze grammar]

yadā vā nijabhaktānāṃ sādhūnāmanivāritā |
durantātaṃkajananī vipatsamupajāyate || 67 ||
[Analyze grammar]

tadā tadanurūpāṇi rūpāṇyāsthāya kautukāt |
adharmamavadhūyāśu kurute jagato hitam || 68 ||
[Analyze grammar]

sṛjati vidhisamākhyo rājasenātmanā'sau vahati harisamākhyaḥ sattvaniṣṭhaḥ prapañcam |
harati harasamākhyastāmasīmetya vṛttiṃ madhumathanamahimnāmasti vettā na ko'pi || 69 ||
[Analyze grammar]

yajñāṃgaiḥ kṛtasakalāṃgasaṃdhibaṃdhaṃ vārāhaṃ vapuradhigamya lokanāthaḥ |
śaile'sminnabhajadasau yathā nivāsaṃ tadvakṣye śṛṇu vibudhādhināthasūno || 70 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīveṃkaṭācalamāhātmye suvarṇamukharīmāhātmye viṣṇumāhātmyaprastāve sṛṣṭyādivarṇanaṃnāma pañcatriṃśo'dhyāyaḥ || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 35

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: