Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

atha jābālitīrthamāhātmyavarṇanam |
śrīsūta uvāca |
bhobhostapodhanāḥ sarve naimiṣāraṇyavāsinaḥ |
veṃkaṭādrau mahāpuṇye sarvapātakanāśane || 1 ||
[Analyze grammar]

tato jābālitīrthasya māhātmyaṃ varṇayāmyaham |
durācārābhidho yatra snātvā mukto'bhavaddvijāḥ || 2 ||
[Analyze grammar]

munaya ūcuḥ |
durācārābhidhaḥ ko'sau sūta tattvārthakovida |
kiñca pāpaṃ kṛtaṃ tena durācāreṇa vai mune || 3 ||
[Analyze grammar]

kathaṃ vā pātakānmuktastīrthesminsnānavaibhavāt |
etacchuśrūṣamāṇānāṃ vistarādvada no mune || 4 ||
[Analyze grammar]

atha kāverītīravāsidurācārākhyadvijodantaḥ |
śrīsūta uvāca |
munayaḥ śrūyatāṃ tasya durācārasya pātakam |
jābālitīrthasnānena yathā muktaśca pātakāt || 5 ||
[Analyze grammar]

durācārābhidho vipraḥ kāverītīramāśritaḥ |
kaścidāste dvijaḥ pāpī krūrakarmarataḥ sadā || 6 ||
[Analyze grammar]

brahmaghnaiśca surāpaiśca steyibhirgurutalpagaiḥ |
sadā saṃsargaduṣṭo'sau taiḥ sākaṃ nyavasaddvijāḥ || 7 ||
[Analyze grammar]

mahāpātakasaṃsargadoṣeṇāsya dvijasya vai |
brāhmaṇyaṃ sakalaṃ naṣṭaṃ niḥśeṣeṇa dvijottamāḥ || 8 ||
[Analyze grammar]

mahāpātakibhiḥ sārdhaṃ dinamekaṃ tu yo dvijaḥ |
nivasetsādaraṃ tasya tatkṣaṇādvai dvijanmanaḥ || 9 ||
[Analyze grammar]

brāhmaṇasya tu caikāṃśo naśyatyeva na saṃśayaḥ |
dvidinaṃ sevanātsparśāddarśanācchayanāttathā || 10 ||
[Analyze grammar]

bhojanātsaha paṃktau ca mahāpātakibhirdvijāḥ |
dvitīyabhāgo naśyeta brāhmaṇyasya na saṃśayaḥ || 11 ||
[Analyze grammar]

tridinācca tṛtīyāṃśo naśyatyeva na saṃśayaḥ |
caturdināccaturthāṃśo vilayaṃ yāti hi dhuvam || 12 ||
[Analyze grammar]

ataḥ paraṃ ca taiḥ sākaṃ śayanāsanabhojanaiḥ |
tattulyapātakī bhūyānmahāpātakisaṃgavān || 13 ||
[Analyze grammar]

tena brāhmaṇyahīno'yaṃ durācārābhidho dvija |
grasto'bhavadbhīṣaṇena vyāleneva balīyasā || 14 ||
[Analyze grammar]

asau paravaśastena vetālenātipīḍitaḥ |
deśāddeśaṃ bhramanvipro vanāccaiva vanāntaram || 15 ||
[Analyze grammar]

pūrvapuṇyavipākena daivayogena sa dvijaḥ |
veṃkaṭādriṃ mahāpuṇyaṃ sarvapātakanāśanam || 16 ||
[Analyze grammar]

atha jñābālitīrthasnānāddurācāravetālayormahapātakādinivṛttiḥ |
 anudrutaḥ piśācena vetālena dvijo yayau |
nyamajjayatsa vetālo mahāpātakanāśane || 17 ||
[Analyze grammar]

jābālitīrthe viprendrā mahāpātakisaṃginam |
udatiṣṭhatkṣaṇādeva vetālena vimocitaḥ || 18 ||
[Analyze grammar]

utthito'sau dvijo viprāstasmāttīrthāttu pāvanāt |
svastho vyacintayatko'yaṃ svarṇamukhyāḥ samīpataḥ || 19 ||
[Analyze grammar]

kathaṃ mayāgatamaho kāverītīravāsinā |
iti cintākulaḥ so'yaṃ jābālestīrthamuttamam || 20 ||
[Analyze grammar]

jābāliṃ ca mahātmānaṃ yogīndravaramuttamam |
samāgamya praṇamyāsau durācāro'bhyabhāṣata || 21 ||
[Analyze grammar]

na jāne bhagavanvipra parvato'yaṃ vadādhunā |
kāverītīranilayo durācārābhidho hyaham || 22 ||
[Analyze grammar]

kṛpayā brūhi me brahmanmayātra kathamāgatam |
iti pṛṣṭo munistena durācāreṇa suvrataḥ || 23 ||
[Analyze grammar]

dhyātvā muhurtamavadaddurācāraṃ kṛpānidhiḥ || 24 ||
[Analyze grammar]

atha jābālivarṇitapārvaṇaśrāddhākaraṇadoṣakathanam |
jābāliruvāca |
mahāpātakisaṃsargāddurācārasya te purā |
brāhmaṇyaṃ naṣṭamabhavadvetālastvāṃ tato'grahīt || 25 ||
[Analyze grammar]

tenāviṣṭastvamāyāto vivaśo'tra vimūḍhadhīḥ |
nyamajjayattvāṃ vetālastīrthe'sminnatipāvane || 26 ||
[Analyze grammar]

atra majjanamātreṇa vimuktaḥ pātakādbhavān |
jābālitīrthe ye snānaṃ puṇyaṃ kurvanti mānavāḥ || 27 ||
[Analyze grammar]

teṣāṃ naśyaṃti vai satyaṃ pañcapātakasaṃcayāḥ |
satkarmasādhane puṇyatīrthe'sminsnānamātrataḥ || 28 ||
[Analyze grammar]

mahāpātakisaṃsargadoṣaste vilayaṃ gataḥ |
tvāmagrahīdyo vetālaḥ purāyaṃ brāhmaṇo'bhavat || 29 ||
[Analyze grammar]

mṛte'hani pitṛśrāddhaṃ nākarotpārvaṇena vai |
tena svapitṛbhiḥ śapto vetālatvamagādayam || 30 ||
[Analyze grammar]

so'pi jābālitīrthasya jale snānaprabhāvataḥ |
vetālatvaṃ vihāyaiva viṣṇulokamavāptavān || 31 ||
[Analyze grammar]

na kuryādyo naraḥ śrāddhaṃ mātāpitrormṛte'hani |
vetālatvamavāpyāśu paścānnarakamaśnute || 32 ||
[Analyze grammar]

śrīsūta uvāca |
durācāro mahāpāpī tīrthe'smitsnānamātrataḥ |
prāptavānviṣṇulokaṃ vai punarāvṛttivarjitam || 33 ||
[Analyze grammar]

evaṃ vaḥ kathitaṃ puṇyaṃ durācāravimokṣaṇam |
tasmātpuṇyatamaṃ tīrthaṃ sarvapāpaharaṃ śubham || 34 ||
[Analyze grammar]

yatra hi snānamātreṇa durācāro vimocitaḥ |
yāni niṣkṛtihīnāni pāpānyapi vināśayet || 35 ||
[Analyze grammar]

śūdreṇa pūjitaṃ liṅgaṃ viṣṇuṃ vā yo nameddvijaḥ |
prāyaścittaṃ na smṛtiṣu tasyoktaṃ paramarṣibhiḥ || 36 ||
[Analyze grammar]

naśyettasyāpi tatpāpaṃ tīrthe jābālisaṃjñake |
vipranindākṛtāṃ caiva prāyaścittaṃ na vidyate || 37 ||
[Analyze grammar]

viśvāsaghātukānāṃ ca kṛtaghnānāṃ ca niṣkṛtiḥ |
bhrātṛbhāryāratānāṃ ca prāyaścittaṃ na vidyate || 38 ||
[Analyze grammar]

teṣāṃ jābālitīrthe vai snānācchuddhirbhaviṣyati |
evaṃ vaḥ kathitaṃ viprā jābālestīrthavaibhavam || 39 ||
[Analyze grammar]

yacchrutvā sarvapāpebhyo mucyate mānavo bhuvi || 40 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīveṃkaṭācalamāhātmye jābālitīrthamahimānuvarṇanaṃnāma pañcaviṃśo'dhyāyaḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 25

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: