Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

atha sundarākhyagandharvasya rākṣasatvaprāptinivṛttyorupodghātaḥ |
ṛṣaya ūcuḥ |
bhagavanrākṣasaḥ ko'sau sūta paurāṇikottama |
viṣṇubhaktaṃ mahātmānaṃ yo brāhmaṇamabādhata || 1 ||
[Analyze grammar]

śrīsūta uvāca |
vakṣyāmi rākṣasaṃ krūraṃ taṃ viprāḥ śṛṇutādarāt |
yathā ca rākṣaso jāto munīnāṃ śāpavaibhavāt || 2 ||
[Analyze grammar]

purā vaikuṇṭhasadṛśe śrīraṅge viṣṇumaṃdire |
vasiṣṭhātrimukhāḥ sarve viṣṇubhaktā mahaujasaḥ || 3 ||
[Analyze grammar]

śrīraṅganāthaṃ deveśaṃ bhaktānāmabhayapradam |
upāsāṃcakrire muktyai śrīraṅgapuravāsinaḥ || 4 ||
[Analyze grammar]

kadācittatra gandharvo vīrabāhusuto balī |
sundaro nāma vipreṃdrā viṭagoṣṭhīparāyaṇaḥ || 5 ||
[Analyze grammar]

lalanāśatasaṃyukto vivastraḥ salilāśaye |
cikrīḍa sa vivastrābhiḥ sākaṃ yuvatibhirmudā || 6 ||
[Analyze grammar]

kaverajāyāstīrthe tu vasiṣṭho munibhiḥ saha |
mādhyāhnikaṃ kartumanā yayau śrīraṃgamaṃdirāt || 7 ||
[Analyze grammar]

tānṛṣīnavalokyātha rāmāstā bhayakātarāḥ |
vāsāṃsyācchādayāmāsuḥ sundaro na tu sāhasī || 8 ||
[Analyze grammar]

tato vasiṣṭhaḥ kupitaḥ śaśāpainaṃ gatatrapam || 9 ||
[Analyze grammar]

vasiṣṭha uvāca |
yasmātsundara gandharva dṛṣṭvā'smāṃllajjayā tvayā |
vāso nācchāditaṃ śīghraṃ yāhi rākṣasatāṃ tataḥ || 10 ||
[Analyze grammar]

evamukte vasiṣṭhena rāmāḥ prāñjalayastadā |
praṇipatya vasiṣṭhaṃ taṃ bhaktinamreṇa cetasā || 11 ||
[Analyze grammar]

munimaṇḍalamadhye tu vasiṣṭhamidamabruvan || 12 ||
[Analyze grammar]

rāmā ūcuḥ |
bhagavansarvadharmajña caturānananandana |
dayāsindho'valokyāsmānna kopaṃ kartumarhasi || 13 ||
[Analyze grammar]

patireva hi nārīṇāṃ bhūṣaṇaṃ paramucyate |
patihīnā tu yā nārī śataputrāpi sā mune || 14 ||
[Analyze grammar]

vidhavetyucyate loke tāsāṃ janma nirarthakam |
tatprasādaṃ kuru mune patyāvasmākamādarāt || 15 ||
[Analyze grammar]

eko'parādhaḥ kṣaṃtavyo munibhistattvadarśibhiḥ |
kṣamāṃ kuru dayāsindho yuṣmacchiṣye'tra sundare || 16 ||
[Analyze grammar]

śrīsūta uvāca |
vasiṣṭhaḥ prārthitastvevaṃ sundarasyāṃganājanaiḥ |
provāca vacanaṃ bhūyaḥ prasannaḥ sa dvijottamaḥ || 17 ||
[Analyze grammar]

atha sundarākhyasya vasiṣṭhoktarākṣatvanivṛttyupāyaḥ |
vasiṣṭha uvāca |
na me syādvacanaṃ mithyā kadācidapi subhruvaḥ |
upāyaṃ vaḥ pravakṣyāmi śṛṇudhvaṃ śraddhayā saha || 18 ||
[Analyze grammar]

ṣoḍaśābdāvadhiḥ śāpo bharturvai bhavitā dhruvam |
ṣoḍaśābdāvadhau caiva sundaro rākṣasākṛtiḥ || 19 ||
[Analyze grammar]

yadṛcchayā veṃkaṭādriṃ sarvapāpaharaṃ śubham |
gatvāsau cakratīrthaṃ tadgamiṣyati surāṃganāḥ || 20 ||
[Analyze grammar]

āste tatra mahāyogī padmanābho munīśvaraḥ |
bhakṣārthaṃ taṃ muniṃ so'yaṃ rākṣaso'bhigamiṣyati || 21 ||
[Analyze grammar]

tato brāhmaṇarakṣārtha preritaṃ cakramuttamam |
viṣṇunāsya śiraḥ kāyāddhariṣyati na saṃśayaḥ || 22 ||
[Analyze grammar]

tataḥ svaṃ rūpamāsādya śāpānmuktaḥ sa sundaraḥ |
patirvastridivaṃ bhūyo gantā nāstyatra saṃśayaḥ || 23 ||
[Analyze grammar]

tatastridivamāsādya sundaro'yaṃ patirhi vaḥ |
ramayiṣyati sundaryo yuṣmānsundaraveṣabhṛt || 24 ||
[Analyze grammar]

śrīsūta uvāca |
ityuktvā tu vasiṣṭhastāḥ sundarasya varāṃganāḥ |
svāśramaṃ prayayau tūrṇaṃ śrīraṃgeśvarabhaktimān || 25 ||
[Analyze grammar]

atha rāmāstamāliṃgya sundaraṃ patimātmanaḥ |
ruruduḥ śokasantaptā duḥkhasāgaramadhyagāḥ || 26 ||
[Analyze grammar]

dṛśyamānāsu tāsvevaṃ sundaro rākṣaso'bhavat |
mahādaṃṣṭro mahākāyo raktaśmaśruśiroruhaḥ || 27 ||
[Analyze grammar]

taṃ dṛṣṭvā bhayasaṃvignā jagmū rāmāstriviṣṭapam |
tato rākṣasaveṣo'yaṃ suṃdarī bhairavākṛtiḥ || 28 ||
[Analyze grammar]

bhakṣayanprāṇinaḥ sarvāndeśāddeśaṃ vanādvanam |
bhramannanilavego'yaṃ veṃkaṭādriṃ nagottamam || 29 ||
[Analyze grammar]

praviśyāsau mahāpāpī cakratīrthaṃ tato yayau |
evaṃ ṣoḍaśavarṣāṇi bhramato'sya yayustadā || 30 ||
[Analyze grammar]

tatastu ṣoḍaśābdānte rākṣaso'yaṃ munīśvarāḥ |
bhakṣituṃ padmanābhaṃ taṃ cakratīrthanivāsinam || 31 ||
[Analyze grammar]

upādravadvāyuvegaḥ sacāstauṣījjanārdanam |
yoginā ca stuto viṣṇustadā cakramacodayat || 32 ||
[Analyze grammar]

rakṣituṃ padmanābhaṃ taṃ rākṣasena prapīḍitam |
athāgatya hareścakraṃ rākṣasasya śiro'harat || 33 ||
[Analyze grammar]

atha sundarākhyasya rākṣasatvavimuktipūrvakaṃ svasvarūpaprāptiḥ |
tato'yaṃ rākṣasaṃ dehaṃ tyaktvā divyakalevaraḥ |
vimānavaramāruhya sundaraḥ puṣpavarṣitaḥ || 34 ||
[Analyze grammar]

prāñjaliḥ praṇato bhūtvā vavaṃde tatsudarśanam |
tuṣṭāva śrutiramyābhirvāgbhiragryābhirādarāt || 35 ||
[Analyze grammar]

sundara uvāca |
sudarśana namaste'stu viṣṇuhastaikabhūṣaṇa |
namaste'surasaṃhartre sahasrādityatejase || 36 ||
[Analyze grammar]

kṛpāveśena bhavatastyakvāhaṃ rākṣasīṃ tanum |
svaṃ rūpamabhajaṃ viṣṇoścakrāyudha namo'stu te || 37 ||
[Analyze grammar]

anujānīhi māṃ gaṃtuṃ tridivaṃ viṣṇuvallabha |
bhāryā me pariśocanti virahāturacetasaḥ || 38 ||
[Analyze grammar]

tvanmanasko bhaviṣyāmi yāvajjīvaṃ yathā hyaham |
tathā rūpaṃ kuruṣva tvaṃ mayi cakra namo'stu te || 39 ||
[Analyze grammar]

evaṃ stutaṃ viṣṇucakraṃ sundareṇa sabhaktikam |
anujagrāha sahasā tathāstviti munīśvarāḥ || 40 ||
[Analyze grammar]

cakrāyudhābhyanujñātaḥ sundaro brāhmaṇottamam |
praṇamya tenānujñāto gandharvastridivaṃ yayau || 41 ||
[Analyze grammar]

sundare tu gate svargaṃ padmanābho munīśvaraḥ |
taccakraṃ prārthayāmāsa viṣṇvāyudha namo'stu te || 42 ||
[Analyze grammar]

cakrāyudha namāmi tvāṃ mahāsuravimardana |
sannidhānaṃ kuruṣva tvaṃ cakratīrthe'male śubhe || 43 ||
[Analyze grammar]

tvatsannidhānātsarveṣāṃ snātānāṃ pāpināmiha |
pāpanāśaṃ kuruṣva tvaṃ mokṣaṃ ca kuru śāśvatam || 44 ||
[Analyze grammar]

cakratīrthamiti khyātiṃ loke'sya parikalpaya |
tvatsannidhānādatratyamunīnāṃ bhayanāśanam || 45 ||
[Analyze grammar]

itaḥ paraṃ bhavatvārya cakrāyudha namo'stu te |
bhūtapretapiśācebhyo bhayaṃ mā bhavatu prabho || 46 ||
[Analyze grammar]

iti samprārthitaṃ cakraṃ padmanābhena yoginā |
tathaivāstviti sambhāṣya tasmiṃstīrthe tirohitam || 47 ||
[Analyze grammar]

śrīsūta uvāca |
evaṃ vaḥ kathitaṃ viprā rākṣasasyodbhave mayā |
māhātmyaṃ cakratīrthasya kathitaṃ ca malāpaham || 48 ||
[Analyze grammar]

yacchutvā sarvapāpebhyo mucyate mānavo bhuvi || 49 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīveṃkaṭācalamāhātmye cakratīrthamahimānuvarṇanaṃnāma caturviṃśo'dhyāyaḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 24

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: