Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

atha cakratīrthamāhātmyam |
śrīsūta uvāca |
athāhaṃ saṃpravakṣyāmi dvijendrāḥ satyavādinaḥ |
cakratīrthasya māhātmyaṃ sarvapāpapraṇāśanam || 1 ||
[Analyze grammar]

ye śṛṇvanti mahāpuṇyaṃ cakratīrthasya vaibhavam |
te yāṃti viṣṇubhavanaṃ punarāvṛttivarjitam || 2 ||
[Analyze grammar]

annadāne ca vimukhā jaladāne tathaiva ca |
godānavimukhā ye ca śuddhāste'tra nimajjanāt || 3 ||
[Analyze grammar]

tasmātpuṇyatamaṃ tīrthaṃ cakratīrthamanuttamam || 4 ||
[Analyze grammar]

atha padmanābhākhyadvijakṛtatapaḥprakāraḥ |
śrīsūta uvāca |
purā śrīvatsagotrīyaḥ padmanābho jitendriyaḥ |
cakrapuṣkariṇītīre so'tapyata mahattapaḥ || 5 ||
[Analyze grammar]

dayāyukto nirāhāraḥ satyavādī jitendriyaḥ |
ātmavatsarvabhūtāni paśyanviṣayaniḥspṛhaḥ || 6 ||
[Analyze grammar]

sarvabhūtahito dāntaḥ sarvadvandvavivarjitaḥ |
varṣāṇi katicitso'yaṃ jīrṇaparṇāśano'bhavat || 7 ||
[Analyze grammar]

kañcitkālaṃ jalāhāro vāyubhakṣaḥ kiyatsamāḥ |
evaṃ dvādaśa varṣāṇi padmanābho mahāmuniḥ || 8 ||
[Analyze grammar]

atha cakratīrthe padmanābhākhyadvijakṛtatapastuṣṭabhagavadāvirbhāvaḥ |
atapyata tapo ghoraṃ devairapi suduṣkaram |
atha tattapasā tuṣṭo bhagavānkamalāpatiḥ || 9 ||
[Analyze grammar]

pratyakṣatāmagāttasya śaṅkhacakragadādharaḥ |
vikacāmbujapatrākṣaḥ sūryakoṭisamaprabhaḥ || 10 ||
[Analyze grammar]

unmīlya cakṣuṣī tatra dṛṣṭavānveṃkaṭeśvaram |
śaṃkhacakradharaṃ śāṃtaṃ śrīnivāsaṃ kṛpānidhim |
dṛṣṭvā devaṃ mahātmānaṃ stotuṃ samupacakrame || 11 ||
[Analyze grammar]

atha padmanābhākhyadvijakṛtaśrīnivāsastutiḥ |
namo devādhidevāya veṃkaṭeśāya śārṅgiṇe |
nārāyaṇādrivāsāya śrīnivāsāya te namaḥ || 12 ||
[Analyze grammar]

namaḥ kalmaṣanāśāya vāsudevāya viṣṇave |
śeṣācalanivāsāya śrīnivāsāya te namaḥ || 13 ||
[Analyze grammar]

namastrailokyanāthāya viśvarūpāya sākṣiṇe |
śivabrahmādivaṃdyāya śrīnivāsāya te namaḥ || 14 ||
[Analyze grammar]

namaḥ kamalanetrāya kṣīrābdhiśayanāya te |
duṣṭarākṣasasaṃhartre śrīnivāsāya te namaḥ || 15 ||
[Analyze grammar]

bhaktapriyāya devāya devānāṃ pataye namaḥ || 16 ||
[Analyze grammar]

praṇatārtivināśāya śrīnivāsāya te namaḥ || 17 ||
[Analyze grammar]

yogināṃ pataye nityaṃ vedavedyāya viṣṇave |
bhaktānāṃ pāpasaṃhartre śrīnivāsāya te namaḥ || 18 ||
[Analyze grammar]

evaṃ stuto mahābhāgaḥ śrīnivāso jaganmayaḥ |
padmanābhākhyaṛṣiṇā cakratīrthanivāsinā || 19 ||
[Analyze grammar]

atha padmanābhasya cakratīrthe niraṃtaravāsāya bhagavanniyamanam |
saṃtoṣaṃ paramaṃ prāpya veṃkaṭeśo dayānidhiḥ || 20 ||
[Analyze grammar]

padmanābhaṃ dvijavaraṃ śāṃtaṃ dharmaparāyaṇam |
sudhādhāropamaṃ vākyamabravītpuruṣottamaḥ || 21 ||
[Analyze grammar]

śrīnivāsa uvāca |
dvijavarya mahābhāga matpādakamalārcaka |
cakratīrthasya tīre tvamākalpaṃ pūjayanvasa || 22 ||
[Analyze grammar]

ityuktvā bhagavānviṣṇustatraivāṃtaradhīyata |
antardhānaṃ gate deve śrīnivāse jagadgurau || 23 ||
[Analyze grammar]

cakratīrthasya tīre tu vāsaṃ cakre mahāmatiḥ |
tataḥ kālāṃtare kaścidrākṣaso bhīmadarśanaḥ || 24 ||
[Analyze grammar]

muniṃ taṃ padmanābhākhyaṃ nārāyaṇaparāyaṇam |
āyayau bhakṣituṃ krūraḥ kṣudhayā paripīḍataḥ || 25 ||
[Analyze grammar]

brāhmaṇaṃ tarasā so'yaṃ rākṣaso jagṛhe tadā |
gṛhītastarasā ten vipro vedāṃgapāragaḥ || 54 ||
[Analyze grammar]

pracukrośa dayāmbhodhimāpannānāṃ parāyaṇam |
nārāyaṇaṃ cakrapāṇiṃ pakṣa rakṣeti vai muhuḥ || 27 ||
[Analyze grammar]

veṃkaṭeśa dayāsindho śaraṇāgatapālaka |
trāhi māṃ puruṣavyāghra rakṣovaśamupāgatam || 28 ||
[Analyze grammar]

lakṣmīkāṃta hare viṣṇo vaikuṇṭha garuḍadhvaja |
māṃ rakṣa rākṣasākrāṃtaṃ grāhākrāṃtaṃ gajaṃ yathā || 29 ||
[Analyze grammar]

dāmodara jagannātha hiraṇyāsuramardana |
prahlādamiva māṃ rakṣa rākṣasenātipīḍitam || 30 ||
[Analyze grammar]

atha padmanābhahananodyuktāsuravadhāya bhagavatkṛtacakrapreṣaṇam |
ityevaṃ stuvatatastasya padmanābhasya he dvijāḥ |
svabhaktasya bhayaṃ jñātvā cakrapāṇirdayānidhiḥ || 31 ||
[Analyze grammar]

svacakraṃ preṣayāmāsa bhaktarakṣaṇakāraṇāt |
preritaṃ viṣṇucakraṃ tadviṣṇunā prabhaviṣṇunā || 32 ||
[Analyze grammar]

ājagāmātha vegena cakrapuṣkariṇītaṭam |
anantādityasaṃkāśamanantāgnisamaprabham || 33 ||
[Analyze grammar]

mahājvālaṃ mahānāda mahāsuravimardanam |
dṛṣṭvā sudarśanaṃ viṣṇo rākṣaso'tha pradudruve || 34 ||
[Analyze grammar]

atha bhagavatpreṣitacakrakṛtāsuravadhaḥ |
dravamāṇasya tasyāśu rākṣasasya sudarśanam |
śiraścakarta sahasā jvālāmālādurāsadam || 35 ||
[Analyze grammar]

tato vipravaro dṛṣṭvā rākṣasaṃ patitaṃ bhuvi |
mudā paramayā yuktastuṣṭāva ca sudarśanam || 36 ||
[Analyze grammar]

padmanābha uvāca |
viṣṇucakra namaste'stu viśvarakṣaṇadīkṣita |
nārāyaṇakarāmbhoja bhūṣaṇāya namo'stu te || 37 ||
[Analyze grammar]

yuddheṣvasurasaṃhārakuśalāya mahārava |
sudarśana namastubhyaṃ bhaktānāmārtināśana || 38 ||
[Analyze grammar]

rakṣa māṃ bhayasaṃvignaṃ sarvasmādapi kalmaṣāt |
svāminsudarśana vibho cakratīrthe sadā bhavān || 39 ||
[Analyze grammar]

sannidhehi hitāya tvaṃ jagato muktikāṃkṣiṇaḥ |
brāhmaṇenaivamuktaṃ tadviṣṇucakraṃ munīśvarāḥ || 40 ||
[Analyze grammar]

taṃ prāha padmanābhākhyaṃ prīṇayanniva sauhṛdāt || 41 ||
[Analyze grammar]

atha dvijaprārthanayā cakrakṛtavaradānādiḥ |
sudarśana uvāca |
padmanābha mahāpuṇyaṃ cakratīrthamanuttamam |
asminvasāmi satataṃ lokānāṃ hitakāmyayā || 42 ||
[Analyze grammar]

tvatpīḍāṃ paricintyāhaṃ rākṣasena durātmanā || 43 ||
[Analyze grammar]

prerito viṣṇunā vipra tvarayā samupāgataḥ |
tvatpīḍako'pi nihato mayā'yaṃ rākṣasādhamaḥ || 44 ||
[Analyze grammar]

mocitastvaṃ bhayādasmāttvaṃ hi bhakto hareḥ sadā |
cakratīrthe mahāpuṇye sarvapāpahare dvija || 45 ||
[Analyze grammar]

satataṃ lokarakṣārthaṃ sannidhānaṃ karomi te |
asminmatsannidhānātte tathānyeṣāmapi dvija || 46 ||
[Analyze grammar]

itaḥ paraṃ na pīḍā syādbhūtarākṣasasambhavā |
asminmatsannidhānātsyāccakratīrthamiti prathā || 47 ||
[Analyze grammar]

snānaṃ ye'tra prakurvanti cakratīrthe vimuktide |
teṣāṃ putrāśca pautrāśca vaṃśajāḥ sarva eva hi || 48 ||
[Analyze grammar]

vidhūtapāpā yāsyanti tadviṣṇoḥ paramaṃ padam |
ityuktvā viṣṇucakraṃ tatpadmanābhasya paśyataḥ || 49 ||
[Analyze grammar]

anyeṣāmapi viprāṇāṃ paśyatāṃ sahasā dvijāḥ |
cakrapuṣkariṇīṃ tāṃ tu prāviśatpāpanāśinīm || 50 ||
[Analyze grammar]

śrīsūta uvāca |
cakratīrthasya māhātmyaṃ viprendrāḥ pāpanāśanam |
yuṣmākaṃ kathitaṃ sarvaṃ śaunakādyā mahaujasaḥ || 51 ||
[Analyze grammar]

cakratīrthasamaṃ tīrthaṃ na bhūtaṃ na bhaviṣyati |
atra snātvā narā viprā mokṣabhājo na saṃśayaḥ || 92 ||
[Analyze grammar]

kīrtayedimamadhyāyaṃ śṛṇuyādvā samāhitaḥ |
cakratīrthābhiṣekasya prāpnoti phalamuttamam || 53 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīveṃkaṭācalamāhātmye cakratīrthamahimānuvarṇanaṃnāma trayoviṃśatitamo'dhyāyaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 23

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: