Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

atha dānārhasatpātranirṇayaḥ |
ṛṣaya ūcuḥ |
bhagavansūta sarvajña vedavedāntakovida |
dānāni kasmai deyāni dānakālaśca kīdṛśaḥ || 1 ||
[Analyze grammar]

kaśca tatpratigṛhṇīyātsarvaṃ no vaktumarhasi || 2 ||
[Analyze grammar]

śrīsūta uvāca |
mahāpuṇyaprade kṣetre veṃkaṭākhye dvijottamāḥ |
sarveṣāmeva varṇānāṃ brāhmaṇaḥ paramo guruḥ || 3 ||
[Analyze grammar]

tasmai dānāni deyāni sa tārayati paṃḍitaḥ |
brāhmaṇaḥ pratigṛhṇīyādvarjayitvā tvavarṇakam || 4 ||
[Analyze grammar]

ṣaṇḍasya putrahīnasya daṃbhācāraratasya ca |
vedavidveṣiṇaścaiva dvijavidveṣiṇastathā || 5 ||
[Analyze grammar]

svakarmatyāginaścāpi dattaṃ bhavati niṣphalam |
paradāraratasyāpi paradravyaratasya ca || 6 ||
[Analyze grammar]

gāyakasyāpi viprasya dattaṃ bhavati niṣphalam |
asūyāviṣṭamanasaḥ kṛtaghnasya ca māyinaḥ || 7 ||
[Analyze grammar]

jñānaśūnyasya viprasya dattaṃ bhavati niṣphalam |
nityaṃ yāñcāparasyāpi hiṃsakasyābalasya ca || 8 ||
[Analyze grammar]

nāmavikrayiṇaścaiva vedavikrayiṇastathā |
smṛtivikrayiṇaścaiva dharmavikrayiṇastathā || 9 ||
[Analyze grammar]

paropatāpaśīlasya dattaṃ bhavati niṣphalam |
ye kecitpāpaniratā ninditāḥ sukṛtaistathā || 10 ||
[Analyze grammar]

na tebhyaḥ pratigṛhṇīyānna deyaṃ vāpi kiñcana |
satkarmaniratāyaiva śrotriyāyāhitāgnaye || 11 ||
[Analyze grammar]

vṛttihīnāya vai deyaṃ daridrāya kuṭumbine |
devapūjāsu saktāya purāṇakathakāya ca || 12 ||
[Analyze grammar]

deyaṃ prayatnato viprā daridrasya viśeṣataḥ |
bahunā kimihoktena śṛṇudhvaṃ dvijasattamāḥ || 13 ||
[Analyze grammar]

sarveṣāṃ brāhmaṇānāṃ ca pradātuṃ śakyate sadā |
vandhyābhartre pradattañcedrāsabho jāyate naraḥ || 14 ||
[Analyze grammar]

nāstikaṃ bhinnamaryādaṃ putrahīnaṃ jaḍaṃ khalam |
steyinaṃ kitavaṃ caiva kadācinnābhivādayet || 15 ||
[Analyze grammar]

pāṣaṇḍaṃ patitaṃ vrātyaṃ vedavikrayiṇaṃ tathā |
kṛtaghnaṃ pāpanirataṃ kadācinnābhivādayet || 16 ||
[Analyze grammar]

tathā snānaṃ prakurvantaṃ samitpuṣpakaraṃ tathā |
udapātradharañcaiva bhuṃjantaṃ nābhivādayet || 17 ||
[Analyze grammar]

vivādaśālinaṃ caṇḍaṃ vamantaṃ janamadhyagam |
bhikṣānnadhāriṇaṃ caiva śayānaṃ nābhivādayet || 18 ||
[Analyze grammar]

vandhyāñca puṣpiṇīṃ jārāṃ sūtikāṃ garbhapātinīm |
vrataghnīñca tathā caṇḍīṃ kadācinnābhivādayet || 19 ||
[Analyze grammar]

sabhāyāṃ yajñaśālāyāṃ devatāyataneṣvapi |
pratyekaṃ tu namaskāro hanti puṇyaṃ purātanam || 20 ||
[Analyze grammar]

śrāddhavrate niyuktañca devatābhyarcakaṃ tathā |
yajñaṃ ca tarpaṇañcaiva kurvantaṃ nābhivādayet || 21 ||
[Analyze grammar]

kurvate vandanaṃ yastu na kuryātprativandanam |
nābhivādyaḥ sa vijñeyo yathā śūdrastathaiva ca || 22 ||
[Analyze grammar]

tasmātsarvepu kāleṣu buddhimānbrāhmaṇottamaḥ |
vandhyāpatiṃ dvijaṃ krūraṃ kadācinnābhivādayet || 23 ||
[Analyze grammar]

athākāśagaṃgāmāhātmyam |
śrīsūta uvāca |
atretihāsaṃ vakṣyāmi puṇyaśīlasya dhīmataḥ |
sanatkumāramunaye nāradena prabhāṣitam || 24 ||
[Analyze grammar]

tadvakṣyāmi muniśreṣṭhāḥ śṛṇudhvaṃ susamāhitāḥ |
purā godāvarītīre sarvadharmaparāyaṇaḥ || 25 ||
[Analyze grammar]

puṇyaśīlo dvijavaraḥ satyavādī jitendriyaḥ |
dayāvānsarvabhūteṣu devāgnidvijapūjakaḥ || 26 ||
[Analyze grammar]

karmaṇā janmaśuddhaśca mātāpitṛhite rataḥ |
gurubhaktiḥ sadākṣiṇyo brahmaṇyaḥ sādhusaṃmataḥ || 27 ||
[Analyze grammar]

etādṛśaguṇairyuktaḥ puṇyaśīlasya dhīmataḥ || 28 ||
[Analyze grammar]

atha puṇyaśīlasya vandhyāpatinimantraṇena gardabhamukhatvaprāptiḥ |
gṛhaṃ samprāptavānvipro vedavedāṃgapāragaḥ |
prārthitaḥ puṇyaśīlena pitṛśrāddhe'tivegataḥ || 29 ||
[Analyze grammar]

taṃ vipraṃ śrotriyaṃ śāntaṃ pitṛśrāddhe niyojya vai |
śrāddhaṃ cakāra dharmātmā pratyābdikamanuttamam || 30 ||
[Analyze grammar]

tataḥ kālāntare tasya puṇyaśīlasya cānane |
vairūpyaṃ prāptamatyugraṃ rāsabhānanavattadā || 31 ||
[Analyze grammar]

tataḥ khinnamanā bhūtvā puṇyaśīlo'tidhārmikaḥ |
niḥśvasya bahudhā khinnaḥ prapede'gastyayoginaḥ || 32 ||
[Analyze grammar]

suvarṇamukharītīre ṛṣisaṃghaniṣevite |
āśramaṃ paramaṃ divyaṃ sarvakāmaphalapradam || 33 ||
[Analyze grammar]

tatrāśrame munivaraiḥ sevyamānamaharniśam |
dṛṣṭvāgastyaṃ mahātmānaṃ sarvalokahitaiṣiṇam || 34 ||
[Analyze grammar]

praṇāmamakarottasmai gārdabhāsyo'tiduḥkhitaḥ || 35 ||
[Analyze grammar]

puṇyaśīla uvāca |
taponidhe namastubhyamagastya munisevita |
kutsitāsyaṃ mahāpāpaṃ rakṣarakṣa dayānidhe || 36 ||
[Analyze grammar]

kena doṣeṇa me cātra mukhasyāsītkurūpatā || 37 ||
[Analyze grammar]

mayi prītyā mahābhāga vadasva munisattama || 38 ||
[Analyze grammar]

agastya uvāca |
vipravarya mahābhāga puṇyaśīla mahāmate |
ānanasya virūpaṃ vai śṛṇu nānyamanā dvija || 39 ||
[Analyze grammar]

atha vandhyāpateḥ śrāddhanimantraṇānarhatvakathanam |
kañcidvipraṃ guṇanidhiṃ vedavedāṃgapāragam |
śrotriyaṃ putrarahitaṃ śrāddhe tvaṃ viniyuktavān || 40 ||
[Analyze grammar]

tena doṣeṇa mahatā mukhe tava virūpatā |
ye loke havyakavyādau vandhyāyāḥ svāminaṃ dvijam || 41 ||
[Analyze grammar]

niyojayanti te yānti mukhe gardabharūpatām |
śubhakarmaṇi vā vipra paitṛke vāpi karmaṇi || 42 ||
[Analyze grammar]

vandhyāpatiṃ mahāpāpaṃ kadācinna nimantrayet |
vandhyāpatiṃ mahākrūraṃ vṛṣalīpatimeva vā || 43 ||
[Analyze grammar]

śreyaskāmī hi vipreṃdra śrāddhe tu na nimantrayet |
vedaśāstrādiyukto'pi kulīnaḥ karmaṭho'pi vā || 44 ||
[Analyze grammar]

vandhyābhartā dvijaśreṣṭha śrāddhe tyājyaḥ kathañcana |
jyotiṣṭomādiyajñeṣu vrateṣu ca tapaḥsu ca || 45 ||
[Analyze grammar]

samartho'pi dvijaśreṣṭhaḥ śrāddhe vandhyāpatiṃ tyajet |
alabhye tu dvije pātre tantumātropajīvinam || 46 ||
[Analyze grammar]

putravantaṃ sadācāraṃ śrāddhārthaṃ tu nimantrayet |
tadabhāve dvijaśreṣṭha putraṃ vā'nujameva vā || 47 ||
[Analyze grammar]

ātmānaṃ vā niyuñjīta śrāddhe vandhyāpatiṃ tyajet |
puṇyaśīla mahābhāga coddhṛtya bhujamucyate || 48 ||
[Analyze grammar]

sarvathā putrahīnaṃ tu śrāddhārthaṃ na niyojayet |
vandhyāpatiṃ dvijaṃ yastu śrāddhakartā niyokṣyati || 49 ||
[Analyze grammar]

tacchrāddhamāsuraṃ jñeyaṃ kartā ca narakaṃ vrajet || 50 ||
[Analyze grammar]

athākāśagaṃgāsnānena puṇyaśīlasya tadvikṛtinivṛttiḥ |
bahunātra kimuktena taddoṣavinivṛttaye |
upāyaṃ te pravakṣyāmi svarṇamukhyāstaṭe śubhe || 51 ||
[Analyze grammar]

vartate devasaṃghaiśca sevito veṃkaṭācalaḥ |
meruputro mahāpuṇyaḥ sarvakāmaphalapradaḥ || 52 ||
[Analyze grammar]

tasminveṃkaṭaśailendre surāsuranamaskṛte |
viyadgaṃgeti nāmnā vai tīrthamasti mahattaram || 53 ||
[Analyze grammar]

sarvapāpapraśamanamāyurārogyavardhanam |
tvaṃ gatvā veṃkaṭaṃ śailaṃ svāmipuṣkariṇījale || 54 ||
[Analyze grammar]

snātvā saṃkalpapūrvaṃ tu gaṃgātīrthamanantaram |
gatvā tīrthavidhānena snānaṃ kuru mahāmate || 55 ||
[Analyze grammar]

snānamātrāttataḥ sadyo mukhasyāsya mahāmate |
vairūpyaṃ tatkṣaṇādeva naṃkṣyatyeva na saṃśayaḥ || 56 ||
[Analyze grammar]

evamuktaḥ puṇyaśīlo hyagastyena mahātmanā |
taṃ praṇamya mahātmānaṃ veṃkaṭādriṃ tato yayau || 57 ||
[Analyze grammar]

tatra gatvā mahābhāgaḥ svāmipuṣkariṇījale |
snātvā niyamapūrvaṃ tu viyadgaṃgāsamīpagaḥ || 58 ||
[Analyze grammar]

tatra snānena dharmātmā kāmavakropamaṃ mukham |
prāptavānpuṇyaśīlastu aho tīrthasya vaibhavam || 59 ||
[Analyze grammar]

śrīsūta uvāca |
evaṃ vaḥ kathitaṃ viprā nāradena prabhāṣitam |
sanatkumāramunaye śaunakādyā mahaujasaḥ || 60 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīveṃkaṭācalamāhātmya ākāśagaṃgāmāhātmyavarṇanaṃnāma dvāviṃśatitamo'dhyāyaḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 22

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: