Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

atha pāpavināśanatīrthamāhātmyavarṇanam |
śrīsūta uvāca |
punaścāhaṃ pravakṣyāmi pāpanāśanavaibhavam |
bhagavadbhaktibhāvena śṛṇudhvaṃ susamāhitāḥ || 1 ||
[Analyze grammar]

itihāsaṃ pravakṣyāmi sarvapāpavināśanam |
yacchrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ || 2 ||
[Analyze grammar]

atha bhadramatyākhyadaridradvijavṛttāntaḥ |
āsītpurā dvijavaro vedavedāṃgapāragaḥ |
daridro vṛttihīnaśca nāmnā bhadramatirdvijaḥ || 3 ||
[Analyze grammar]

śrutāni sarvaśāstrāṇi tena vipreṇa dhīmatā |
śrutāni ca purāṇāni dharmaśāstrāṇi sarvaśaḥ || 4 ||
[Analyze grammar]

abhavaṃstasya ṣaṭ patnyaḥ kṛtā siṃdhuryaśovatī |
kāminī mālinī caiva śobhā caiva prakīrtitāḥ || 5 ||
[Analyze grammar]

tāsu patnīṣu tasyāsītputrāṇāṃ ca śatadvayam |
te sarve tasya putrādyāḥ kṣudhayā paripīḍitāḥ || 6 ||
[Analyze grammar]

akiñcano bhadramatiḥ kṣudhārtānātmajānpriyān |
paśyanpriyāḥ kṣudhārtāśca vilalāpākulendriyaḥ || 7 ||
[Analyze grammar]

dhigjanma bhāgyarahitaṃ dhigjanma dhanavarjitam |
dhigjanma kīrtirahitaṃ dhigjanmātithyavarjitam || 8 ||
[Analyze grammar]

dhigjanmācārarahitaṃ dhigjanma jñānavarjitam |
dhigjanma yatnarahitaṃ dhigjanma sukhavarjitam || 9 ||
[Analyze grammar]

dhigjanma bandhurahitaṃ dhigjanma khyātivarjitam |
narasya bahvapatyasya dhigjanmaiśvaryavarjitam || 10 ||
[Analyze grammar]

aho guṇāḥ saumyatā ca vidvattā janma satkule |
dāridryāmbudhimagnasya sarvametanna śobhate || 11 ||
[Analyze grammar]

viprāḥ putrāśca pautrāśca bāndhavā bhrātarastathā |
śiṣyāśca sarve manujāstyajantyaiśvaryavarjitam || 12 ||
[Analyze grammar]

iti niścitya matimāndhīro bhadramatirdvijaḥ |
caṇḍālo vā dvijo vāpi bhāgyavāneva pūjyate || 13 ||
[Analyze grammar]

daridraḥ puruṣo loke śavavallokaninditaḥ |
aho sampatsamāyukto niṣṭhuro vāpyaniṣṭhuraḥ || 14 ||
[Analyze grammar]

guṇahīno'pi guṇavānmūrkho vāpi sa paṇḍitaḥ |
niṣṭhuro vā guṇī vāpi dharmahīno'tha vā naraḥ || 15 ||
[Analyze grammar]

aiśvaryaguṇayuktaścetpūjya eva na saṃśayaḥ |
aho daridratā duḥkhaṃ tatrāpyāśātiduḥkhadā || 16 ||
[Analyze grammar]

āśābhibhūtāḥ puruṣā duḥkhamaśnuvate kṣaṇāt || 17 ||
[Analyze grammar]

āśāyā ye dāsā dāsāste sarvalokasya |
āśā dāsī yeṣāṃ teṣāṃ dāsāyate lokaḥ || 18 ||
[Analyze grammar]

sarvaśāstrārthavettāpi daridro bhāti mūrkhavat |
ākiñcanyamahāgrāhagrastānāṃ nāsti mocakaḥ || 19 ||
[Analyze grammar]

aho duḥkhamaho duḥkhamaho duḥkhaṃ daridratā |
tatrāpi putradārāṇāṃ bāhulyamatiduḥkhadam || 20 ||
[Analyze grammar]

evamuktvā bhadramatiḥ sarvaśāstrārthapāragaḥ |
atyaiśvaryapradaṃ dharmaṃ manasā cintayaṃstadā |
tūṣṇīṃ sthito bhadramatimahākleśasamanvitaḥ || 21 ||
[Analyze grammar]

atha bhadramateḥ kāminīkṛtaveṃkaṭādrigamanaprotsāhanam |
tadānīṃ tāsu bhāryāsu kāminī patidevatā || 22 ||
[Analyze grammar]

bhāryā sādhuguṇairyuktā patiṃ taṃ pratyabhāṣata || 23 ||
[Analyze grammar]

kāminyuvāca |
bhagavansarvadharmajña sarvaśāstrārthapāraga |
mama nātha mahābhāga vākyaṃ śṛṇu mahāmate || 24 ||
[Analyze grammar]

suvarṇamukharītīre ṛṣisaṃghaniṣevite |
vartate daivataiḥ sevyaḥ pāvano veṃkaṭācalaḥ || 25 ||
[Analyze grammar]

tasminveṃkaṭaśailendre surāsuranamaskṛte |
vartate pāvanaṃ tīrthaṃ pāpānāṃ dāhakaṃ śubham || 26 ||
[Analyze grammar]

tatra gatvā mahābhāga pāpanāśe mahāmate |
kuru snānaṃ prayatnena bhāryāputrasamanvitaḥ || 27 ||
[Analyze grammar]

tasya tīrthasya māhātmyaṃ nāradācca śrutaṃ mayā |
bālabhāve mama pituraṃtike proktavānmuniḥ || 28 ||
[Analyze grammar]

veṃkaṭādrau mahāpuṇye sarvapātakanāśane |
sarvaduḥkhapraśamane sarvasaṃpatpradāyake || 29 ||
[Analyze grammar]

pāpanāśe mahātīrthe snātvā saṃkalpapūrvakam |
atyaiśvaryapradaṃ dharmaṃ manasā cintayaṃstadā || 30 ||
[Analyze grammar]

bhūmidānaṃ viniścitya sarvadānottamottamam |
prāpakaṃ paralokasya sarvakāmaphalapradam || 31 ||
[Analyze grammar]

dānānāmuttamaṃ dānaṃ bhūdānaṃ parikīrtitam |
taddattvā samavāpnoti yadyadiṣṭatamaṃ naraḥ || 32 ||
[Analyze grammar]

ityevaṃ nāradenoktaṃ śrutvā me janako dvijaḥ |
saṃprahṛṣṭamanā bhūtvā śeṣādriṃ prāptavāṃstadā || 33 ||
[Analyze grammar]

tatra gatvā mahābhāgaḥ sarvasaṃpatpradāyakam |
bhūdānaṃ vipravaryāya śrotriyāya pradattavān || 34 ||
[Analyze grammar]

tato me janako vidvansarvabhāgyasamanvitaḥ |
ihaloke sukhaṃ prāpya cānte viṣṇupuraṃ yayau || 35 ||
[Analyze grammar]

tvaṃ ca gatvā mahābhāga veṃkaṭādriṃ nagottamam |
kuru dānaṃ prayatnena bhūdānaṃ sarvakāmadam || 36 ||
[Analyze grammar]

atha kāminīkathitabhūdānapraśaṃsā |
bhūmidānasya māhātmyaṃ śṛṇuṣva susamāhitaḥ |
na ko'pi gadituṃ śakto loke'sminbhagavanprabho || 37 ||
[Analyze grammar]

bhūmidānātparaṃ dānaṃ na bhūtaṃ na bhaviṣyati |
paraṃ nirvāṇamāpnoti bhūmido nātra saṃśayaḥ || 38 ||
[Analyze grammar]

svalpāmapi mahīṃ dattvā śrotriyāyāhitāgnaye |
brahmalokamavāpnoti punarāvṛttivarjitam || 39 ||
[Analyze grammar]

bhūmidaḥ sarvadaḥ prokto bhūmido mokṣabhāgbhavet |
bhūbhidānaṃ vṛṣādrau ca sarvapāpapraṇāśanam || 40 ||
[Analyze grammar]

mahāpātakayukto vā yukto vā sarvapātakaiḥ |
daśahastāṃ mahīṃ dattvā sarvapāpaiḥ pramucyate || 41 ||
[Analyze grammar]

satpātre bhūmidātā yaḥ sarvadānaphalaṃ labhet |
bhūmidasya samo nānyastriṣu lokeṣu vidyate || 42 ||
[Analyze grammar]

dvijasya vṛttihīnasya yaḥ pradadyānmahīṃ śubhām |
tasya puṇyaphalaṃ vaktuṃ śeṣo nārhaḥ kadācana || 43 ||
[Analyze grammar]

viprasya vṛttihīnasya sadācārasya kasyacit |
yo 'lpāmapi mahīṃ dadyātsa viṣṇurnātra saṃśayaḥ || 44 ||
[Analyze grammar]

ikṣugodhūmakedārapūgadṛkṣādisaṃyutā |
pṛthvī pradīyate yena sa viṣṇurnātra saṃśayaḥ || 45 ||
[Analyze grammar]

vṛttihīnasya viprasya daridrasya kuṭumbinaḥ |
svalpāmapi mahīṃ dattvā viṣṇusāyujyamaśnute || 46 ||
[Analyze grammar]

saktasya devapūjāsu viprasyāṭavikā mahī |
dattā bhavati gaṃgāyāṃ trirātrasnānajaṃ phalam || 47 ||
[Analyze grammar]

viprasya vṛttihīnasya sadācāraratasya ca |
droṇikāṃ pṛthivīṃ dattvā yatphalaṃ labhate śṛṇu || 48 ||
[Analyze grammar]

gaṃgātīre'śvamedhānāṃ śatāni vidhivannaraḥ |
kṛtvā yatphalamāpnoti tadāpnoti mahatphalam || 49 ||
[Analyze grammar]

dadāti bhārikāṃ bhūmiṃ daridrāya dvijātaye |
tasya puṇyaṃ pravakṣyāmi mannātha bhagavanprabho || 50 ||
[Analyze grammar]

aśvamedhasahasrāṇi vājapeyaśatāni ca |
vidhāya jāhnavītīre yatphalaṃ tallabheta saḥ || 51 ||
[Analyze grammar]

bhūmidānaṃ mahādānamatidānaṃ prakīrtitam |
sarvapāpapraśamanamapavargaphalapradam || 52 ||
[Analyze grammar]

yacchrutvā śraddhayā yukto bhūmidānaphalaṃ labhet |
bhāryāyā vacanaṃ śrutvā tvitihāsasamanvitam || 53 ||
[Analyze grammar]

santuṣṭo manasi dhyātvā śeṣācalanivāsinam || 54 ||
[Analyze grammar]

atha bhadramataye bhūpradānātsughoṣasya sadgatiḥ |
gantuṃ pracakrame buddhyā krīḍācalamanuttamam |
tato bhadramatiḥ saumyaḥ sarvadharmaparāyaṇaḥ || 55 ||
[Analyze grammar]

suśāliṃnāma nagarīṃ kalatrasahito yayau |
sughoṣaṃ nāma viprendraṃ sarvaiśvaryasamanvitam || 56 ||
[Analyze grammar]

gatvā yācitavānbhūmiṃ pañcahastāyatāṃ dvijaḥ |
sughoṣo dharmaniratastaṃ nirīkṣya kuṭumbinam || 57 ||
[Analyze grammar]

manasā prītimāpannaṃ samabhyarcyainamabravīt |
kṛtārtho'haṃ bhadramate saphalaṃ mama janma ca |
matkulaṃ cānaghaṃ jātaṃ tvaṃ hi grāhyo'si me yataḥ || 58 ||
[Analyze grammar]

ityuktvā taṃ samabhyarcya sughoṣo dharmatatparaḥ |
pañcahastapramāṇāṃ tāṃ dadau tasmai mahāmatiḥ || 59 ||
[Analyze grammar]

pṛthivī vaiṣṇavī puṇyā pṛthivī viṣṇupālitā |
pṛthivyāstu pradānena prīyatāṃ me janārdanaḥ || 60 ||
[Analyze grammar]

mantreṇānena viprendrāḥ sughoṣastaṃ dvijeśvaram |
viṣṇubuddhyā samabhyarcya tāvatīṃ pṛthivīṃ dadau || 61 ||
[Analyze grammar]

sa bhadramataye viprā dhīmāṃstāṃ yācitāṃ bhuvam |
dattavānharibhaktāya śrotriyāya kuṭuṃbine || 62 ||
[Analyze grammar]

sughoṣo bhūmidānena koṭivaṃśasamanvitaḥ |
prapede viṣṇubhavanaṃ yatra gatvā na śocati || 63 ||
[Analyze grammar]

atha bhadramateḥ pāpanāśanatīre bhūdānārthaṃ veṃkaṭādrigamanam |
vipro bhadramatiścāpi putradārasamanvitaḥ |
gato veṃkaṭaśailendraṃ surāsuranamaskṛtam || 64 ||
[Analyze grammar]

gandharvayakṣaśailādisevitaṃ meruputrakam |
vaikuṇṭhādāgataṃ divyaṃ krīḍācalamanuttamam || 65 ||
[Analyze grammar]

tatra svāmisarastoye nirmale pāvane śubhe |
dāraputrādisaṃyuktaḥ snātvā saṃkalpapūrvakam || 66 ||
[Analyze grammar]

tatpaścimataṭe śvetasūkaraṃ vasudhādharam |
natvā tatra vidhānena śrīnivāsālayaṃ gataḥ || 67 ||
[Analyze grammar]

tatra brahmādidevaiśca sevitaṃ veṃkaṭeśvaram |
dṛṣṭavānsaha putrādyairviṣṇubhakto mahāmatiḥ || 68 ||
[Analyze grammar]

bhaktyā praṇamya deveśaṃ śrīnivāsaṃ kṛpānidhim |
putradārādisaṃyuktaḥ pāpanāśanamāyayau || 69 ||
[Analyze grammar]

tatra snātvā vidhānena kṛtadharmādisatkriyaḥ |
kasmaicidviṣṇubhaktāya śrotriyāya mahāmatiḥ || 70 ||
[Analyze grammar]

viṣṇubuddhyā sa pradadau bhūdānaṃ mokṣadaṃ śubham || 71 ||
[Analyze grammar]

atha bhūdānaprabhāveṇa bhadramaterbhagavatsākṣātkāraḥ |
tadā prādurabhūddevaḥ śaṃkhacakragadādharaḥ || 72 ||
[Analyze grammar]

vinatānandanārūḍho vanamālāvibhūṣitaḥ |
pāpanāśasya tīre tu bhūdānasya prabhāvataḥ || 73 ||
[Analyze grammar]

tadā bhadramatiḥ saumyaḥ stotuṃ samupacakrame || 74 ||
[Analyze grammar]

namonamaste'khilakāraṇāya namonamaste'khilapālakāya |
namonamaste'maranāyakāya namonamo daityavimardanāya || 75 ||
[Analyze grammar]

namonamo bhaktajanapriyāya namonamaḥ pāpavidāraṇāya |
namonamo durjananāśakāya namo'stu tasmai jagadīśvarāya || 76 ||
[Analyze grammar]

namo namaḥ kāraṇavāmanāya nārāyaṇāyāmitavikramāya |
śrīśārṅgacakrāsigadādharāya namo'stu tasmai puruṣottamāya || 77 ||
[Analyze grammar]

namaḥ payorāśinivāsakāya namo'stu lakṣmīpataye'vyayāya |
 namo'stu sūryādyamitaprabhāya namonamaḥ puṇyagatāgatāya || 78 ||
[Analyze grammar]

namonamo'rkenduvilocanāya namo'stu te yajñaphalapradāya |
namostu yajñāṃgavirājitāya namo'stu te sajjanavallabhāya || 79 ||
[Analyze grammar]

namonamaḥ kāraṇakāraṇāya namo'stu śabdādivivarjitāya |
namo'stu te'bhīṣṭasukhapradāya namonamo bhaktamanoramāya || 80 ||
[Analyze grammar]

namonamaste'dbhutakāraṇāya namo'stu te mandaradhārakāya |
namo'stu te yajñavarāhanāmne namo hiraṇyākṣavidārakāya || 81 ||
[Analyze grammar]

namo'stu te vāmanarūpabhāje namo'stu te kṣatrakulāntakāya |
namo'stu te rāvaṇamardanāya namo'stu te nandasutāgrajāya || 82 ||
[Analyze grammar]

namaste kamalākānta namaste sukhadāyine |
śritārtināśine tubhyaṃ bhūyobhūyo namonamaḥ || 83 ||
[Analyze grammar]

vipreṇa saṃstuto devo bhagavānbhaktavatsalaḥ |
vātsalyenābravīdvākyaṃ śrīnivāso dayānidhiḥ || 84 ||
[Analyze grammar]

tāta tuṣṭo'smi bhadraṃ te stotreṇa mahatā dvija |
sarvabhogasamāyuktaḥ putrapautrādibhiryutaḥ || 85 ||
[Analyze grammar]

iha loke sukhaṃ prāpya dehānte muktimāpnuhi |
ityuktvā bhagavānviṣṇustatraivāntaradhīyata || 86 ||
[Analyze grammar]

evaṃ vaḥ kathitaṃ viprāḥ pāpanāśanavaibhavam |
tattīre bhūpradānasya māhātmyaṃ cāpi varṇitam || 87 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīveṃkaṭācalamāhātmye pāpavināśanatīrthe bhūdānaphalānuvarṇanaṃnāma viṃśatitamo'dhyāyaḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 20

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: