Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

atha toṇḍamānnṛpasya svapituḥ sakāśādrājyaprāptiḥ |
śrīśuka uvāca |
idaṃ padmasaronāma rājanpāpapraṇāśanam |
kīrtanātsmaraṇātsnānānnṛṇāṃ lakṣmīpradaṃ bhuvi |
kṛtvā snānaṃ tvamapyasminvraja svapituraṃtikam || 1 ||
[Analyze grammar]

śrīvarāha uvāca |
etacchukavacaḥ śrutvā snātvā padmasarovare || 2 ||
[Analyze grammar]

taṃ natvā hayamāruhya toṇḍamānsvapuraṃ yayau |
taṃ pitā yuvarājānaṃ kṛtvā trīnvatsarānatha || 3 ||
[Analyze grammar]

raṃjakatvaṃ ca sāmarthyaṃ śauryaṃ vīryaṃ suśīlatām |
bhaktiṃ vipreṣu putrasya vīkṣya rājā svamaṃtribhiḥ || 4 ||
[Analyze grammar]

svapade sthāpayāmāsa svabhiṣicya vidhānataḥ |
anunīya sutaṃ patnyā sārdhaṃ rājā vanaṃ yayau || 5 ||
[Analyze grammar]

atha vasorvalmīke śrīvarāhasandarśanam |
toṇḍamānapi sāmrājyaṃ labdhvā rājyaṃ cakāra ha |
niṣādasya vane devo vārāhaṃ rūpamāsthitaḥ || 6 ||
[Analyze grammar]

śyāmākapakvaṃ bhakṣitvā rātraurātrau cacāra ha |
padāni sa varāhasya cānviyeṣa divādivā || 7 ||
[Analyze grammar]

adṛṣṭvā taṃ varāhaṃ sa rātrau jāgraddhanurdharaḥ |
sthito'paśyaccarantaṃ taṃ caṃdrakoṭisamaprabham || 8 ||
[Analyze grammar]

varāhaṃ subhagākāraṃ śyāmākavanamadhyataḥ |
taṃ dṛṣṭvā dhanurādāya siṃhanādaṃ cakāra ha || 9 ||
[Analyze grammar]

varāhastaddhvaniṃ śrutvā vanānniṣkramya satvaram |
yayau taṃ cāpyanuyayau varāhaṃ sa niṣādapaḥ || 10 ||
[Analyze grammar]

rātriśeṣamanudrutya vane caṃdrasamaprabham |
valmīkaṃ praviśantaṃ ca dadarśa sa niṣādapaḥ || 11 ||
[Analyze grammar]

gacchaṃtaṃ pūrṇimācandramastaṃ girivaraṃ yathā |
vismito'khānayatkopādvalmīkaṃ sa niṣādapaḥ || 12 ||
[Analyze grammar]

dharāvarāho dadṛśe mūrcchito'yaṃ papāta ha |
pitaraṃ mūrcchitaṃ dṛṣṭvā tatputro bhaktimāṃstadā || 13 ||
[Analyze grammar]

varāhadevaṃ tuṣṭāva tena prīto'bhavaddhariḥ |
āviśya pitaraṃ tasya provāca madhusūdanaḥ || 14 ||
[Analyze grammar]

śrībhagavānuvāca |
ahaṃ varāha deveśo nityamasminvasāmyaham |
rājñe tvamuktvā māmatra pratiṣṭhāpyaiva pūjaya || 15 ||
[Analyze grammar]

valmīkaṃ kṛṣṇagokṣīraiḥ kṣālayitvā tadutthite |
śilātale ca vārāhamuddhṛtya dharaṇīsthitam || 16 ||
[Analyze grammar]

kārayitvā pratiṣṭhāpya viprairvaikhānasaiśca mām |
pūjayedvividhairbhogaistoṇḍamānrājasattamaḥ || 17 ||
[Analyze grammar]

ityuktvā taṃ jahau devaḥ sa ca svastho babhūva ha |
sukhāsīnaṃ tu pitaraṃ namaskṛtya niṣādajaḥ || 18 ||
[Analyze grammar]

nyavedayaddevavacaḥ pitre sarvaṃ yathātatham |
sa śrutvā vismito bhūtvā kṛtsnaṃ putravacaḥ śubham || 19 ||
[Analyze grammar]

atha toṇḍamannṛpāya vasuniveditavārāhodaṃtaḥ |
rājñe vaktuṃ yayau śīghraṃ niṣādaḥ svānugaiḥ saha |
vasurniṣādādhipatī rājadvāramupāgamat || 20 ||
[Analyze grammar]

niṣādādhipamājñāya dvārapālairnṛpottamaḥ |
āhūya taṃ niṣādeśaṃ sabhāyāṃ maṃtribhiḥ saha || 21 ||
[Analyze grammar]

satkṛtya taṃ vasuṃ rājā saputraṃ saparicchadam |
papraccha prītimānrājā vasuṃ taṃ vanagocaram |
kimāgamanakṛtyaṃ te vada tvaṃ vanagocara || 22 ||
[Analyze grammar]

vasuruvāca |
rājanmama vane dṛṣṭamāścaryaṃ śṛṇu bhūpate || 23 ||
[Analyze grammar]

kaścicchvetavarāhastu śyāmākamacaranniśi |
taṃ varāhaṃ dhanuṣpāṇiranvadhāvamahaṃ nṛpa || 24 ||
[Analyze grammar]

anudruto vāyuvego gatvā valmīkamāviśat |
svāmipuṣkariṇītīre paśyate mama bhūpate || 25 ||
[Analyze grammar]

valmīkamakhanaṃ krodhānmūrcchito nyapataṃ bhuvi |
matputro'yaṃ samāgatya māṃ dṛṣṭvā mūrcchitaṃ bhuvi || 26 ||
[Analyze grammar]

śucirbhūtvā devadevaṃ tuṣṭāva madhusūdanam |
tato mayi samāviśya varāho'dhyavadatsutam || 27 ||
[Analyze grammar]

rājñe nivedaya kṣipraṃ maccaritraṃ niṣādapa |
kṛṣṇagokṣīrasekena valmīkaṃ kṣālayennṛpaḥ || 28 ||
[Analyze grammar]

dṛśyate ca śilā kācidvalmīkasthā suśobhanā |
vāmāṃkasthabhuvaṃ māṃ ca varāhavadanaṃ sthitam || 29 ||
[Analyze grammar]

kārayitvā śilpinātha pratiṣṭhāpya munīśvaraiḥ |
vaikhānasairmunivarairarcayettoṇḍamānapi || 30 ||
[Analyze grammar]

atha gatvā śrīnivāsaṃ valmīkāvṛtapaddvayam |
kapilākṛṣṇagokṣīrasecanaiḥ kṣālayecchanaiḥ || 31 ||
[Analyze grammar]

āpādapīṭhaparyaṃtaṃ kṣālayitvā dinedine |
kuryātprākāramubhayoruttare dakṣiṇe tathā || 32 ||
[Analyze grammar]

ityuktvā caiva mā'muṃcaddevaḥ svastho'bhavaṃ nṛpa |
idaṃ te vaktumāyāto devadevacikīrṣitam || 33 ||
[Analyze grammar]

atha nṛpasya niṣādavākyasvapnābhyāṃ bilamārgeṇa śeṣācalagamanam || |
śrīvarāha uvāca |
toṇḍamānapi tacchrutvā suprīto vismito'bhavat |
tataḥ kāryaṃ viniścitya mantribhiḥ puṣkarādibhiḥ || 34 ||
[Analyze grammar]

vekaṭādriṃ jigamiṣurgopānāhūya sarvaśaḥ |
kṛṣṇāśca kapilā gāvo yāḥ kāścitsaṃti māmikāḥ || 35 ||
[Analyze grammar]

tāḥ savatsā ānayadhvaṃ veṃkaṭādrisamīpataḥ |
ityājñāpya nṛpo gopāñchvo yātreti ca mantriṇaḥ || 36 ||
[Analyze grammar]

visṛjya prakṛtīḥ sarvā viveśāṃtaḥpuraṃ vaśī |
uktvā kathāṃ tāṃ patnībhyaḥ suṣvāpa niśi pārthivaḥ || 37 ||
[Analyze grammar]

taṃ svapne śrīnivāso'pi bilamārgaṃ hyadarśayat |
svapurādābilaṃ mārge pallavānasṛjaddhariḥ || 38 ||
[Analyze grammar]

evaṃ svapnaṃ nṛpo dṛṣṭvā prātarutthāya satvaraḥ |
āhūya mantriṇaḥ sarvānprakṛtīrbrāhmaṇānapi || 39 ||
[Analyze grammar]

svapnaṃ tathāvidhaṃ coktvā'paśyaddvāre'tha pallavān |
yukte muhūrte prayayau hayamāruhya toṇḍamān || 40 ||
[Analyze grammar]

paśyanpallavabhaṃgāṃśca śanaiḥ prīto yayau bilam |
dṛṣṭvā vismayamāpanno nirmame tatra pattanam || 41 ||
[Analyze grammar]

atha bhagavaduktyā toṇḍamannṛpakṛtakṣīrābhiṣekavapranirmāṇādikam |
bilamaṃtaḥpure kṛtvā prākāraṃ cāpyakārayat |
vasaṃstatra nṛpendro'sau nirjitya pṛthivīmimām || 42 ||
[Analyze grammar]

yathoktaṃ devadevena kṣīraprakṣālanādikam |
kṛtvā prākāranirmāṇaṃ kartumudyogamāyayau || 43 ||
[Analyze grammar]

tadānīṃ devadevena svayamājñāpito nṛpaḥ |
tiṃtiṇīṃ caṃpakaṃ cobhau pālayaitau nagottamau || 44 ||
[Analyze grammar]

mama cāsthānikī ciṃcā lakṣmyāḥ sthānaṃ ca caṃpakaḥ |
namaskāryau nṛpaistau hi ṛṣidevanaraiḥ sadā || 45 ||
[Analyze grammar]

saṃsthāpyaitau nṛpaśreṣṭha cchedayānyānnagottamān |
prākāramātraṃ kuru me dvāragopurasaṃyutam || 46 ||
[Analyze grammar]

vimānaṃ tu bhavadvaṃśyo nāmnā nārāyaṇo nṛpaḥ |
kārayiṣyati madbhaktaḥ svarṇenālaṃkariṣyati || 47 ||
[Analyze grammar]

śrīvarāha uvāca |
evamuktvā toṇḍamānaṃ virarāma śriyaḥ patiḥ || 48 ||
[Analyze grammar]

evaṃ devavacaḥ śrutvā kṛtvā prākārameva ca |
pūjayāmāsa munibhirvaikhānasakulodbhavaiḥ || 49 ||
[Analyze grammar]

nityaṃ bilena cāgatya devaṃ natvā nṛpottamaḥ |
rājyaṃ cakāra dharmeṇa bhuṃjāno bhogamuttamam || 50 ||
[Analyze grammar]

atha gaṃgāsnānāgatavīraśarmākhyavipracaritram |
etasminneva kāle tu dākṣiṇātyo dvijottamaḥ || 51 ||
[Analyze grammar]

gaṃgāsnānāya gacchanvai sadāraḥ prayayau purāt |
mārge'tha garbhiṇī jātā brāhmaṇī brāhmaṇaḥ sa ca || 52 ||
[Analyze grammar]

tāṃ tu garbhavatīṃ dṛṣṭvā svātmānugamane'kṣamām |
rājānaṃ draṣṭukāmo'sau rājadvāramupāgamat || 53 ||
[Analyze grammar]

dvāḥsthenājñāpito rājā tamāhūya dvijottamam |
pūjayitvā tu vidhivatpapraccha kuśalaṃ dvijam || 54 ||
[Analyze grammar]

rājovāca |
kimāgamanakṛtyaṃ te kiṃ kariṣyāmyahaṃ dvija |
brāhmaṇa uvāca |
vāsiṣṭho vīraśarmāhaṃ sāmavedī nṛpottama || 55 ||
[Analyze grammar]

sadāro nirgato rāktagaṃgāsnānāya sādaraḥ |
mārge ca garbhiṇī ceyaṃ kauśikī puṇyaśālinī || 56 ||
[Analyze grammar]

nāmnā lakṣmīriti khyātā śīlā ca pativratā |
saṃsthāpyaināṃ tava gṛhe vrataṃ nirvartayāmyaham || 57 ||
[Analyze grammar]

tasmādrājanprayacchāsyai yatheṣṭaṃ bhaktavetane |
tāvacca rakṣyatāṃ lakṣmīryāvadāgamanaṃ mama || 58 ||
[Analyze grammar]

śrīvarāha uvāca |
rājā tasya vacaḥ śrutvā taṃḍulāni dhanānyapi |
dattvā ṣaṇmāsaparyantaṃ gṛhamaṃtaḥpure dadau || 59 ||
[Analyze grammar]

tāṃ nyasya brāhmaṇaḥ prīto gaṃgāsnānāya niryayau |
gatvā bhāgīrathīṃ gaṃgāṃ prayāge kṣetra uttame || 60 ||
[Analyze grammar]

snātvā kāśīṃ tato gatvā tatroṣitvā dinatrayam |
gayāṃ prāpya pitṛśrāddhamakarodbrāhmaṇottamaḥ || 61 ||
[Analyze grammar]

gatvāyodhyāmapi purīṃ prayayau badarīvanam |
sālagrāmaṃ tato gatvā svadeśaṃ prati niryayau || 62 ||
[Analyze grammar]

saṃvatsaradvaye'tīte caitre māsi śubhe dine |
nivṛtto'sau dvijaśreṣṭhaḥ śanairāgatya mādhave || 63 ||
[Analyze grammar]

ekādaśyāṃ śuklapakṣe punā rājānamāyayau |
rājā tu vismṛtya tadā brāhmaṇīṃ nāsmarannṛpaḥ || 64 ||
[Analyze grammar]

brāhmaṇī māninī gehe mṛtā śuṣkā babhūva ha |
vīraśarmā tato vipro gaṃgātoyakaraṃḍakam || 65 ||
[Analyze grammar]

vimucya bandhanaṃ tvekaṃ gaṃgāṃbhaḥkarakaṃ śubham |
prādāya rājñe papraccha patnī kuśalinīti me || 66 ||
[Analyze grammar]

smṛtvātha rājā vipraṃ taṃ sthīyatāmiti cābravīt |
antaḥpuraṃ tato gatvā tāmapaśyanmṛtāṃ gṛhe || 67 ||
[Analyze grammar]

anuktvā brahmaṇe tasmai praviśya bilamuttamam |
śrīnṛsiṃhaṃ namaskṛtya punaḥ prāpya bilottamam || 68 ||
[Analyze grammar]

śrīnivāsaṃ yayau draṣṭuṃ śrībhūmisahitaṃ param |
taṃ dṛṣṭvā sahasāyāṃtaṃ jugūhāte dharārame || 69 ||
[Analyze grammar]

praṇamantamavocattaṃ kimakāle nṛpāgataḥ |
nṛpo'vadatpraṇamyeśaṃ bhīto'tha brāhmaṇīṃ mṛtām || 70 ||
[Analyze grammar]

atha asthisarovaramāhātmyam |
tacchrutvā devadevo'pi mā bhai rājandvijottamāt |
āndolikāṃ tāmāropya strībhiḥ svābhiḥ samanvitām || 71 ||
[Analyze grammar]

madālayātpūrvabhāge dvādaśyāṃ snāpaya prabho |
asthināmni sarasyasminnapamṛtyunivāraṇe || 72 ||
[Analyze grammar]

prāptajīvā samaṃ strībhirbrāhmaṇena ca yokṣyate |
śīghraṃ yāhi nṛpaśreṣṭha yathoktaṃ vacanaṃ kuru || 73 ||
[Analyze grammar]

iti devavacaḥ śrutvā prayayau svapuraṃ nṛpaḥ |
āndolikāsu ramyāsu striya āropya tāmapi || 74 ||
[Analyze grammar]

brāhmaṇaṃ ca puraskṛtya draṣṭuṃ devaṃ yayau nṛpaḥ |
asthikūṭasaraḥ prāpya snāpayāmāsa tāḥ striyaḥ || 75 ||
[Analyze grammar]

tvagasthirūpā sā cāpi tābhiḥ kṣiptā sarovare |
prāptajīvā yathāpūrvaṃ suvyaṃjitaśarīrajā || 76 ||
[Analyze grammar]

utthitā sarasaḥ snātvā rājñībhiḥ sahamaṃgalā |
prāptā ca brāhmaṇaṃ prītā bhartāraṃ punarāgatam || 77 ||
[Analyze grammar]

rājā hariṃ pūjayitvā brāhmaṇāya dhanaṃ dadau |
sahasraniṣkaparyaṃtaṃ vastrāṇi vividhāni ca || 78 ||
[Analyze grammar]

svadeśagamanāyaiva sādaraṃ visasarja ha |
vipraḥ śrutvā striyo vṛttaṃ prabhāvaṃ veṃkaṭeśituḥ || 79 ||
[Analyze grammar]

āśīḥ prayujya rājñe'tha svadeśaṃ prayayau dvijaḥ |
vipre gate śrīnivāso rājānaṃ punarabravīt || 80 ||
[Analyze grammar]

dinedine ca madhyāhne naivedyānetaraṃ nṛpa |
āgatya māmarcayitvā yatheṣṭaṃ svarṇapaṃkajaiḥ || 81 ||
[Analyze grammar]

gatvā purīṃ svadharmeṇa rājyaṃ kuru narādhipa |
yadyadiṣṭaṃ tava nṛpa bhaviṣyati na saṃśayaḥ || 82 ||
[Analyze grammar]

nāgaṃtavyamakāle tu tvayā nṛpa kadācana |
evaṃ kālārcanaṃ kṛtvā gatvā tvaṃ svapuraṃ vasa || 83 ||
[Analyze grammar]

rājovāca |
tathā kariṣye deveśa madhyāhne cārcayāmyaham |
iti devājñayā nityamarcayansvarṇapaṃkajaiḥ || 84 ||
[Analyze grammar]

tadūrdhvaṃ tulasīpuṣpaṃ jāttvapaśyatsa mṛṇmayam || 85 ||
[Analyze grammar]

atha kurvagrāmasthakulālavaṃśajabhīmākhyabhaktodantaḥ |
vismito devadeveśamapṛcchannṛpasattamaḥ |
rājovāca |
kenārcyase mṛnmayaiśca kamalaistulasīsamaiḥ || 86 ||
[Analyze grammar]

rājñā pṛṣṭo devadevaḥ smṛtvā rājānamabravīt |
kaścitkulālo madbhaktaḥ kurvagrāme vasatyasau || 87 ||
[Analyze grammar]

svagṛhe'rcayate rājaṃstadaṃgīkriyate mayā |
iti devavacaḥ śrutvā taṃ draṣṭuṃ prayayau nṛpaḥ || 88 ||
[Analyze grammar]

gatvā kurvapuraṃ tasya kulālasya gṛhaṃ yayau |
rājānamāgataṃ dṛṣṭvā praṇamyaivāgrataḥ sthitaḥ || 89 ||
[Analyze grammar]

sthitaṃ taṃ bhīmanāmānaṃ papraccha nṛpasattamaḥ |
toṇḍamānuvāca |
bhīma pūjayase devaṃ kathaṃ vada kulottama || 90 ||
[Analyze grammar]

śrīvarāha uvāca |
pṛṣṭaḥ prāha kulālo'pi jātu jāne na cārcanam |
kenoktaṃ nṛpatiśreṣṭha kulālo'rcayatīti hi || 91 ||
[Analyze grammar]

toṇḍamānuvāca |
devena śrīnivāsena mamoktaṃ hi tvadarcanam |
sa tu śrutvā nṛpavacaḥ smṛtvā devavaraṃ purā || 92 ||
[Analyze grammar]

bhīma uvāca |
yadā prakāśitā pūjā yadā rājā samāgataḥ |
toṇḍamāṃstena saṃvādastadā mokṣaṃ gamiṣyasi || 93 ||
[Analyze grammar]

iti pūrvaṃ varaṃ devo dattavānvekaṭeśvaraḥ || 94 ||
[Analyze grammar]

atha kurvagrāmasthabhīmākhyabhaktasya patnyā saha vaikuṇṭhaprāptiḥ |
ityuktvātha kulālo'pi patnyā sārdhaṃ tathaiva ca |
vimānamāgataṃ dṛṣṭvā devaṃ dṛṣṭvā janārdanam || 95 ||
[Analyze grammar]

praṇamanprajahau prāṇānsadāro bhaktasattamaḥ |
paśyato rājarājasya vimānamadhiruhya ca || 96 ||
[Analyze grammar]

divyarūpadharo devyā sārdhaṃ viṣṇupadaṃ yayau |
dṛṣṭvā rājādbhutaṃ tatra svapuraṃ prāpya harṣitaḥ || 97 ||
[Analyze grammar]

svaputraṃ śrīnivāsākhyamabhiṣicya vidhānataḥ |
paripālaya dharmeṇa mānavāṃśca vasundharām || 98 ||
[Analyze grammar]

ityājñāpya sutaṃ dhīmāṃstatāpa paramaṃ tapaḥ |
tapyatastasya devo'pi pratyakṣamabhavaddhariḥ || 99 ||
[Analyze grammar]

atha śrīnivāsakṛpayā toṇḍamannṛpasya sārūpyaprāptiḥ |
āruhya garuḍaṃ devo ramābhūmisamanvitaḥ || 100 ||
[Analyze grammar]

śrībhagavānuvāca |
kiṃ karomi nṛpaśreṣṭha tapasā toṣitastava |
ityukto devadevena toṇḍamānapi rājarāṭ || 101 ||
[Analyze grammar]

prītimānprāñjalirbhūtvā sagadgadamuvāca ha |
tvalloke vastumicchāmi jarāmaraṇavarjite || 102 ||
[Analyze grammar]

idameva varaṃ dehi mādhavaitanmamepsitam || 103 ||
[Analyze grammar]

śrīvarāha uvāca |
ityuktvā nipapātorvyāṃ sāṣṭāṃgaṃ devasannidhau |
tadā kalevaraṃ muktvā vimānaṃ tvāruroha ca || 104 ||
[Analyze grammar]

gandharvaiḥ stūyamāno'sau sārūpyaṃ prāpya śārṅgiṇaḥ |
yacchokamohahataṃ jarāmaraṇavarjitam || 105 ||
[Analyze grammar]

punarāvṛttirahitaṃ tadviṣṇoḥ padamāyayau || 106 ||
[Analyze grammar]

athaitanmāhātmyaśravaṇapaṭhanaphalaśrutiḥ |
etadbhaviṣyaṃ deveśi mayoktaṃ varavarṇini |
yaḥ śrāvayedyaḥ śṛṇuyādviṣṇulokaṃ sa gacchati || 107 ||
[Analyze grammar]

śrīsūta uvāca |
ityuktaṃ devadevena sabhaviṣyaṃ sahottaram |
śṛṇuyādyaḥ paṭhedbhaktyā kathāṃ puṇyāṃ purātanīm || 108 ||
[Analyze grammar]

sa tu bhuktvākhilānkāmānante viṣṇupadaṃ vrajet || 109 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīveṃkaṭācalamāhātmye dharaṇīvarāhasaṃvāde bhaviṣyadvarṇane toṇḍamāṃścakravartivṛttavarṇanaṃnāma daśamo'dhyāyaḥ || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 10

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: