Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

atha vasunāmakaniṣādavṛttāṃtaḥ |
dharaṇyuvāca |
kalau yuge bhūmidhara kena tvaṃ drakṣyase priya |
vimānaṃ kena te deva kāryate'sminmahīdhare || 1 ||
[Analyze grammar]

śrīnivāso'pi kenaiva drakṣyate subhagākṛtiḥ |
etadbrūhi mama prītyā śrotuṃ kautūhalaṃ vibho || 2 ||
[Analyze grammar]

śrīvarāha uvāca |
vakṣyāmi śṛṇu he devi bhaviṣyadyadvadāmi te |
asminmahīdhare puṇye niṣādo vasunāmakaḥ || 3 ||
[Analyze grammar]

śyāmākavanapālo'bhūdbhaktimānpuruṣottame |
śyāmākataṃḍulānpaktvā madhunā pariṣicya ca || 4 ||
[Analyze grammar]

nivedya devadevāya śrībhūmi sahitāya ca |
evaṃ bhaktimatastasya bhāryā citravatī śubhā || 5 ||
[Analyze grammar]

asūta tanayaṃ bālā vīranāmānamuttamam |
vasuḥ putreṇa sahito bhāryayā patibhaktayā || 6 ||
[Analyze grammar]

kasmiṃściddivase putraṃ śyāmākaṃ pālayeti ca |
visṛjya patnyā sahito madhvanveṣaṇatatparaḥ || 7 ||
[Analyze grammar]

gato vanāntaraṃ śīghraṃ madhucchatradidṛkṣayā |
bālaḥ śyāmākapakvāni gṛhītvāgnau nidhāya ca || 8 ||
[Analyze grammar]

piṣṭvā nivedayāmāsa vṛkṣamūle śriyaḥ pateḥ |
naivedyaṃ bhakṣayitvaiva vīrastvāsa sukhena vai || 9 ||
[Analyze grammar]

tadantare vasuścāpi madhvādāya samāgataḥ |
śyāmākānbhakṣitāndṛṣṭvā saṃtarjya sutamātmanaḥ || 10 ||
[Analyze grammar]

khaḍgamādāya taṃ hantuṃ tvarayā hastamuddadhau || 11 ||
[Analyze grammar]

atha sutahananodyuktaṃ vasuṃ prati bhagavaduktiḥ |
tadvṛkṣasthastadā viṣṇuḥ khaḍgaṃ jagrāha pāṇinā |
khaḍgo gṛhītaḥ keneti paśyanvṛkṣaṃ dadarśa saḥ || 12 ||
[Analyze grammar]

śaṅkhacakragadāpāṇiṃ vṛkṣārūḍhārdhavigraham |
muktvā vasuśca taṃ khaḍgaṃ praṇamyovāca keśavam || 13 ||
[Analyze grammar]

kimidaṃ devadeveśa ceṣṭitaṃ kriyate tvayā || 14 ||
[Analyze grammar]

śrībhagavānuvāca |
vaso śṛṇu vaco me tvaṃ putraste bhaktimānmayi |
tvatto'pi me priyatamastasmātpratyakṣamāgataḥ || 15 ||
[Analyze grammar]

asya sarvatra tiṣṭhāmi tava svāmisarastaṭe |
iti devavacaḥ śrutvā prītimānabhavadvasuḥ || 16 ||
[Analyze grammar]

etasminneva kāle tu pāṃḍyadeśātsamāgataḥ |
bālyātprabhṛti śūdro'pi viṣṇubhaktisamanvitaḥ || 17 ||
[Analyze grammar]

atha raṃgadāsasya śrīnivāsasevārthaṃ śrīśeṣācalāgamanam |
nārāyaṇapurīṃ prāpya śrīvarāhaṃ praṇamya ca |
tatra śrutvā śrīnivāsaṃ veṃkaṭādrinivāsinam || 18 ||
[Analyze grammar]

svayaṃbhuvaṃ devadevasevitaṃ prayayau tataḥ |
suvarṇamukharīṃ prāpya snātvā cottīrya tattaṭe || 19 ||
[Analyze grammar]

kamalākhye sarasi ca snātvā puṇyapradāyini |
tattīravāsinaṃ devaṃ kṛṣṇaṃ rāmeṇa saṃvṛtam || 20 ||
[Analyze grammar]

namaskṛtya tataḥ prāyādvanaṃ gajaghaṭāyutam |
śanaiḥ saṃprāpya śeṣādriṃ nirjharaṃ saṃdadarśa ha || 21 ||
[Analyze grammar]

tatsamīpaṃ samāsādya kapilāpūjitaṃ śivam |
tatpuraścakratīrthaṃ tadagādhaṃ pāpanāśanam || 22 ||
[Analyze grammar]

tatra snātvā tato'gacchadveṃkaṭādriṃ śanaiḥśanaiḥ |
ārāddhuṃ gacchatā mārge yukto vaikhānasena ca || 23 ||
[Analyze grammar]

raṃgadāsastvāruroha bālo dvādaśavārṣikaḥ |
svāmipuṣkariṇīṃ prāya snātvā bhaktisamanvitaḥ || 24 ||
[Analyze grammar]

vaikhānasena muninā gopīnāthena pūjitam |
vanamadhye tarormūle svāmipuṣkariṇītaṭe || 25 ||
[Analyze grammar]

tiṣṭhantaṃ puṇḍarīkākṣaṃ śrībhūmisahitaṃ harim |
ākāśasthaṃ saṃdadarśa pītanīlākṛtiṃ śubham || 26 ||
[Analyze grammar]

pārśvasthaśaṃkhacakrābhyāṃ gadāsibhyāṃ niṣevitam |
pakṣau vistārya cākāśe devamūrdhni vitānavat || 27 ||
[Analyze grammar]

sthitaṃ ca garuḍeśānaṃ paścācchārṅgaṃ śaraṃ tathā || 28 ||
[Analyze grammar]

atha śrīnivāsārthaṃ raṃgadāsakṛtadivyodyānamaṇḍapādinirmāṇāni |
evaṃ dṛṣṭvā śrīnivāsaṃ vismito raṃgadāsakaḥ |
asya devasya cārāmaṃ kariṣyāmītyacintayat || 29 ||
[Analyze grammar]

niścitya manasā sarvaṃ tarumūle'vasatsudhīḥ |
kṛtvā vaikhānasādviṣṇornaivedyaṃ ca dinedine || 30 ||
[Analyze grammar]

śanaiśchittvā vanaṃ ghoraṃ vṛkṣāṃściccheda pārśvagān |
āsthānaciñcāṃ devasya ramāyāścampakaṃ tarum || 31 ||
[Analyze grammar]

devājñapto varjayitvā tāvubhau devasevitau |
devasyaparito bhūmau śilākuḍyaṃ tadākarot || 32 ||
[Analyze grammar]

tatkuḍyasyaiva paritaḥ puṣpārāmāṃścakāra ha |
mallikākaravīrābjakundamaṃdāramālatīḥ || 33 ||
[Analyze grammar]

tulasīcampakānāṃ tu vanānyeva cakāra ha |
khanitvā tatra kūpaṃ tu vardhayaṃstajjalairvanam || 34 ||
[Analyze grammar]

ārāmapuṣpāṇyādāya svayaṃ dāmānyathākarot |
vicitrāṇi tadā baddhvā pūjakasya kare dadau || 35 ||
[Analyze grammar]

ādāya pūjakastāni skandhe mūrdhni babandha ca |
śrīnivāsasya devasya śrībhūmisahitasya ca || 36 ||
[Analyze grammar]

evaṃ devasya kaiṃkaryaṃ kurvaṃstasthāvudāradhīḥ |
tasyaivaṃ vartamānasya samāstvā saptatergatāḥ || 37 ||
[Analyze grammar]

kurvāṇe puṣpāvacayaṃ raṃgadāse mahātmani || 38 ||
[Analyze grammar]

atha raṃgadāsasya gandharvakrīḍādarśanena bhagavatkaiṃkaryavismṛtiḥ |
ārāme sarasi snātuṃ gandharvaḥ kaścidāyayau |
gandharvarājakanyābhistaruṇībhiḥ samanvitaḥ || 39 ||
[Analyze grammar]

jalakrīḍāṃ karoti sma divi sthāpya vimānakam |
surūpābhiśca sahitaṃ krīḍantaṃ kamalākare || 40 ||
[Analyze grammar]

paśyañchrīraṃgadāso'yaṃ vyasmaranmālyasañcayam |
jitendriyo'pi tatkakrīḍāṃ paśyanretaḥ sasarja ha || 41 ||
[Analyze grammar]

paśyatastasya sarasaḥ samuttīrya manoharam |
divyavastrāṇi cācchādya kāntābhiḥ saha sasmitam || 42 ||
[Analyze grammar]

adhiruhya vimānaṃ tu yayau sa dhanadālayam |
gate gandharvarāje tu raṃgadāso vimohitaḥ || 43 ||
[Analyze grammar]

tyaktvā ca tāni mālyāni snātvā sarasi lajjitaḥ |
punarāhṛtya puṣpāṇi śanairdevālayaṃ yayau || 44 ||
[Analyze grammar]

vaikhānasastu taṃ dṛṣṭvā pūjākālamatītya ca |
āgataṃ kimiti prāha sakhe'tikramya cāgataḥ || 45 ||
[Analyze grammar]

na baddhā mālikāścāpi tvayā'rāme ca kiṃ kṛtam || 46 ||
[Analyze grammar]

śrīvarāhauvāca |
itthaṃ pṛṣṭo raṃgadāso nāvadallajjayā tataḥ |
lajjitaṃ raṃgadāsaṃ taṃ provāca madhusūdanaḥ || 47 ||
[Analyze grammar]

atha svarūpānusandhānena lajjitaṃ raṃgadāsaṃ prati śrīnivāsavacanam |
śrībhagavānuvāca |
lajjayā kiṃ raṃgadāsa mayā tvaṃ mohito hyasi |
tvaṃ tāvajjitakāmo'si dhīro bhava mahāmate || 48 ||
[Analyze grammar]

gandharvarājavadrājā bhavitāsi mahītale |
tatra bhuktvā mahābhogānbhaktimānmayi sarvadā || 49 ||
[Analyze grammar]

prākāraṃ ca vimānaṃ ca kārayiṣyasi me tadā |
tatra muktiṃ pradāsyāmi prītyā paramayā yutaḥ || 50 ||
[Analyze grammar]

atraiva kuru sevāṃ tvamāśarīravimokṣaṇāt |
madbhaktānāṃ sakāmānāmevaṃ muktirbhaviṣyati || 51 ||
[Analyze grammar]

ityuktvā bhagavānviṣṇuḥ punarnovāca kiṃcana |
śrutvā tadraṃgadāso'pi cakārārāmamuttamam || 52 ||
[Analyze grammar]

atha toṇḍamānnāmakanṛpavṛttāntaḥ |
sāgraṃ śatābdaṃ sevitvā gataḥ svargamamandadhīḥ |
jātaḥ somakule tuṃge toṇḍamāniti viśrutaḥ || 53 ||
[Analyze grammar]

suvīratanayo vīro nandinīgarbhasaṃbhavaḥ |
sa paṃcavarṣādudbhūtaviṣṇubhaktiḥ svayaṃ sudhīḥ |
sauśīlyaśauryavīryādiguṇānāmākaro mahān || 54 ||
[Analyze grammar]

pāṇḍyasya tanayāṃ padmāmupayeme manoharām |
tato rājā śataṃ kanyā nānādeśyāḥ svayaṃvarāḥ || 55 ||
[Analyze grammar]

reme deveṃdravadbhūmau nārāyaṇapure vasan |
anujñāṃ prāpya pitṛtaḥ putraḥ paṃcāsyavikramaḥ || 56 ||
[Analyze grammar]

uddiśya mṛgayāṃ vīro veṅkaṭādreḥ samīpataḥ || 57 ||
[Analyze grammar]

atha toṇḍamānnṛpasya mṛgayārthaṃ śrīśeṣācalagamanam |
pādacāreṇa vicaranparivāraiḥ samanvitaḥ |
madadhārāṃ vimuṃcaṃtaṃ dadarśa gajayūthapam || 58 ||
[Analyze grammar]

taṃ dṛṣṭvā vismito bhūtvā grahītuṃ tamanudrutaḥ |
suvarṇamukharīṃ tīrtvā brahmāṣa śukamuttamam || 59 ||
[Analyze grammar]

namaskṛtyābhyanujñātastato'gacchadvanādvanam |
dadarśa reṇukāṃ devīṃ valmīkākārasaṃsthitām || 60 ||
[Analyze grammar]

iṣṭadāmiṣṭabhaktānāṃ divyārāmanivāsinīm |
parivāraiḥ sadopetāṃ pūjitāṃ tridaśairapi || 61 ||
[Analyze grammar]

toṇḍamānapi tāṃ natvā tataḥ paścānmukho yayau || 62 ||
[Analyze grammar]

atha śrīnivāsasamīpasthapaṃcavarṇaśukavṛttāṃtaḥ |
paṃcavarṇaṃ śukaṃ dṛṣṭvā taṃ jighṛkṣuranudrutaḥ |
sa vadañchrīnivāseti giriṃ śīghrataraṃ yayau || 63 ||
[Analyze grammar]

anudravansa rājāpi girirājaṃ samāruhat |
darīśca vividhāḥ paśyañchikharāṇi samaṃtataḥ || 64 ||
[Analyze grammar]

śukamanveṣamāṇo'sau śyāmākavanameyivān |
tamadṛṣṭvā śukavaraṃ vanapālaṃ dadarśa ha || 65 ||
[Analyze grammar]

taṃ tu rājānamāyāṃtaṃ pratyudgacchansa satvaraḥ |
praṇamya vinayopetaḥ kṛtāñjalipuṭaḥ sthitaḥ || 66 ||
[Analyze grammar]

toṇḍamānapi saṃpūjya taṃ papraccha vanecaram |
paṃcavarṇaḥ śukaḥ kaściddṛṣṭaścātrāgatastvayā || 67 ||
[Analyze grammar]

śrīnivāseti ca vadankva gato'sau vanecara || 68 ||
[Analyze grammar]

vanecara uvāca |
sa paṃcavarṇo rājeṃdra śrīnivāsapriyaḥ sadā |
pārśvavartī sadā tasya śrībhūmibhyāṃ vivardhitaḥ || 69 ||
[Analyze grammar]

svāmipuṣkariṇītīre sadāste devasannidhau |
grahītuṃ sa śukaḥ śrīmānna tu kenāpi śakyate || 70 ||
[Analyze grammar]

vihṛtya svecchayā nityamasmingirivare śubhe |
dināṃte devamāsādya tatsamīpe vasatyayam || 71 ||
[Analyze grammar]

taṃ devamārādhayituṃ gamiṣyāmi nṛpātmaja |
viśramyatāṃ vṛkṣamūle yāvadāgamanaṃ mama || 72 ||
[Analyze grammar]

putreṇānena sahito vihara tvaṃ yathāsukham || 73 ||
[Analyze grammar]

rājovāca |
tvayā sahāgamiṣyāmi draṣṭuṃ devaṃ janārdanam |
tvaṃ me darśaya deveśaṃ veṃkaṭādrinivāsinam || 74 ||
[Analyze grammar]

tasya rājño vacaḥ śrutvā śyāmākaṃ madhumiśritam |
cūtapatrapuṭe kṣiptvā rājñā saha yayau harim || 75 ||
[Analyze grammar]

atha toṇḍamānnṛpasya niṣādena saha śrīnivāsasamīpāgamanam |
gatvā sudūramadhvānaṃ paśyantau tau śilātalam |
muhūrtādeva saṃprāptau svāmipuṣkariṇīṃ śubhām || 76 ||
[Analyze grammar]

snātvā tatra vidhānena rājñā saha niṣādapaḥ |
darśayāmāsa devaśaṃ rājñastasya mahātmanaḥ || 77 ||
[Analyze grammar]

svāmipuṣkariṇītīre sthitaṃ śrīvṛkṣamūlake |
atasīpuṣpasaṃkāśamaṃbujāyatalocanam || 78 ||
[Analyze grammar]

caturbhujamudārāṅgamīṣatsmitamukhāṃbujam |
divyapītāṃbaradharaṃ kirīṭakaṭakojjvalam || 79 ||
[Analyze grammar]

pārśvasthābhyāṃ surūpābhyāṃ śrībhūmibhyāṃ samanvitam |
paritaḥ śaṃkhacakrāsigadāśārṅgeṣusevitam || 80 ||
[Analyze grammar]

anyairdivyāyudhaiścāpi divyamālyairniṣevitam |
skandenārādhyamānaṃ taṃ trisandhyaṃ puruṣottamam || 81 ||
[Analyze grammar]

valmīkagūḍhapādābjamājānupuruṣottamam |
tato dṛṣṭvā mudā devaṃ praṇematurubhau tadā || 82 ||
[Analyze grammar]

rājā tu prāṃjalirbhūtvā vismayotphullalocanaḥ |
ānaṃdalaharīṃ prāpya na prājñāyata kiṃcana || 83 ||
[Analyze grammar]

niṣādo'pi nivedyaiva śyāmākaṃ madhumiśritam |
rājñe tadardhaṃ dattvaiva śiṣṭārdhaṃ bhuktavānsvayam || 84 ||
[Analyze grammar]

pītvā puṣkariṇītoyaṃ tena rājñā samanvitaḥ |
sa punaḥ śyāmakavane puṇyāṃ parṇakuṭīṃ yayau || 85 ||
[Analyze grammar]

uṣitvā caikarātraṃ tu prātarutthāya bhūmipaḥ |
svasainyena samāyukto nivṛttaḥ svapuraṃ yayau || 86 ||
[Analyze grammar]

atha toṇḍamānnṛpaṃ prati reṇukoktiḥ |
punardevīvanaṃ gatvā hayādavatatāra ha |
caitraśuddhanavamyāṃ tu pūjayāmāsa reṇukām || 87 ||
[Analyze grammar]

haviṣyaṃ paramānnaṃ ca sopaskaramanekaśaḥ |
paśūpahārasahitaṃ dhūpadīpasamanvitam || 88 ||
[Analyze grammar]

surāghaṭīśataṃ dattvā jātīkesaravāsitam |
evaṃ saṃpūjitā devī prītā rājñe varaṃ dadau || 89 ||
[Analyze grammar]

āviṣṭaḥ puruṣaḥ kaścidavadannṛpasattamam |
śṛṇu rājanbhaviṣyaṃ te rājyaṃ nihatakaṃṭakam || 90 ||
[Analyze grammar]

rājaṃstavaiva nāmnātra rājadhānī bhaviṣyati |
matsamīpe mahārāja ciraṃ rājyaṃ kariṣyasi || 91 ||
[Analyze grammar]

devadevaprasādaśca bhaviṣyati tavānagha |
iti dattvā varaṃ tasmā āviṣṭaḥ prakṛtiṃ yayau || 92 ||
[Analyze grammar]

tato labdhavaro rājā yayau śukamuniṃ punaḥ || 93 ||
[Analyze grammar]

atha śukavarṇitapadmasarovaramāhātmyam |
abhivādya muniṃ tena pūjito mudito'bhavat |
māhātmyaṃ saraso brūhi kamalākhyasya me mune || 94 ||
[Analyze grammar]

śrīśuka uvāca |
purā durvāsasaḥ śāpādavatīrṇā surālayāt |
padmā padmākṣadayitā viṣṇunā sahitā nṛpa || 95 ||
[Analyze grammar]

saraḥ kāṃcanapadmāḍhyamidaṃ prāpya maheśvarī |
tapaścakāra varṣāṇāṃ divyānāmayutaṃ ramā || 96 ||
[Analyze grammar]

tato devā vicinvantaḥ śriyaṃ viṣṇusamanvitām |
puraṃdareṇa saṃyuktā rājannasminsarovare || 97 ||
[Analyze grammar]

sthitā suvarṇakamale puṇḍarīkākṣasaṃyutām |
dṛṣṭvā prītisamāyuktāḥ praṇamyāṃbujadhāriṇīm |
kṛtāñjalipuṭāḥ sendrāstuṣṭuvurlokamātaram || 96 ||
[Analyze grammar]

atha devādikṛtaśrīlakṣmīstutiḥ |
devā ūcuḥ |
namaḥ śriyai lokadhātryai brahmamātre namonamaḥ |
namaste padmanetrāyai padmamukhyai namonamaḥ || 99 ||
[Analyze grammar]

prasannamukhapadmāyai padmakāntyai namonamaḥ |
namo bilvavanasthāyai viṣṇupatnyai namonamaḥ || 100 ||
[Analyze grammar]

vicitrakṣaumadhāriṇyai pṛthuśroṇyai namonamaḥ |
pakvabilvaphalāpīnatuṃgastanyai namonamaḥ || 101 ||
[Analyze grammar]

suraktapadmapatrābhakarapādatale śubhe |
suratnāṃgadakeyūrakāṃcīnūpuraśobhite |
yakṣakardamasaṃliptasarvāṃge kaṭakojjvale || 102 ||
[Analyze grammar]

māṃgalyābharaṇaiścitrairmuktāhārairvibhūṣite |
tāṭaṃkairavataṃsaiśca śobhamānamukhāṃbuje || 103 ||
[Analyze grammar]

padmahaste namastubhyaṃ prasīda harivallabhe |
ṛgyajuḥsāmarūpāyai vidyāyai te namonamaḥ || 104 ||
[Analyze grammar]

prasīdāsmānkṛpādṛṣṭipātairālokayābdhije |
ye dṛṣṭāste tvayā brahmarudreṃdratvaṃ samāpnuyuḥ || 105 ||
[Analyze grammar]

atha iṃdrādīnprati stutiprasannalakṣmīvacanam |
śrīśuka uvāca |
iti stutā tadā daivairviṣṇuvakṣaḥsthalālayā |
viṣṇunā saha saṃdṛśyā ramā prītāvadatsurān || 106 ||
[Analyze grammar]

śrīruvāca |
surārīnsahasā hatvā svapadāni gamiṣyatha |
ye sthānahīnāḥ svasthānādbhraṃśitā ye narā bhuvi || 107 ||
[Analyze grammar]

te māmanena stotreṇa stutvā sthānamavāpnuyuḥ |
akhaṃḍairbilvapatrairmāmarcayaṃti narā bhuvi || 108 ||
[Analyze grammar]

stotreṇānena ye devā narā yuṣmatkṛtena vai |
dharmārthakāmamokṣāṇāmākarāste bhavanti vai || 109 ||
[Analyze grammar]

idaṃ padmasaro devā ye kecana narā bhuvi |
prāpya snānaṃ kariṣyanti māṃ stutvā viṣṇuvallabhām || 110 ||
[Analyze grammar]

te'pi śriyaṃ dīrghamāyurvidyāṃ putrānsuvarcasaḥ |
labdhvā bhogāṃśca bhuktvā'nte narā mokṣamavāpnuyuḥ || 111 ||
[Analyze grammar]

iti dattvā varaṃ devī devena saha viṣṇunā |
āruhya garuḍeśānaṃ vaikuṇṭhasthānamāyayau || 112 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīveṃkaṭācalamāhātmye dharaṇīvarāhasaṃvāde vasu nāmaka niṣādavṛttāntapadmasaromāhātmyādivarṇanaṃnāma navamo'dhyāyaḥ || 9 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 9

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: