Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

atha agastyaprārthanayā bhagavataḥ sarvajanadṛggocaratvavarṇanam |
śrīvarāha uvāca |
hanta te kathayiṣyāmi purāvṛttaṃ varānane |
śṛṇu puṇyaṃ mahādevi sabhaviṣyaṃ sahottaram || 1 ||
[Analyze grammar]

vaivasvate'ntare devi pūrve kṛtayugeṃ'tare |
vāyostapo mahaddṛṣṭvā śrībhūmisahito'nagha |
āgacchacchrīnivāsaśca svāmipuṣkariṇītaṭe || 2 ||
[Analyze grammar]

dakṣiṇe'sminpuṇyatama ānandākhyavimānake |
vasiṣyati ca śrīkāṃto vāyoḥ priyakaro hariḥ || 3 ||
[Analyze grammar]

tadārabhya hṛṣīkeśaḥ senānyārādhito'niśam |
ākalpāṃtamadṛśyo'sminvimāne'sau vasiṣyati || 4 ||
[Analyze grammar]

dharaṇyuvāca |
adṛśyo bhagavānmartyaiḥ katha dṛśyo bhaviṣyati || 5 ||
[Analyze grammar]

śrīnivāso'pi deveśo bhavaddakṣiṇapārśvagaḥ |
etadvada surādhīśa janairārādhyate katham || 6 ||
[Analyze grammar]

śrīvarāha uvāca |
agastyo'sminsamāsādya dṛṣṭvā devaṃ sanātanam |
ārādhya dvādaśābdaṃ taṃ prīṇayitvā punaḥpunaḥ || 7 ||
[Analyze grammar]

yayāce tatra sānnidhyaṃ bhavāndṛśyo bhavatviti |
evamukto hṛṣīkeśaḥ śrībhūmisahito dhare || 8 ||
[Analyze grammar]

śrībhagavānuvāca |
ahaṃ dṛśyo bhaviṣyāmi tvatkṛte sarvadehinām |
etadvimānaṃ devarṣe na dṛśyaṃ syātkadācana || 9 ||
[Analyze grammar]

ākalpāntaṃ munīndrāsmindṛśyo'haṃ nātra saṃśayaḥ |
munistadvacanaṃ śrutvā prītaḥ prāyātsvamāśramam || 10 ||
[Analyze grammar]

tataścaturbhujo devaḥ sa dṛśyo'bhūnnarādibhiḥ |
vimāne municintye'sminnāsitā ca tathottaram || 11 ||
[Analyze grammar]

ārādhyamānaḥ skaṃdena vāyunā sevitaḥ sadā |
evaṃ gate mahākāle caturyugasamanvite || 12 ||
[Analyze grammar]

atha mitravarmaṇa ākāśarājākhyasutotpattivarṇanam |
aṣṭāviṃśe tu saṃjāte dvāparānte vasundhare |
yuddhe ca bhārate'tīte tiṣye sati yuge tathā || 13 ||
[Analyze grammar]

vikramārkādayo bhūpāḥ śakāḥ śūdrādayastathā |
gamiṣyaṃti svargalokaṃ māmajñātvā varānane || 14 ||
[Analyze grammar]

tataḥ somakulodbhūto mitravarmā mahārathaḥ |
tuṇḍīramaṇḍale rājā nārāyaṇapuraṃ vasan || 15 ||
[Analyze grammar]

bhaviṣyati varārohe mahābhāgyodayo mahān |
tasmiñchāsati bhūlokaṃ dharmeṇa pṛthivīpatau || 16 ||
[Analyze grammar]

akṛṣṭapacyā pṛthivī sarvasasyavibhūṣaṇā |
nirītiko'bhavatsarvo jano dharmasamanvitaḥ || 17 ||
[Analyze grammar]

tasya patnī samabhavatpāṃḍyakanyā manoramā |
tasya jajñe kulottaṃso viyannāmā suto'sya vai || 18 ||
[Analyze grammar]

tasya patnī tu dharaṇī nāmnāsīcchakavaṃśajā |
tasminrājyaṃ vinikṣipya mitravarmā nṛpottamaḥ || 19 ||
[Analyze grammar]

yayau tapovanaṃ puṇyaṃ veṃkaṭādreḥ samīpataḥ || 20 ||
[Analyze grammar]

atha dharaṇītalātpadmāvatyutpattikramaḥ |
ākāśanāmā tu mahānrājābhūtsārvabhaumakaḥ |
ekadāravrato rājā dharaṇīsaktacetanaḥ || 21 ||
[Analyze grammar]

yajñārthaṃ śodhayāmāsa bhuvamāraṇitīrataḥ |
kāṃcanena halenaiva kṛṣyamāṇe dharātale || 22 ||
[Analyze grammar]

bījamuṣṭiṃ vikiratā dṛṣṭā kanyā dharodgatā |
padmaśayyāgatā ramyā sarvalakṣaṇalakṣitā || 23 ||
[Analyze grammar]

taptajāṃbūnadamayī putrikeva virājatī |
tāṃ dṛṣṭvā sa mahīpālo vismayotphullalocanaḥ || 24 ||
[Analyze grammar]

ādāya tanayā ceyaṃ mamaiveti punaḥpunaḥ |
jaharṣa maṃtribhiścainaṃ prāha vāgaśarīriṇī || 25 ||
[Analyze grammar]

satyaṃ tavaiva tanayā vardhayasva sulocanām |
tataḥ prītamanā rājā svapuraṃ praviveśa ha || 26 ||
[Analyze grammar]

āhūya dharaṇīṃ devīmidamāha mahīpatiḥ |
devadattāmimāṃ paśya bhūtalādutthitāṃ mama || 27 ||
[Analyze grammar]

āvābhyāṃ tadaputrābhyāṃ putrīyaṃ bhavitā dhruvam |
ityuktvā pradadau devyā haste prītyā viyannṛpaḥ || 28 ||
[Analyze grammar]

atha ākāśarājasya dharaṇyākhyapatnyāṃ vasudānākhyasutotpattiḥ |
tasyāṃ gṛhaṃ praviṣṭāyāṃ dharaṇī garbhamādadhau |
viyannṛpaśca suprīto vīkṣya snigdhavilocanām || 29 ||
[Analyze grammar]

uvāca phalitā subhrurlatā sāntānikī ca me || 30 ||
[Analyze grammar]

atha sā dharaṇī devī kāle kamalalocanā |
supraśaste muhūrte ca svoccasaṃstheṣu pañcasu |
graheṣu suṣuve putraṃ meṣasthe ca divākare || 31 ||
[Analyze grammar]

devadundubhayo neduḥ puṣpavṛṣṭirgṛhe'patat |
vavau vāyuḥ sukhasparśastajjanmadivase tadā || 32 ||
[Analyze grammar]

putrasūtipravaktṝṇāṃ suprītaḥ putrajanmani |
sarvasvadānamakarocchatracāmara varjitam || 33 ||
[Analyze grammar]

kapilākoṭidānaṃ ca vṛṣabhāṇāṃ śatādhikam |
divase dvādaśe puṇye jātakarmādikāḥ kriyā |
cakāra nāmadheyaṃ ca vasudāna iti svayam || 34 ||
[Analyze grammar]

śrīvarāha uvāca |
ākāśatanayo devi vasudāno manoramaḥ |
vavṛdhe divasairbālaḥ śuklapakṣa ivoḍurāṭ || 35 ||
[Analyze grammar]

upanīto vinīto'sau gurubhirbrahmapāragaiḥ |
piturastrāṇi śastrāṇi mantravatso'pyaśikṣata || 36 ||
[Analyze grammar]

catuṣpādaṃ dhanurvedaṃ sāṃgopāṃgamadhītavān |
pitā tenātibalinā durādharṣaḥ parairabhūt || 37 ||
[Analyze grammar]

ākāśa iva niṣpaṃko grīṣme bhānumatā yutaḥ |
vaiśākha iva madhyāhne duḥsaho durnirīkṣakaḥ || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 3

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: