Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

atha śrīvarāhamaṃtrārādhanavidhiḥ |
śrīsūta uvāca |
śṛṇudhvaṃ munayaḥ sarve kathāṃ puṇyāṃ purātanīm |
vaivasvateṃ'tare pūrvaṃ kṛte puṇyatame yuge || 1 ||
[Analyze grammar]

nārāyaṇādrau deveśaṃ nivasantaṃ kṣamāpatim |
varāharūpiṇaṃ devaṃ dharaṇī sakhibhirvṛtā || 2 ||
[Analyze grammar]

praṇamya paripapraccha raktapadmāyatekṣaṇam || 3 ||
[Analyze grammar]

dharaṇyuvāca |
ārādhyaḥ kena maṃtreṇa bhavānprīto bhaviṣyati |
taṃ me vada tvaṃ deveśa yaḥ priyo bhavataḥ sadā || 4 ||
[Analyze grammar]

japatāṃ sarvasaṃpattikārakaṃ putrapautradam |
sārvabhaumatvadaṃ caiva kāmināṃ kāmadaṃ sadā || 5 ||
[Analyze grammar]

ante yastvatpadaprāptiṃ dadāti niyamātmanām |
evaṃbhūtaṃ vada prītyā mayi vārāha mānada || 6 ||
[Analyze grammar]

śrīsūta uvāca |
iti pṛṣṭastayā bhūmyā prāha prītismitānanaḥ || 7 ||
[Analyze grammar]

śrīvarāha uvāca |
śṛṇu devi paraṃ guhyaṃ sadyaḥ saṃpattikārakam |
bhūmidaṃ putradaṃ gopyamaprakāśyaṃ kadācana || 8 ||
[Analyze grammar]

kiṃ ca śuśrūṣave vācyaṃ bhaktāya niyatātmane || 9 ||
[Analyze grammar]

oṃ namaḥ śrīvarāhāya dharaṇyuddharaṇāya ca |
vahnijāyāsamāyuktaḥ sadā japyo mumukṣubhiḥ || 10 ||
[Analyze grammar]

ayaṃ maṃtro dharādevi sarvasiddhipradāyakaḥ |
ṛṣiḥ saṃkarṣaṇaḥ prokto devatā tvahameva hi || 11 ||
[Analyze grammar]

chandaḥ paṃktiḥ samākhyātā śrībījaṃ samudāhṛtam |
caturlakṣaṃ japenmaṃtraṃ sadgurorlabdhatanmanuḥ || 12 ||
[Analyze grammar]

juhuyātpāyasānnaṃ vai kṣaudrasarpiḥsamanvitam |
atha dhyānaṃ pravakṣyāmi manaḥśuddhipradāyakam || 13 ||
[Analyze grammar]

śuddhisphaṭikaśailābhaṃ raktapadmadalekṣaṇam |
varāhavadanaṃ saumyaṃ caturbāhuṃ kirīṭinam || 14 ||
[Analyze grammar]

śrīvatsavakṣasaṃ cakraśaṃkhābhayakarāṃbujam |
vāmorusthitayā yuktaṃ tvayā māṃ sāgarāṃbare || 15 ||
[Analyze grammar]

raktapītāṃbaradharaṃ raktābharaṇabhūṣitam |
śrī kūrmapṛṣṭhamadhyasthaśeṣamūrtyabjasaṃsthitam || 16 ||
[Analyze grammar]

evaṃ dhyātvā japenmaṃtraṃ sadā cāṣṭottaraṃ śatam |
sarvānkāmānavāpnoti mokṣaṃ cānte vrajeddhruvam || 17 ||
[Analyze grammar]

proktaṃ mayā te dharaṇi yatpṛṣṭo'haṃ tvayā'male |
ataḥ kiṃ te vyavasitaṃ brūhi tadvimalānane || 18 ||
[Analyze grammar]

atha śrīvarāhamaṃtreṇa dharmādīnāṃ svābhīṣṭasiddhivarṇanam |
śrīsūta uvāca |
etacchrutvā tato bhūmiḥ papraccha punareva tam |
kenaivānuṣṭhitaṃ deva purā prāptaṃ phalaṃ ca kim || 19 ||
[Analyze grammar]

iti pṛṣṭaḥ punardevaḥ śrīvarāho'bravīdidam |
purā kṛtayuge devi dharmo nāma manurmahān || 20 ||
[Analyze grammar]

brahmaṇo'muṃ manuṃ labdhvā japtvāsmindharaṇīdhare |
māṃ ca dṛṣṭvā varaṃ labdhvā prāpto'bhūnmāmakaṃ padam || 21 ||
[Analyze grammar]

iṃdro durvāsasaḥ śāpātpurā bhraṣṭastriviṣṭapāt |
aneneṣṭvā'tra māṃ devi punaḥ prāptastriviṣṭapam || 22 ||
[Analyze grammar]

anye'pi munayo bhūme japtvā prāptāḥ parāṃ gatim |
anaṃtaḥ pannagādhīśo hyamuṃ labdhvātha kaśyapāt || 23 ||
[Analyze grammar]

śvetadvīpe japitvaiva babhūva dharaṇīdharaḥ |
tasmājjapyaḥ sadā ceha manuṣyaiśca dharārthibhiḥ || 24 ||
[Analyze grammar]

śrīsūta uvāca |
etacchrutvātha suprītā punaḥ prāha dharādharam || 25 ||
[Analyze grammar]

dharaṇyuvāca |
veṃkaṭākhye mahāśaile śrīnivāso jagatpatiḥ |
kadā hyāyāti deveśaḥ śrībhūmisahito'malaḥ || 26 ||
[Analyze grammar]

kathaṃ kalpāntarasthāyī bhaviṣyati janārdanaḥ |
etadbrūhi varāhātmanmahatkautahalaṃ mama || 27 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīveṃkaṭācalamāhātmye dharaṇīvarāhasaṃvāde śrīvarāhamaṃtrārādhanavidhyādivarṇanaṃnāma dvitīyo'dhyāyaḥ || 2 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 2

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: