Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

veṅkaṭācalamāhātmyam |
nāradasya sumeruśikharasthayajñavarāhadarśanam |
pāvane naimiṣāraṇye śaunakādyā maharṣayaḥ |
cakrire lokarakṣārthaṃ satraṃ dvādaśavārṣikam || 1 ||
[Analyze grammar]

tānabhyagacchatkathako vyāsaśiṣyo mahāmatiḥ |
munirugraśravā nāma romaharṣaṇasambhavaḥ || 2 ||
[Analyze grammar]

samyagabhyarcitastveṣāṃ sūtaḥ paurāṇikottamaḥ |
kathayāmāsa taddivyaṃ purāṇaṃ skandanāmakam || 3 ||
[Analyze grammar]

sṛṣṭisaṃhāravaṃśānāṃ vaṃśānucaritasya ca |
kathāṃ manvantarāṇāṃ ca vistarātsa nyavedayat || 4 ||
[Analyze grammar]

kathāstīrthaprabhāvāṇāṃ śrutvā te munipuṅgavāḥ |
ūcire vaśinaṃ sūtaṃ kathāśravaṇakāṅkṣayā || 5 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
romaharṣaṇa sarvajña purāṇārthaviśārada |
māhātmyaṃ śrotumicchāmo girīndrāṇāṃ mahītale |
brūhi tvaṃ no mahābhāga ke pradhānā mahīdharāḥ || 6 ||
[Analyze grammar]

śrīsūta uvāca |
etameva purā praśnamapṛcchaṃ jāhnavītaṭe |
vyāsaṃ munivaraśreṣṭhaṃ so'bravīnme gurūttamaḥ || 7 ||
[Analyze grammar]

vyāsa uvāca |
purā devayuge sūta nārado munisattamaḥ |
sumeruśikharaṃ gatvā nānāratnasuśobhinam || 8 ||
[Analyze grammar]

tanmadhye vipulaṃ dīptaṃ brahmaṇo divyamālayam |
dṛṣṭvā tasyottare deśe pippaladrumamuttamam || 9 ||
[Analyze grammar]

sahasrayojanocchrāyaṃ vistīrṇaṃ dviguṇaṃ tathā |
tanmūle maṇḍapaṃ divyaṃ nānāratnasamanvitam || 10 ||
[Analyze grammar]

padmarāgamaṇistambhaiḥ sahasraiḥ samalaṃkṛtam |
vaiḍūryamuktāmaṇibhiḥ kṛtasvastikamālikam || 11 ||
[Analyze grammar]

navaratnasamākīrṇaṃ divyatoraṇaśobhitam |
mṛgapakṣibhirākīrṇaṃ navaratnamayaiḥ śubhaiḥ || 12 ||
[Analyze grammar]

puṣparāgamahādvāraṃ saptabhūmikagopuram |
sandīptavajrasukṛtakavāṭadvayaśobhitam || 13 ||
[Analyze grammar]

praviśyā'sau dadarśāntardivyamauktikamaṇḍapam |
vaiḍūryavedikaṃ tuṅgamāruroha mahāmuniḥ || 14 ||
[Analyze grammar]

tanmadhye tuṅgamatulaṃ vasupādavirājitam |
dadarśa muktāsaṅkīrṇaṃ siṃhāsanaṃ mahādyuti || 15 ||
[Analyze grammar]

tanmadhye puṣkaraṃ divyaṃ sahasradalaśobhitam |
śvetaṃ candrasahasrābhaṃ karṇikākesarojjvalam || 16 ||
[Analyze grammar]

tasya madhye samāsīnaṃ pūrṇacandrāyutaprabham |
kailāsaparvatākāraṃ sundaraṃ puruṣākṛtim || 17 ||
[Analyze grammar]

caturbāhumudārāṃgaṃ varāhavadanaṃ śubham |
śaṃkhacakrābhayavarānbibhrāṇaṃ puruṣottamam || 18 ||
[Analyze grammar]

pītāmbaradharaṃ devaṃ puṃḍarīkāyatekṣaṇam |
pūrṇeṃdusaumyavadanaṃ dhūpagaṃdhimukhāṃbujam || 19 ||
[Analyze grammar]

sāmadhvaniṃ yajñamūrtiṃ sruktuṇḍaṃ sruvanāsikam |
kṣīrasāgarasaṃkāśaṃ kirīṭojjvalitānanam || 20 ||
[Analyze grammar]

śrīvatsavakṣasaṃ śubhrayajñasūtravirājitam |
kaustubhaśrīsamuddyotaṃ samunnatamahorasam || 21 ||
[Analyze grammar]

jāṃbūnadamayairdivyaiḥ suratnābharaṇairyutam |
vidyunmālāparikṣiptaśaranmeghamivojjvalam || 22 ||
[Analyze grammar]

vāmapādatalākrāṃtapādapīṭhavirājitam |
kaṭakāṃgadakeyūrakuṇḍalojjvalitaṃ sadā || 23 ||
[Analyze grammar]

caturmukhavasiṣṭhātrimārkaṇḍeyairmunīśvaraiḥ |
bhṛgvādibhiranekaiśca sevyamānamaharniśam || 24 ||
[Analyze grammar]

indrādilokapālaiśca gandharvāpsarasāṃ gaṇaiḥ |
sevitaṃ devadeveśaṃ praṇipatyābhigamya ca || 25 ||
[Analyze grammar]

divyairupaniṣadbhāgairabhiṣṭūya dharādharam |
nāradaḥ paramaprītaḥ sthito devasya sannidhau || 26 ||
[Analyze grammar]

atha varāhasannidhiṃ prati dharaṇyāgamanam |
etasminnaṃtare cābhūddivyadundubhiniḥsvanaḥ || 27 ||
[Analyze grammar]

tatastamāgatā devī dharaṇī sakhisaṃyutā |
suratnasāgarākāradivyāṃbarasamujjvalā || 28 ||
[Analyze grammar]

sumerumandarākārastanabhārāvanāmitā |
navadūrvādalaśyāmā sarvābharaṇabhūṣitā || 29 ||
[Analyze grammar]

ilayā vai piṃgalayā sakhībhyāṃ ca samanvitā |
tatastābhyāṃ samānītaṃ puṣpāṇāṃ nicayaṃ mahī || 30 ||
[Analyze grammar]

śrīmadvarāhadevasya pādamūle vikīrya ca |
praṇamya devadeveśaṃ kṛtāñjalipuṭā sthitā || 31 ||
[Analyze grammar]

tāṃ devīṃ śrīvarāho'pi hyāliṃgyāṃke nidhāya ca || 32 ||
[Analyze grammar]

atha dharaṇivarāhasaṃvādaḥ |
papraccha kuśalaṃ pṛthvīṃ prītipravaṇamānasaḥ || 33 ||
[Analyze grammar]

śrīvarāha uvāca |
tvāṃ niveśya mahīdevi śeṣaśīrṣe sukhāvahe |
lokaṃ tvayi niveśyaiva tvatsahāyāndharādharān |
hahāgato'smyahaṃ devi kimarthaṃ tvamihāgatā || 34 ||
[Analyze grammar]

pṛthivyuvāca |
māṃ samuddhṛtya pātālātsahasraphaṇaśobhite |
ratnapīṭha ivottuṃge saratne'nantamūrdhani |
kṛtvā māṃ susthirāṃ deva bhūdharānsaṃniveśya ca || 35 ||
[Analyze grammar]

maddhāraṇakṣamānpuṇyāṃstvanmayānpuruṣottama |
teṣu mukhyānmahābāho madādhārānvadasva me || 36 ||
[Analyze grammar]

atha śeṣācalasyasarvaparvatātiśāyitvavarṇanam |
śrīvarāha uvāca |
sumerurhimavānviṃdhyo mandaro gaṃdhamādanaḥ |
sālagrāmaścitrakūṭo mālyavānpāriyātrakaḥ || 37 ||
[Analyze grammar]

maheṃdro malayaḥ sahyaḥ siṃhādrirapi raivataḥ |
meruputro'ñjano nāma śailaḥ svarṇamayo mahān || 38 ||
[Analyze grammar]

ete śailavarāḥ sarve tvadādhārā vasundhare |
ye mayā devasaṃghaiśca ṛṣisaṃghaiśca sevitāḥ || 39 ||
[Analyze grammar]

eteṣu pravarānvakṣye tattvataḥ śṛṇu mādhavi |
sālagrāmaśca siṃhādriśśaileṃdro gandhamādanaḥ || 40 ||
[Analyze grammar]

ete śailavarā devi diśaṃ haimavatīṃ śritāḥ |
dakṣiṇasyāṃ pratītāṃstu vakṣye śailānvasundhare || 41 ||
[Analyze grammar]

aruṇādrirhastiśailo gṛdhrādrirghaṭikācalaḥ |
ete śailavarāḥ sarve kṣīranadyāssamīpagāḥ || 42 ||
[Analyze grammar]

hastiśailāduttarataḥ paṃcayojanamātrataḥ |
suvarṇamukharīnāma nadīnāṃ pravarā nadī || 43 ||
[Analyze grammar]

tasyā evottare tīre kamalākhyaṃ sarovaram |
tattīre bhagavānāste śukasya varado hariḥ || 44 ||
[Analyze grammar]

balabhadreṇa saṃyuktaḥ kṛṣṇo bhaktārtināśanaḥ |
vaikhānasairmunigaṇairnityamārādhito'malaiḥ || 45 ||
[Analyze grammar]

kamalākhyasya sarasa uttare kānanottame |
krośadvayārdhamātre tu haricaṃdanaśobhite |
śrīveṃkaṭācalonāma vāsudevālayo mahān || 46 ||
[Analyze grammar]

saptayojanavistīrṇaḥ śailendro yojanocchritaḥ |
asti svarṇamayo devi ratnasānubhṛdāyataḥ || 47 ||
[Analyze grammar]

indrādyā daivatagaṇā vasiṣṭhādyā munīśvarāḥ |
siddhāḥ sādhyāśca maruto dānavā daityarākṣasāḥ |
rambhādyā apsaraḥsaṃghā vasanti niyataṃ dhare || 40 ||
[Analyze grammar]

tapaścaraṃti nāgāśca garuḍāḥ kinnarāstathā |
etairadhiṣṭhitāstatra saritaḥ puṇyadarśanāḥ |
sarāṃsi vividhānyatra saṃti divyāni mādhavi || 49 ||
[Analyze grammar]

atha svāmipuṣkariṇyāḥ sarvatīrthātiśāyitvavarṇanam |
tīrthānāṃ caiva sarveṣāṃ śṛṇuṣva pravarāṇi vai || 50 ||
[Analyze grammar]

cakratīrthaṃ daivatīrthaṃ viyadgaṃgā tathaiva ca |
kumāradhārikātīrthaṃ pāpanāśanameva ca |
pāṇḍavaṃ nāma tīrthaṃ ca svāmipuṣkariṇī tathā || 51 ||
[Analyze grammar]

saptaitāni varāṇyāhurnārāyaṇagirau śubhe |
eteṣu pravarā devi svāmipuṣkariṇī śubhā || 52 ||
[Analyze grammar]

asyāstu paścime tīraṃ nivasāmi tvayā saha |
āste'syā dakṣiṇe tīraṃ śrīnivāso jagatpatiḥ || 53 ||
[Analyze grammar]

gaṃgādyaiḥ sakalaistīrthaiḥ samā sā sāgarāmbare |
trailokye yāni tīrthāni sarāṃsi saritastathā |
teṣāṃ svāmitvamāpannaṃ dhare svāmisarovare || 54 ||
[Analyze grammar]

svāmipuṣkariṇīṃ puṇyāṃ sevituṃ divyabhūdhare |
vasanti sarvatīrthāni teṣāṃ saṃkhyāṃ vadāmi te || 55 ||
[Analyze grammar]

ṣaṭṣaṣṭikoṭitīrthāni puṇye'sminbhūdharottame |
teṣu cātyaṃtamukhyāni ṣaṭ tīrthāni vasundhare || 56 ||
[Analyze grammar]

pañcānāṃ tīrtharājānāṃ tumbo garbhasamo mahān |
garbhavāsabhayadhvaṃsī snātānāṃ bhūdharottame || 57 ||
[Analyze grammar]

dharaṇyuvāca |
ṣaṭ tīrthāni mahābāho tvayoktāni mahīdhare |
māhātmyaṃ vada teṣāṃ me yathākālaṃ yathāvidhi |
phalāni teṣu snātānāṃ narāṇāṃ vada bhūdhara || 58 ||
[Analyze grammar]

śrīvarāha uvāca |
nārāyaṇādrimāhātmyaṃ vadāmi śṛṇu mādhavi || 59 ||
[Analyze grammar]

devāśca ṛṣayaścaiva yoginaḥ sanakādayaḥ |
kṛteṃ'janādriṃ tretāyāṃ nārāyaṇagiriṃ tathā || 60 ||
[Analyze grammar]

dvāpare siṃhaśailaṃ ca kalau śrīveṅkaṭācalam |
pravadantīha vidvāṃsaḥ paramātmālayaṃ girim || 61 ||
[Analyze grammar]

yojanānāṃ sahasrānte dvīpāṃtaragato'pi vā |
yo namedbhūdharendraṃ taddiśamuddiśya bhaktitaḥ |
sarvapāpavinirmukto viṣṇulokaṃ sa gacchati || 62 ||
[Analyze grammar]

tasminṣaṭtīrthamāhātmyaṃ yathākālaṃ vadāmi te || 63 ||
[Analyze grammar]

atha kumāradhārāmāhātmyam |
śṛṇuṣvāvahitā bhadre sarvapāpapraṇāśanam |
kubhasaṃsthe ravau māghe paurṇamāsyāṃ mahātithau || 64 ||
[Analyze grammar]

maghānakṣatrayuktāyāṃ bhūdharendre vasundhare |
kumāradhārikānāma sarasī lokapāvanī || 65 ||
[Analyze grammar]

yatrāste pārvatīsūnuḥ kārtikeyo'gnisaṃbhavaḥ |
devasenāsamāyuktaḥ śrīnivāsārcako'male || 66 ||
[Analyze grammar]

tasyāṃ yaḥ snāti madhyāhne tasya puṇyaphalaṃ śṛṇu |
gaṃgādisarvatīrtheṣu yaḥ snāti niyamāddharaṃ |
dvādaśābdaṃ jagaddhātri tatphalaṃ samavāpnuyāt || 67 ||
[Analyze grammar]

yo'nnaṃ dadāti tattīrthe śaktyā dakṣiṇayānvitam |
sa tāvatphalamāpnoti snāne tūktaṃ phalaṃ yathā || 68 ||
[Analyze grammar]

atha tuṃbatīrthamāhātmyam |
mānasaṃsthe savitari paurṇamāsītithau dhare |
uttarāphālgunīyukte caturthe kāla uttame || 69 ||
[Analyze grammar]

paṃcānāmapi tīrthānāṃ tuṃbe'tha girigahvare |
yaḥ snāti manujo devi punargarbhe na jāyate || 70 ||
[Analyze grammar]

atha ākāśagaṃgāmāhātmyam |
agnivāhasthite bhānau citrānakṣatrasaṃyute |
pūrṇimākhye tithau puṇye prātaḥkāle tathaiva ca |
ākāśagaṃgāsariti snāto mokṣamavāpnuyāt || 71 ||
[Analyze grammar]

atha pāṇḍavatīrthamāhātmyam |
vṛṣabhasthe ravau rādhe dvādaśyāṃ ravivāsare |
śukle vāpyatha vā kṛṣṇe pakṣe bhaumasamanvite || 72 ||
[Analyze grammar]

śukle vāpyathavā kṛṣṇe bhānuvāreṇa saṃyute |
puṣyanakṣatrasaṃyukta hastarkṣeṇa yute'pi vā || 73 ||
[Analyze grammar]

tīrthe pāṃḍavanāmnyatra saṃgave snāti yo naraḥ |
neha duḥkhamavāpnoti paratra sukhamaśnute || 74 ||
[Analyze grammar]

atha pāpanāśanatīrthamāhātmyam |
śukle pakṣe'tha vā kṛṣṇe yārkavāreṇa saptamī |
puṣyanakṣatrasaṃyuktā hastarkṣeṇa yutāpi vā || 75 ||
[Analyze grammar]

tasyāṃ tithau mahābhāge pāpanāśanasaṃjñake |
tīrthe yaḥ snāti niyamādbhūdharendrasya mastake || 76 ||
[Analyze grammar]

koṭijanmārjitaiḥ pāpairmucyate sa narottamaḥ || 77 ||
[Analyze grammar]

atha devatīrthamāhātmyam |
śṛṇu devi paraṃ guhyamanantākhye mahāgirau |
maddivyālayavāyavye śikhare girigahvare |
devatīrthamiti khyātaṃ taṭākamatiśobhanam || 78 ||
[Analyze grammar]

tasminpuṇyatame devi snānakālaṃ vadāmi te || 79 ||
[Analyze grammar]

gurupuṣye vyatīpāte somaśravaṇake tathā |
dineṣveteṣu yaḥ snāti tasya puṇyaphalaṃ śṛṇu || 80 ||
[Analyze grammar]

yāni kānīha pāpāni jñānājñānakṛtāni ca |
tāni sarvāṇi naśyaṃti devatīrthe'tipāvane || 81 ||
[Analyze grammar]

puṇyānyapi ca vardhaṃte devatīrthanimajjanāta |
dīrghamāyuravāpnoti putrapautrasamanvitaḥ |
ante svargaṃ samāsādya candraloke mahīyate || 82 ||
[Analyze grammar]

taddineṣvannado devi yāvajjīvānnado bhavet |
atiguhyatamaṃ devi proktaṃ tubhyaṃ vasundhare || 83 ||
[Analyze grammar]

vyāsa uvāca |
śrutvātha pṛthivī devī prītipravaṇamānasā |
iṣṭābhirvāgbhiratulaṃ tuṣṭāva dharaṇīdharam || 84 ||
[Analyze grammar]

atha dharaṇīkṛta varāhastutiḥ |
dharaṇyuvāca |
namaste devadeveśa varāhavadanācyuta |
kṣīrasāgarasaṃkāśa vajraśṛṃga mahābhuja || 85 ||
[Analyze grammar]

uddhṛtāsmi tvayā deva kalpādau sāgarāṃbhasaḥ |
sahasrabāhunā viṣṇo dhārayāmi jagantyaham || 86 ||
[Analyze grammar]

anekadivyābharaṇayajñasūtravirājita |
aruṇāruṇāṃbaradhara divyaratnavibhūṣita || 87 ||
[Analyze grammar]

udyadbhānupratīkāśapādapadma namonamaḥ |
bālacaṃdrābhadaṃṣṭrāgramahābalaparākrama || 88 ||
[Analyze grammar]

divyacandanaliptāṃga taptakāṃcanakuṇḍala |
indranīlamaṇidyotihemāṃgadavibhūṣita || 89 ||
[Analyze grammar]

vajradaṃṣṭrāgranirbhinnahiṇayākṣa mahābala |
puṇḍarīkābhirāmākṣa sāmasvanamanohara || 90 ||
[Analyze grammar]

śrutisīmantabhūṣātmansarvātmaścāruvikrama |
caturānanaśaṃbhubhyāṃ vanditā'yatalocana || 91 ||
[Analyze grammar]

sarvavidyāmayākāra śabdātīta namo namaḥ |
ānaṃdavigrahā'nanta kālakāla namonamaḥ || 92 ||
[Analyze grammar]

iti stutvā'calā devī vavande pādayorvibhum |
vandamānā samudvīkṣya devaḥ phullavilocanaḥ || 93 ||
[Analyze grammar]

uddhṛtya dharaṇīṃ devīmāliliṃge'tha bāhubhiḥ |
āghrāya dharaṇīvaktraṃ vāmāṃke sanniveśya ca || 94 ||
[Analyze grammar]

atha varāhasya bhagavato dharaṇyā sākaṃ śeṣācalāgamanam |
āruhya garuḍeśānaṃ jagāma vṛṣabhācalam |
munīṃdrairnāradādyaiśca stūyamāno mahīpatiḥ || 95 ||
[Analyze grammar]

svāmipuṣkariṇītīre paścime lokapūjite |
āste varāhavadano munīndraistatra pūjitaḥ |
vaikhānasairmahābhāgairbrahmatulyairmahātmabhiḥ || 96 ||
[Analyze grammar]

atha veṃkaṭācalamāhātmyaśravaṇāvasaraḥ |
vyāsa uvāca |
taṃ dṛṣṭvā nāradaḥ sūta munīnāmuktavānpurā |
tadetadahamaśrauṣaṃ tatra vai munisaṃsadi || 97 ||
[Analyze grammar]

yatpṛṣṭo'haṃ tvayā sūta māhātmyaṃ dharaṇībhṛtām |
mayā tūktaṃ yathāvaddhi nāradācca purā śrutam || 98 ||
[Analyze grammar]

athādhyāyaphalaśrutiḥ |
ya idaṃ dharmasaṃvādamāvayoḥ sūta pāvanam |
paṭhedvā devapurato brāhmaṇānāṃ purastathā || 99 ||
[Analyze grammar]

sarveṣāmapi varṇānāṃ śṛṇvatāṃ bhaktipūrvakam |
sa pratiṣṭhāmavāpnoti putrapautraiḥ samanvitaḥ || 100 ||
[Analyze grammar]

śṛṇvatāmapi sarveṣāṃ yadiṣṭaṃ tadbhaviṣyati || 101 ||
[Analyze grammar]

sūta uvāca |
iti me bhagavānvyāsaḥ provāca munisevitaḥ |
yathāśrutaṃ mayā pūrvaṃ kṛṣṇadvaipāyanādguroḥ || 102 ||
[Analyze grammar]

tattathā sarvamevātra mayāpyuktaṃ munīśvarāḥ |
śrutvā sūtavacastvitthaṃ te prītamanaso'bhavan || 103 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
sūta tvayoktaṃ bhuvi parvateṣu puṇyeṣu puṇyasya mahīdharasya |
māhātmyamasmākamahīndranāmnaḥ pāpāpahaṃ mokṣaphalapradāyakam || 104 ||
[Analyze grammar]

tato vṛṣādriṃ saṃprāpya varāho dharaṇīyutaḥ |
kimuktavāndharaṇyai sa tanno brūhi mahāmate || 105 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīveṃkaṭācalamāhātmye dharaṇīvarāhasaṃvāde nāradasya sumeruśikharastha yajñavarāhadarśanaprāptyādivarṇanaṃnāma prathamo'dhyāyaḥ || 1 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 1

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: