Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

mārkaṃḍeya uvāca |
bhagavanbhavamāhātmyaratnākarasudhākaram |
naṃdīśa citraṃ cāritraṃ śrutaṃ vidyābhṛtordvayoḥ || 1 ||
[Analyze grammar]

kadā vajrāṃgadaḥ siddhaḥ kathaṃ devamapūjayat |
kathaṃ cānvagrahītprahvaṃ devastamaruṇeśvaraḥ || 2 ||
[Analyze grammar]

naṃdikeśvara uvāca |
nivarttanecchāṃ hitvātha nṛpo nijapuraṃ prati |
tasyaiva pādaparyaṃte svasya vāsamarocayat || 3 ||
[Analyze grammar]

athāsya mahatī senā vāhamārgānusāriṇī |
prāptā śatāṃgamātaṃgaturaṃgabhaṭasaṃkulā || 4 ||
[Analyze grammar]

samadṛśyata bhūpālastādṛśo dhairyasāgaraḥ |
purodhomaṃtrisāmaṃtasenāpatisuhṛttamaiḥ || 5 ||
[Analyze grammar]

tatastāmāgatāṃ senāmavanīpatirādṛtaḥ |
aruṇādreśca sīmāyā bahireva nyaveśayat || 6 ||
[Analyze grammar]

svakīyamakhilaṃ kośaṃ deśānapi mahāphalān |
śoṇādrināthapūjāyai kalpayāmāsa bhaktimān || 7 ||
[Analyze grammar]

gautamasyāśramābhyāśe svayaṃ kṛtatapovanaḥ |
purodhoktaḥ sasacivaḥ śivārcanarato'bhavat || 8 ||
[Analyze grammar]

ratnāṃgadākhyaṃ tanayaṃ sthāpayitvā nije pade |
tatpreṣitairaparyāptaiḥ śoṇeśaṃ paryatarpayat || 9 ||
[Analyze grammar]

paritaḥ śoṇaśailasya paripūrṇajalāśayān |
agrahārānbahuphalānbrāhmaṇebhyo'tisṛṣṭavān || 10 ||
[Analyze grammar]

tejasāruṇanāthasya jvalanastaṃbharūpiṇaḥ |
dhanvaprāye'pi deśe'smindīrghikāḥ śataśo vyadhāt || 11 ||
[Analyze grammar]

sauṃdaryaśālinīrātmaparivāravarāṃganāḥ |
sevārthaṃ śoṇanāthasya dattavāndīrghadarśanaḥ || 12 ||
[Analyze grammar]

athāgatenāgastyena lopāmudrāsakhena saḥ |
abhyanaṃdyata śoṇādrināthapūjāparāyaṇaḥ || 13 ||
[Analyze grammar]

pratyahaṃ navatīrthākhye sarasi snānamācaran |
pāpanāśapravāleśau prayataḥ paryapūjayat || 14 ||
[Analyze grammar]

mahiṣāsurasaṃhārakāriṇī mānaveśvaraḥ |
nityamārādhayāmāsa durgāṃ durggārtihāriṇīm || 15 ||
[Analyze grammar]

pratikṣaṇaṃ brahmaviṣṇupūjyasya liṃgarūpiṇaḥ |
ādidevasya vividhāḥ saparyāḥ paryakalpayat || 16 ||
[Analyze grammar]

pratyuṣasyutthitaḥ snātaḥ pādābhyāmeva pārthivaḥ |
japanpaṃcākṣarīmaṃtramakārṣīttriḥ pradakṣiṇām || 17 ||
[Analyze grammar]

paurṇamāsyāṃ sa kārttikyāṃ pārvatīvallabhapriyam |
mahādīpotsavaṃ cakre mahitaṃ bhuvanatraye || 18 ||
[Analyze grammar]

sugaṃdhasārakahlārakarpūrajalapūritaḥ |
sahasraiḥ svarṇakuṃbhānāmabhyaṣiṃcattriyaṃtrakam || 19 ||
[Analyze grammar]

pratimāsadhvajārohapūrvaṃ tīrthotsavādikam |
trailokyābhyarhitaṃ cakre rathārohaṃ mahotsavam || 20 ||
[Analyze grammar]

aṃgaṃ pradakṣiṇaṃ cāsya vidadhe viśadāśayaḥ |
yojanatritayāyāmavyāpinaḥ śoṇabhūbhṛtaḥ || 21 ||
[Analyze grammar]

aruṇācalanātheti karuṇāmṛtasāgaraḥ |
aruṇāṃvāsanātheti tuṣṭāva ca muhurmuhuḥ || 22 ||
[Analyze grammar]

saṃlipya vividhairdravyairnityaṃ paṃcāmṛtādibhiḥ |
ācarca yadgaṃdhasārapaṃkaiḥ karpūrapāṃḍuraiḥ || 23 ||
[Analyze grammar]

apūjayata kalhāraiḥ sravanmṛgamadadravaiḥ || prā |
tarārabhya śoṇādrināyakaṃ gaṇarūpiṇam || 24 ||
[Analyze grammar]

iti varṣatrayaṃ tasya vaśino varivasyayā |
aruṇādrīśvarastuṣṭaḥ pratyakṣatvamagāhata || 25 ||
[Analyze grammar]

nīhārācalasaṃkāśamārūḍho vṛṣapuṃgavam |
anvagāsīnayā devyā kṛtagāḍhopagūhanaḥ || 26 ||
[Analyze grammar]

brahmarṣibhirvasiṣṭhādyairnāradādyairmaharṣibhiḥ |
gaṇairnikuṃbhakuṃbhādyaiḥ kriyamāṇajayastutiḥ || 27 ||
[Analyze grammar]

karuṇāsiṃdhukallolaiḥ kamalāvāsaveśmabhiḥ |
kaṭākṣapātairjagatāṃ kāluṣyamiva vārayan || 28 ||
[Analyze grammar]

dṛṣṭvā ca devadevaṃ tamaṣṭāṃgaṃ nyasya bhūtale |
praṇanāma paraṃ hṛṣṭo vajrāṃgadamahīpatiḥ || 29 ||
[Analyze grammar]

vyajñāpayacca bhūpālo maulīkṛtaśatāṃjaliḥ |
kṣālayanniva daṃtāṃśujālaistatpādapaṃkaje || 30 ||
[Analyze grammar]

vajrāṃgada uvāca |
deveśa yadahaṃ mohādbahupātakasaṃcayam |
acāriṣaṃ sa eko'yaṃ kṣamyatāṃ me vyatikramaḥ || 31 ||
[Analyze grammar]

itivādinamatyaṃtaṃ dīnameva dayānidhiḥ |
jagāda jagatīnātho devaḥ śoṇācaleśvaraḥ || 32 ||
[Analyze grammar]

śrīmaheśvara uvāca |
mā bhaiṣīrvatsa bhadraṃ te saṃtyaṣṭau mama mūrttayaḥ |
tāḥ sarvāḥ sarvajaṃtūnāmatyarthaṃ parikalpitāḥ || 33 ||
[Analyze grammar]

purā puraṃdarastvaṃ hi kailāsaśikhare sthitam |
garvito māmavāmaṃsthāḥ staṃbhitaśca tadā mayā || 34 ||
[Analyze grammar]

kṣaṇaṃ galitagarvastvaṃ staṃbhanā vrīḍitastadā |
ayāciṣṭhāḥ śivajñānamakhilaiśvaryakāraṇam || 35 ||
[Analyze grammar]

ādiṣṭastvaṃ mayā vajrinnavatīryāvaniṃ bhavān |
rājā vajrāṃgado bhūtvā lapsyase matkṛpāmiti || 36 ||
[Analyze grammar]

jātaṃ tataḥ prabhāveṇa kṣetrametanmadāspadam |
śikṣitotīva mugdhastvaṃ bhaktosi ca paraṃ mayi || 37 ||
[Analyze grammar]

adhunātisaparyābhistvatkṛtābhiraharniśam |
parituṣṭosmyahaṃ rājannatastvāṃ bodhayāmyaham || 38 ||
[Analyze grammar]

khaṃ vāyuranalo vāri bhūḥ sūrya śaśinau pumān |
iti manmūrttibhirviśvaṃ bhāsate sacarācaram || 39 ||
[Analyze grammar]

kālo hi kālayāmyarthānsattvānadhvana eva ca |
tattvātītaḥ śivaścāhaṃ na mattostīha kiṃcana || 40 ||
[Analyze grammar]

aparyaṃtacidānaṃdasiṃdhorme kecidūrmayaḥ |
vedhomukundarudreṃdramukhānāhuruditvarāḥ || 41 ||
[Analyze grammar]

vāṇīlakṣmīkṣamāśraddhāprajñāsvāhāsvadhādayaḥ |
asaṃkhyeyamahāśaktermama visṛṣṭiśaktayaḥ || 42 ||
[Analyze grammar]

iyaṃ mama mahāśaktirgaurī māyā jagatprasūḥ |
anayācchādyate viśvaṃ śaśvadvistāryate'pi ca || 43 ||
[Analyze grammar]

śaktyānayānvitaḥ sargarakṣāsaṃhṛtivibhramaḥ |
vicitrametatpaśyāmi jagaccitraṃ nijecchayā || 44 ||
[Analyze grammar]

apavāhitamohastvaṃ mahimā me vicāraya |
ātmānamavibhinnaṃ me taraṃgamiva vāridheḥ || 45 ||
[Analyze grammar]

tato madrūpaśālinyā ādhipatyaṃ kṣitergataḥ |
matprasādena rājeṃdra bhuṃkṣva bhogānyathāsukham || 46 ||
[Analyze grammar]

punaḥ puraṃdaratvena bhuktadivyasukhaściram |
madekarūpatāṃ rājanniścayāttvamavāpsyasi || 47 ||
[Analyze grammar]

naṃdikeśvara uvāca |
ityuktvāṃtarhite deve rājā vajrāṃgadaḥ kṛtī |
śoṇeśaṃ pūjayanneva sarvānbhogānavāptavān || 48 ||
[Analyze grammar]

itthaṃ te kathitaṃ sādho śivabhaktavijṛṃbhaṇam |
pradakṣiṇāphalaṃ caiva śoṇaśailasya śāśvatam || 49 ||
[Analyze grammar]

kiṃ vācāṃ vistareṇātra śoṇaśailapradakṣiṇā |
mahatāmaśvamedhānāṃ śatādapi viśiṣyate || 50 ||
[Analyze grammar]

viṣuvāyanasaṃkrāti vyatīpātādiparvasu |
pradakṣiṇācchoṇagirerasaṃkhyeyaṃ phalaṃ labhet || 51 ||
[Analyze grammar]

na kṣetramaruṇādasti nāsti devo'ruṇeśvarāt |
nāpi pradakṣiṇādanyadvipadyate'bhyadhikaṃ tapaḥ || 52 ||
[Analyze grammar]

iti kathayati naṃdikeśvaresminpulakitasarvavapurmṛkaṇḍuputraḥ |
muhuradhigataharṣavāṣpavṛṣṭirmahati nimagna ivābhavatsudhābdhau || 53 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ prathame māheśvarakhaṇḍe'ruṇācalamāhātmya uttarārdhe vajrāṃgadasadgativarṇanaṃnāma caturviṃśatitamo'dhyāyaḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 24

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: