Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

kalādhara uvāca |
kāṃbojeṣu hayo bhūtvā kāṃtiśālī suhṛnmama |
ayāsīdaupavāhyatvaṃ bhavato rājapuṃgava || 1 ||
[Analyze grammar]

ahaṃ ca gaṃdhamṛgatāṃ gataḥ svāṃgaprasūtinā |
sugaṃdhinā madenāsya saṃcāraṃ cācaraṃ gireḥ || 2 ||
[Analyze grammar]

dharmātmanmṛgayāvyājādāgatena tvayādhunā |
āvāṃ śoṇādrināthasya prāpitau hi pradakṣiṇām || 3 ||
[Analyze grammar]

vāhārohaṇadoṣeṇa tavāsīdīdṛśī daśā |
pādapracārapuṇyena prāptaṃ nau prāktanaṃ padam || 4 ||
[Analyze grammar]

rājeṃdra tava saṃbaṃdhādasmāttiryaktvabaṃdhanāt |
muktāvāvāṃ svakaṃ dhāma prāptau svastyastu te sadā || 5 ||
[Analyze grammar]

ityudīrya nijaṃ dhāma yiyāsaṃtaṃ kalādharam |
kāṃtiśālinaṃ ca rājā jagāda racitāṃjaliḥ || 6 ||
[Analyze grammar]

evaṃ yuvāṃ śoṇaśailaśaṃkarasya prabhāvataḥ |
śāpārṇavaṃ samuttīrṇau kathaṃ me punarucchrayaḥ || 7 ||
[Analyze grammar]

bhrāmyatīva mama svāṃtamādhāya tadavekṣaṇam |
niryāṃtīva mama prāṇāstatra daivaṃ balottaram || 8 ||
[Analyze grammar]

kalādharakāṃtiśālināvūcatuḥ |
avadhāraya nistāraṃ kathayāva tavāsyadam |
samāhitena manasā nirdhūtanikhilādhinā || 9 ||
[Analyze grammar]

jagatsargasthitidhvaṃsavidhānānugraheśvare |
aruṇādrīśvare cittaṃ nidhehi karuṇānidhau || 10 ||
[Analyze grammar]

pratyakṣitaṃ tvayedānīmasya devasya vaibhavam |
tiraścorāvayoretadīdṛśatvaṃ vitanvataḥ || 11 ||
[Analyze grammar]

kuru pradakṣiṇāṃ pādacārī mṛgamadādṛtaiḥ |
kalhāraiḥ pūjayeśānaṃ devaṃ mṛgamadapriyam || 12 ||
[Analyze grammar]

yāvatī tava saṃpattistāvatīmakhilāṃ vibho |
prākāragopurāgāranavīkārāya kalpaya || 13 ||
[Analyze grammar]

acirādeva siddhiste bhaviṣyati garīyasī |
manumāṃdhātṛnābhāgabhagīrathavadādhikā || 14 ||
[Analyze grammar]

naṃdikeśvara uvāca |
itthaṃ niśamya ca tayornijameva dhāma vidyābhṛtoḥ sapadi saṃśrutayornarendraḥ |
niḥsaṃśayena manasā niratastadānīṃ bhaktiṃ babaṃdha bhagavatyaruṇādrināthe || 15 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ prathame māheśvarakhaṇḍe'ruṇācalamāhātmya uttarārdhe kalādharakāṃtiśālivṛttāṃtavarṇanaṃnāma trayoviṃśatitamo'dhyāyaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 23

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: