Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

mārkaṃḍeya uvāca |
svāminnityaśivānanda bhagavannaṃdikeśvara |
āhlādito'smi śoṇeśamāhātmyasudhayā tvayā || 1 ||
[Analyze grammar]

kathaṃ vajrāṃgadaḥ pāṃḍyarājaḥ śoṇavyatikramam |
cakre kathaṃ tadbhaktyaiva prāptavānsaṃpadaṃ punaḥ || 2 ||
[Analyze grammar]

kathaṃ vidyādharādhīśau kāṃtiśālikalādharau |
durvāsaḥśāpanirviddhāvavitau śoṇaśaṃbhunā || 3 ||
[Analyze grammar]

naṃdikeśvara uvāca |
dīrghāyuṣyatvasāphalyaṃ labdhavāṃstvaṃ mṛkaṇḍuja |
yadiyaṃ stheyasī bhaktirbhavato bhūtanāyake || 4 ||
[Analyze grammar]

vakṣye vajrāṃgadodaṃtaṃ vṛttaṃ vidyābhṛtorapi |
yato'bhūnmahito loke śoṇādrīśvaravaibhavaḥ || 5 ||
[Analyze grammar]

āsīdvajrāṃgadonāma purā pāṃḍyeṣu pārthivaḥ |
āste yasya bhujastambhe vasudhā sālabhaṃjikā || 6 ||
[Analyze grammar]

dhārmiko nyāyavijjñātā gaṃbhīro dakṣiṇam kṣamaḥ |
śāṃto vinayavāndhīmānekadāravrataḥ kṛtī || 7 ||
[Analyze grammar]

śivapūjārcanarataḥ śrīmāñchīlavatāṃ varaḥ |
pṛthvīmāsetukedārācchaśāsa jitaśātravaḥ || 8 ||
[Analyze grammar]

kadācinmṛgayāvyājātsa caransuturaṃgamaḥ |
aruṇācalaparyaṃtaṃ kāṃtāraṃ samagāhata || 9 ||
[Analyze grammar]

sa tatra bahalāmodaṃ kaṃcitkastūrikāmṛgam |
dṛṣṭvā tamanvakturagaṃ prāvartayata kautukāt || 10 ||
[Analyze grammar]

sa mṛgo'nudrutastena abhitaḥ śoṇaparvatam |
prādakṣiṇyātparīyāya papāta ca manojavaḥ || 11 ||
[Analyze grammar]

tataḥ sa bhagnasāropi rājā jātaśramaścaran |
papāta vāhādvicchāyaḥ kṣīṇapuṇya iva dyutaḥ || 12 ||
[Analyze grammar]

ajñātakāraṇenaivaṃ mātaṃgeneva pīḍitaḥ |
nājñāsītkṣaṇamātmānaṃ rājā grahagṛhītavat || 13 ||
[Analyze grammar]

aciṃtayacca koyaṃ me nirhetuḥ sattvaviplavaḥ |
kva gataḥ sa hyakasmānme upavāhyasturaṃgamaḥ || 14 ||
[Analyze grammar]

iti ciṃtākule tasmiṃstajjñānepyapaṭīyasi |
taḍittaṭajaṭāleva sahasā dyauradṛśyata || 15 ||
[Analyze grammar]

nirīkṣamāṇa evāsminhitvā tiryakkalevaram |
tūrṇaṃ turaṃgasāraṃgau khecaratvamupāgatau || 16 ||
[Analyze grammar]

kirīṭinau kuṇḍalinau hārakeyūradhāriṇau |
kṣaumāṃtarīyottarīyau sragviṇau ca virejatuḥ || 17 ||
[Analyze grammar]

avocatāṃ ca nṛpatimāścaryākṛṣṭamānasam |
haraṃtāviva dantāṃśujālaistvasyārttijaṃ tamaḥ || 18 ||
[Analyze grammar]

rājannalaṃ viṣādena śoṇādrīśaprabhāvataḥ |
etāṃ jānīhi saṃjātāṃ navāṃ nau cedṛśī daśām || 19 ||
[Analyze grammar]

tadovāca tayoḥ kiṃcidāśvastaiva pārthivaḥ |
kṛtāṃjalirabhāṣiṣṭa tāvubhau vinayānvitaḥ || 20 ||
[Analyze grammar]

kau yuvāṃ nirmito yābhyāmabhiṣaṃgo mamedṛśaḥ |
bhadrau bhaṇatamārttānāṃ trāṇaṃ hi mahatāṃ guṇaḥ || 21 ||
[Analyze grammar]

iti tena kṛte praśne tamuvāca kalādharaḥ |
rājānaṃ janitāścaryaṃ nirdiṣṭaḥ kāṃtiśālinā || 22 ||
[Analyze grammar]

avehi rājannāvāṃ hi purāvidyādhareśvarau |
parasparātisauhārdau vasaṃtamadanāviva || 23 ||
[Analyze grammar]

ekadā tu suvarṇādreḥ pārśve durvāsaso muneḥ |
tapovanamagacchāva manaso'pi durāsadam || 24 ||
[Analyze grammar]

krośeddhāṃ tapasastasya śivārādhanasādhanīm |
puṣpojjvalāmapaśyāva puṇyāmārāmavāṭikām || 25 ||
[Analyze grammar]

vinītāvapyasaṃjātau tattvocitasudhīgaṇau |
prāviśāva tadudyānaṃ prasūnāvacayotsukau || 26 ||
[Analyze grammar]

sthalasya tasya sauhārdātkāṃtiśālyatigarvitaḥ |
saṃcacāra muhuḥ pādanyāsairāghaṭṭayanmahīm || 27 ||
[Analyze grammar]

ahaṃ tu tatra puṣpāṇāṃ gaṃdhātiśayamohitaḥ |
vikasvareṣu puṣpeṣu nyastahasto durāśayaḥ || 28 ||
[Analyze grammar]

tataḥ śāṃḍilyamūlastho vyāghracarmāsane sthitaḥ |
durvāsāstapasāṃ rāśirjvalanniva hutāśanaḥ || 29 ||
[Analyze grammar]

amarṣotkarṣanīraṃdhraspaṃdamānādharacchadaḥ |
karāla bhṛkuṭībaṃdhasārālitaviśālabhūḥ || 30 ||
[Analyze grammar]

saroṣo'bhūttejasāḍhyo gharmadaṃturavigrahaḥ |
dahanniva dṛśā paśyannabhartsayata nau muniḥ || 31 ||
[Analyze grammar]

āḥ pāpau pracyutācārau kau yuvāmatigarvitau |
jvalataḥ kopavahnerme śalabhatvamupāgatau || 32 ||
[Analyze grammar]

tapovanamidaṃ matkaṃ pāvanaṃ bhūtabhāvanam |
pādairna spṛśataḥ kvāpi sūryācaṃdramasāvapi || 33 ||
[Analyze grammar]

puravairisaparyāyāḥ paryāyakamidaṃ vanam |
na spaṃdate'tra vātopi na lipyaṃte'tra ṣaṭapadāḥ || 34 ||
[Analyze grammar]

tadetatpādasaṃcārairdūṣayanneṣa pātakī |
hayo bhavatu bhūloke paravāhyatvapīḍitaḥ || 35 ||
[Analyze grammar]

aparopyayamatyugre patatvacalakaṃdare |
prasūnagaṃdhalobhādyo gaṃdhasāraṃgatāṃ gataḥ || 36 ||
[Analyze grammar]

iti tenograroṣeṇa śāpavajre nipātite |
tatkṣaṇādvigaladgarvāvāvāṃ taṃ śaraṇaṃ gatau || 37 ||
[Analyze grammar]

abhidhāya ca taṃ devamāhitāṃghriparigrahaiḥ |
amogha eṣa tvacchāpastadasyāṃto nivedyatām || 38 ||
[Analyze grammar]

athātidīnamanasāvāvāmālokya pārthiva |
sānugraho'bhūnmunirāṭ kāruṇyādatiśītalaḥ || 39 ||
[Analyze grammar]

abhāṣata ca maivaṃ bho bhavatoḥ kvāpi durdhiyoḥ |
śāpasya bhavitā śāṃtiraruṇādreḥ pradakṣiṇāt || 40 ||
[Analyze grammar]

purā khalu purārātiradhyatiṣṭhacchubhāṃ sabhām |
paryupāsyata dikpālairiṃdropeṃdrayamādibhiḥ || 41 ||
[Analyze grammar]

tadā ca devadevāya naṃdanāraṇyadevatā |
upāyanīkṛtavatī phalaṃ kimapi pāṭalam || 42 ||
[Analyze grammar]

bālyātkutūhalākrāntau gajānanaṣaḍānanau |
pitaraṃ tadayācetāṃ lobhanīyataraṃ phalam || 43 ||
[Analyze grammar]

atha tāvavadaddevastanayau phalatarṣitau |
gopayitvā phalaṃ pāṇisaṃpuṭena kumārakau || 44 ||
[Analyze grammar]

imāṃ samastāṃ pṛthivīṃ lokālokena veṣṭitām |
yo vāṃ pradakṣiṇīkartumīṣṭe tasmai dadāmyaham || 45 ||
[Analyze grammar]

ityukte pārvatīśena smayamānamukheṃdunā |
skaṃdaḥ pradakṣiṇīkartuṃ medinīmupacakrame || 46 ||
[Analyze grammar]

laṃbodarastu devasya śoṇaśailākṛteḥ pituḥ |
pradakṣiṇaṃ tataḥ kṛtvā purastādeva tatkṣaṇāt || 47 ||
[Analyze grammar]

taddṛṣṭvā tasya cāturyaṃ heraṃbāya triyaṃvakaḥ |
phalaṃ vitīrṇavānasmai praṇayāghrātamastakaḥ || 48 ||
[Analyze grammar]

adyaprabhṛti sarveṣāṃ phalānāmadhināyakaḥ |
bhavetyasmai varaṃ dattvā hyekadaṃtāya śaṃkaraḥ || 49 ||
[Analyze grammar]

babhāṣe ca sabhāstārānsarvānapi surāsurān |
prasaraddaśanajyotsnākarburīkṛtamaṃdiraḥ || 50 ||
[Analyze grammar]

sthāvaroyaṃ mamākāraḥ śoṇādriryo'sya bhaktitaḥ |
pradakṣiṇāṃ vitanute sa me sārūpyabhāgbhavet || 51 ||
[Analyze grammar]

gireḥ pradakṣiṇenāsya yasya dhattaḥ pade rujam |
sa samrāṭsakalotkṛṣṭaṃ labhate śāśvataṃ padam || 52 ||
[Analyze grammar]

iti śāsanataḥ śaṃbhoḥ śoṇaśailapradakṣiṇam |
vidhāya sarvagīrvāṇā lebhire svaṃ svamīpsitam || 53 ||
[Analyze grammar]

yuvāmapi madodbhūtamālinyau śikṣitau mayā |
pradakṣiṇena śoṇādreḥ śāpāṃto vāṃ bhaviṣyati || 54 ||
[Analyze grammar]

tiraścorapi vāṃ sidhyedaruṇādreḥ pradakṣiṇā |
vajrāṃgadasya pāṃḍyasya nṛpateranubaṃdhataḥ || 55 ||
[Analyze grammar]

ityamarṣaṇamaharṣimahābdheḥ śāpahālahala śoṣitagātrau |
pātitau bahulapātakabhārātkṣipramaśvamṛgajātiṣu jātau || 56 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ prathame māheśvarakhaṇḍe'ruṇācalamāhātmya uttarārdhe 'ruṇācalapradakṣiṇāmāhātmye vajrāṃgada vṛttāṃtavarṇanaṃ nāma dvāviṃśatitamo'dhyāyaḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 22

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: