Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

naṃdikeśvara uvāca |
tadā brahmā sarasvatyā mahāviṣṇuśca padmayā |
śakraḥ pulomasutayā pare dikpālakā api || 1 ||
[Analyze grammar]

gaṃdharvāpsarasāṃ saṃghā vasavo'pi surā api |
trayastriṃśatkoṭigaṇāḥ pare muni gaṇā api || 2 ||
[Analyze grammar]

ekādaśamahārudrā ādityā dvādaśāpi ca |
bhairavāśca piśācāśca vetālāḥ kaṭapūtanāḥ || 3 ||
[Analyze grammar]

yakṣarakṣoragā bhūtā ye cānye śivakiṃkarāḥ |
saṃtoṣabhājaḥ sarve'pi vikaṭākāraveṣṭitāḥ || 4 ||
[Analyze grammar]

parivārya maheśānaṃ samājagmuḥ sahasraśaḥ |
tadvīrāśaṃsanaṃ dṛṣṭvā yoginīdānavaiḥ kṛtam || 5 ||
[Analyze grammar]

atīva vismayaṃ bhejuḥ sarve kalpāṃtabhīṣaṇam |
kṛtasāṃnidhyamālokya devamānaṃdayaṃtyumā || 6 ||
[Analyze grammar]

cirarātraprarūḍhāṃ ca tadviyogavyathāṃ jahau |
romāṃcitā svinnamukhī vepamānā ghanastanī || 7 ||
[Analyze grammar]

pādāṃgulīṣu nayane viniveśayati sma sā |
vṛṣabhādavaruhyātha gṛhītvaināṃ kare śivaḥ |
smitaśarīrakaṃṭhaśrīpraṇayenaivamabravīt || 8 ||
[Analyze grammar]

śiva uvāca |
vyākulīkriyate devi kimevaṃ kāraṇaṃ vinā || 9 ||
[Analyze grammar]

sarvairārādhanīyeti mayāpi ghaṭitoṃjaliḥ |
kiṃ na vetsyāvayoraikyaṃ jyotsnācaṃdramasoriva || 10 ||
[Analyze grammar]

anādisiddhaṃ deveśi tavedaṃ maugdhyamīdṛśam |
kvedaṃ śirīṣamṛdvaṃgi śarīraṃ te girīndraje || 11 ||
[Analyze grammar]

tapaḥ samādhayaśceti kva karkaśajanocitāḥ |
nārāyaṇohaṃ lakṣmīstvaṃ brahmāsmi tvaṃ sarasvatī || 12 ||
[Analyze grammar]

vāruṇī tvaṃ phaṇīṃdrohaṃ rohiṇī tvamahaṃ śaśī |
svāhā tvaṃ havyavāho'haṃ sūryo'haṃ tvaṃ suvarcalā || 13 ||
[Analyze grammar]

jāhnavī tvaṃ samudro'haṃ merurasmi tvamurvarā |
pulomajā tvaṃ śakrohaṃ tvaṃ ratiścittabhūraham || 14 ||
[Analyze grammar]

buddhistvaṃ rājarājohaṃ tvaṃ śamā'haṃ samīraṇa |
pāthodhipo'haṃ vīcistvaṃ prakṛtistvaṃ pumānaham || 15 ||
[Analyze grammar]

vidyā tvaṃ veditavyo'haṃ vāktvamarthopi pārvatī |
īśvaro'haṃ madaṃśāsi tvayaivājñāsvarūpayā || 16 ||
[Analyze grammar]

sṛṣṭi sthityupasaṃhāravidhānānugraheśvare |
na bhedo'tastvayā kāryaḥ pṛthagjanavadāvayoḥ || 17 ||
[Analyze grammar]

citprakāśātmanordevi svecchādhṛtaśarīrayā |
vyākulīkuruṣe śaśvadvṛthaiverṣyāyase hi mām || 18 ||
[Analyze grammar]

dṛṣṭāpratikriyā tasya kriyate yādhunā mayā |
ityuktveśo niṣaṇṇastāṃ pārśvadeśe nyaveśayat || 19 ||
[Analyze grammar]

gaurīṃ svakīya evāṃge gūhamānāmiva hriyā |
aṃgadvayaṃ tayoraikyamagātpremṇā ca līnayoḥ || 20 ||
[Analyze grammar]

arthadvayamivāhnāya saṃnikarṣopalaṃbhataḥ |
ardhe karpūradhavalamardhe siṃdhūrapāṭalam || 21 ||
[Analyze grammar]

tadvicitramabhūdaṃgaṃ śivayorekatāṃ gatam |
ardhe kuṃtaladāmārdhahāramadhye tu kuṃcikā || 22 ||
[Analyze grammar]

aṃgādardheṃducūḍasya vapurardhendukūlitam |
ekanūpuratāṭaṃkaparihāryamanoharam || 23 ||
[Analyze grammar]

ekapiṃgalasadhrīco gātramekastanaṃ babhau |
devyai dattvā ca dhāmārthaṃ vāmadevo jagāda tām || 24 ||
[Analyze grammar]

avakāśo ruṣo devi mā bhūrataḥ paraṃ tava |
stanyārthinaṃ guhaṃ hitvā yātāsi tapase yataḥ || 25 ||
[Analyze grammar]

tadapītastanīnāmnā nivasātra mamāṃtike |
tvāmapītastanīṃ devīṃ śoṇādrīśaṃ ca māmapi || 26 ||
[Analyze grammar]

janāḥ sarve samārādhya ramaṃtāṃ bhogamokṣayoḥ |
iyaṃ tvadaṃśajā devī durgā mahiṣasūdinī || 27 ||
[Analyze grammar]

atraiva sannidhattāṃ tu maṃtrasiddhipradā nṛṇām |
khaḍgatīrthamidaṃ puṇyaṃ sakṛdeva nimajjanāt || 28 ||
[Analyze grammar]

sarvarogaharaṃ puṃsāmastu sarvāghanāśanam |
pravālagirināthaśca devo'yaṃ pāpanāśanaḥ || 29 ||
[Analyze grammar]

bhaktiśraddhāvatāṃ nṝṇāṃ bhūyāstāṃ bhūtaye bhṛśam |
ayaṃ ca gautamo devi tvadanugrahabhājanam || 30 ||
[Analyze grammar]

taponurūpaṃ bhajatāṃ lokeṣvācaṃdratārakam |
imāśca mātaraḥ sapta saptalokaikamātaraḥ || 31 ||
[Analyze grammar]

adyaprabhṛti kurvaṃtu sānnidhyaṃ jagatāṃ śriyai |
śāstāro bhairavāḥ kṣetrapālakā baṭukā api || 32 ||
[Analyze grammar]

aruṇakṣetra evātra nityaṃ kurvaṃtu saṃnidhim |
atrāhamaruṇakṣetre nivasāmyaruṇāhvayaḥ || 33 ||
[Analyze grammar]

tvayāpyaruṇayā devyā sthātavyaṃ karuṇārdrayā |
īpsināmaruṇādevau sānnidhyaṃ kuruto yataḥ || 34 ||
[Analyze grammar]

tadasminnaruṇakṣetre sulabhāḥ sarvasiddhayaḥ || 35 ||
[Analyze grammar]

idaṃ kṛtaṃ parvatarājaputryā prasādanaṃ śoṇagirīśvarasya |
śṛṇoti yaḥ sa dviṣato vidhūya svargāpavargau sulabhāvupeyāt || 36 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ prathame māheśvarakhaṇḍe'ruṇācalamāhātmya uttarārdhe śivakṛtapārvatīpraśaṃsāvarṇanaṃnāmaikaviṃśatitamo'dhyāyaḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 21

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: