Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

naṃdikeśvara uvāca |
tāvatkutaścidākarṇya tatrasthāṃ mahiṣāsuraḥ |
avajñātasurārātirvidhvaṃsitapuraṃdaraḥ || 1 ||
[Analyze grammar]

sarvalokajayī siddhavidyādharabhayāvahaḥ |
durnigraho varādāsīcchastrāstrairakhilairapi || 2 ||
[Analyze grammar]

tīkṣṇānāmapi śāpānāmapyagocaratāṃ gataḥ |
darpadbhirdānavaidaityaiḥ kauṇapaiśca niṣevitaḥ || 3 ||
[Analyze grammar]

dūṣako munipatnīnāṃ dharmamārgopaghātakaḥ |
balātpulomno namucervṛtrādapi balādhikaḥ || 4 ||
[Analyze grammar]

hiraṇyakaśiporvaśyo hiraṇyākṣa ivāparaḥ |
tāṃ vilobhayituṃ kāṃcitprāhiṇotkila dūtikām || 5 ||
[Analyze grammar]

tataḥ sā tāpasīveṣadhāriṇī girijāṃ prati |
sakhīsamakṣa evedamuvācānucitaṃ vacaḥ || 6 ||
[Analyze grammar]

arāru bhīṣaṇe bhīro nivasasyatra kiṃ vane |
vihartumucitā ramyeṣvavarodhanaveśmasu || 7 ||
[Analyze grammar]

kimarthaṃ vādya cittaṃ te yauvane bhoganiḥspṛham |
niveśitaṃ tapasi ca daivatairapi duṣkare || 8 ||
[Analyze grammar]

haṃsatūlamayīṃ śayyāṃ muktāmayavitānikām |
hitvā kimiti mṛdvaṃgi supyate paruṣāśmasu || 9 ||
[Analyze grammar]

tapojaḍo mṛḍo diṣṭyā prāgevāsti tvayojjhitaḥ |
tavānurūpo naivānyo vidyate diviṣatsu ca || 10 ||
[Analyze grammar]

kiṃ tu trailokyanātho'sti mahiṣo dānaveśvaraḥ |
yadi drakṣyasi taṃ subhra tyakṣyasyeva kṣaṇāttapaḥ || 11 ||
[Analyze grammar]

kiṃ nihnavena nanveṣa śrutvā sarvaṃ cirātprabhuḥ |
sa prāhiṇodupānetuṃ dūtikāṃ māṃ smarāturaḥ || 12 ||
[Analyze grammar]

ityatyaṃtaviruddhaṃ tāṃ bruvāṇāmasamaṃjasam |
devyāścittasthitiṃ jñātvā vijayā nirakāsayat || 13 ||
[Analyze grammar]

sā cātiroṣeṇa kṛtapratijñā daityarūpikā |
gatvā viditavṛttāṃtamakaronmahiṣāsuram || 14 ||
[Analyze grammar]

so'pi tatsarvamākarṇya ruṣātīvāruṇekṣaṇaḥ |
devīṃ jighṛkṣurabhyāgādvṛto daiteyakoṭibhiḥ || 15 ||
[Analyze grammar]

syandanairdviradairaśvaiḥ pattibhiśca samaṃtataḥ |
bhuvamācchādayāmāsa dhvajaiśca gaganāṃtaram || 16 ||
[Analyze grammar]

kṣvelitairvādyaghoṣaiśca nabhaḥ sphuṭadivābhavat |
pādāghātaiśca daityānāṃ vidadre vasudhātalam || 17 ||
[Analyze grammar]

karālo durddharastasya vicaṣṇurvikarālakaḥ |
bāṣkalo durmukhaścaṃḍaḥ pracaṃḍaścāmarāsuraḥ || 18 ||
[Analyze grammar]

mahāhanurmahāmaulirugrāsyo vikaṭekṣaṇaḥ |
jvālāsyo dahanaśceme senānyopi pratasthire || 19 ||
[Analyze grammar]

kolāhalamimaṃ śrutvā devī niyamavighnataḥ |
śaṃkitā daityasaṃhṛtyai durgāmādiśati sma sā || 20 ||
[Analyze grammar]

sāruṇādrirahodroṇyāmadhirūḍhā mṛgādhipam |
dīptāyudhadharairdorbhiḥ kālikeva mahīṃ gatā || 21 ||
[Analyze grammar]

ghanāghanaravodagraṃ siṃhanādamacīkarat |
sphuraddaṃtacchadopāṃtaṃ valgadaṃgulipallavā || 22 ||
[Analyze grammar]

svāṃgebhyo yoginīcakraṃ mātaro'pyasṛjanruṣā |
devyāḥ priyāya daiteyasaṃhārārhāḥ sahasraśaḥ || 23 ||
[Analyze grammar]

kāścittatrāruṇacchāyā daṃḍinyo haṃsavāhanāḥ |
mukhaiścaturbhirājagmuḥ kopaprasphuritādharaiḥ || 24 ||
[Analyze grammar]

niryayuḥ kāścana kruddhā jvalattriśikhapāṇayaḥ |
nisvanadbhūṣaṇāḥ paṃsallalāṭā vṛṣavāhanāḥ || 25 ||
[Analyze grammar]

nirjagmuraparāḥ senāsahitāḥ śikhivāhanaiḥ |
śaktidaṃḍābhayakarāḥ śataśaḥ ṣaḍbhirānanaiḥ || 26 ||
[Analyze grammar]

niścakramuḥ parāstārkṣyamadhiruhyādhikakrudhā |
śaṃkhacakradharāḥ sūryacaṃdramobhyāṃ divo yathā || 27 ||
[Analyze grammar]

pratiṣṭhaṃte tathā vyāghravāhāḥ kuvalayatviṣaḥ |
potraiḥ sadghargharārāvairbibhratyo musalaṃ halam || 28 ||
[Analyze grammar]

roṣāruṇasahasrākṣyo valakṣadvipavāhanāḥ |
pratasthire śātakoṭiśatakoṭidharāḥ parāḥ || 29 ||
[Analyze grammar]

aśvārūḍhā samāpeturekāḥ saudāminīnibhāḥ |
khaḍgakheṭakadhāriṇyaḥ kopena kapilānanāḥ || 30 ||
[Analyze grammar]

tāśca koṭicatuḥṣaṣṭimasurānāśramādbahiḥ |
arundhanprasabhaṃ dhvāṃtarāśīniva ravestviṣaḥ || 31 ||
[Analyze grammar]

tataśca yoginīcakradānavānīkayormithaḥ |
prāvarttata raṇaṃ ghoraṃ muṣṭāmuṣṭi kacākaci || 32 ||
[Analyze grammar]

sāyakairyoginīmuktairdalitā daityamaulayaḥ |
ācchādayanmahīpṛṣṭhaṃ sthalajānīva sarvataḥ || 33 ||
[Analyze grammar]

prasasrū raktasarito lagatkaiśikaśaivalāḥ |
luṭhadvipāṭhapāṭhīnāḥ smarairdevīmukhāṃbujaiḥ || 34 ||
[Analyze grammar]

vetaṇḍatuṇḍānyāruhya saudhāniva piśācikāḥ |
pracaṇḍa tāṃḍavāḥ pītaraktamadyāścakāśire || 35 ||
[Analyze grammar]

kapālairdaityavīrāṇāmaghāsurasṛgāsavān |
krīḍaḍḍamarukākārairḍāmarairyoginīgaṇāḥ || 36 ||
[Analyze grammar]

parijahrustathāṃtrāṇi kaṃkaughāḥ pāśaśaṃkayā |
kṣudhitā api māṃsāni saśalyānyajahuḥ śivāḥ || 37 ||
[Analyze grammar]

siddhavidyādharonmuktamaṃdāraprasavāsavaiḥ |
iyāya śāṃtiṃ bhūreṇuḥ saṃgrāme kṣobhasambhavaḥ || 38 ||
[Analyze grammar]

virejuryoginīmuktairdehalagnairdviṣāṃ hayāḥ |
amarṣātiśayotkṣiptaiḥ śalyaiḥ śalyamṛgā iva || 39 ||
[Analyze grammar]

daṃḍaiḥ kecitpare śūlairniśitaiḥ ke'pi śaktibhiḥ |
cakrairanye halaireke katicicchatakoṭibhiḥ || 40 ||
[Analyze grammar]

yoginīnāṃ pare khaḍgairdalitā dānaveśvarāḥ |
niḥśeṣatāmupājagmurvinā senādhipānnijān || 41 ||
[Analyze grammar]

brāhmī svayamupāgamya vihitāyodhanāvadhīt |
karālaṃ vikarālena daṇḍena jvalitā cirāt || 42 ||
[Analyze grammar]

māheśvarī triśūlena suciraṃ kṛtasaṃgarā |
cakarta durddharasyāśu mūrddhānamatiroṣaṇā || 43 ||
[Analyze grammar]

śaktyā lulāva kaumārī cikṣurāsuramastakam |
cakreṇa cālunānmauliṃ vikarālasya vaiṣṇavī || 44 ||
[Analyze grammar]

bāṣkalasyāśu vārāhī musalenālunācchiraḥ |
durmukhaṃ cāśu vajreṇa vyadhādaiṃdrī gatāyuṣam || 45 ||
[Analyze grammar]

khyātaṃ yasyāśca nāmedaṃ tayoreva nidūṣanāt |
cāmuṇḍā caṇḍamuṇḍau ca maṇḍalāgreṇa cicchide || 46 ||
[Analyze grammar]

pracaṇḍacāmarau vīrau mahāmauliṃ mahāhanum |
ugrāsyavikaṭākṣau ca jvālāsyadahanāvapi || 47 ||
[Analyze grammar]

anujagmuḥ krudhā yāntaṃ yuddhāya mahiṣāsuram |
kālanemiprabhṛtayo vipracittimivāsurāḥ || 48 ||
[Analyze grammar]

śirastravaṃto rathinaḥ suniṣaṃgā dhanurdharāḥ |
udbhūtakaṭakāḥ prāpuryuddhabhūmiṃ caladdhvajāḥ || 49 ||
[Analyze grammar]

samaṃtātpūritadiśaḥ siṃhanādairbhayaṃkaraiḥ |
pṛṣatkavarṣiṇo mātṛmaṃḍalānyabhidudruvuḥ || 50 ||
[Analyze grammar]

tāśca tairbalibhiḥ kṛtvā saṃgrāmaṃ nissahatvataḥ |
durgāṃ prapedire devīṃ śaraṇaṃ siṃhavāhanām || 51 ||
[Analyze grammar]

uktvā māyālulāyasya durjayatvaṃ durātmanaḥ |
devī tāṃ tuṣṭuvurdurgāmevaṃ saptāpi mātaraḥ || 52 ||
[Analyze grammar]

yoganidreti rūpeṇa viṣṇornayanapadmayoḥ |
tvayā nilīyate devi madhukāryeva līlayā || 53 ||
[Analyze grammar]

amūmuhastaṃ na tathā mātaśca madhukaiṭabhau |
kathaṃ jaghāna tau viṣṇustayorevābhyanujñayā || 54 ||
[Analyze grammar]

tvaṃ kauśikī na cejjātā mṛtyuḥ śuṃbhaniśaṃbhayoḥ |
kathaṃ tu lokapālānāmaiśvaryaṃ devi eṣyati || 55 ||
[Analyze grammar]

viṃdhyavāsini viṃdhyena kimavaṃdhyaṃ kṛtaṃ tapaḥ |
yatra maitrī kirātībhirapi labhyā tvayā samam || 56 ||
[Analyze grammar]

kāpiśāyanamāpītaṃ dhanadopāyanīkṛtam |
tvayāṃba nītaṃ daityānāṃ rasairniyatamānavaiḥ || 57 ||
[Analyze grammar]

brahmaṇaḥ sṛṣṭiśaktistvaṃ sthitiśaktirmadhudviṣaḥ |
aṃba saṃhāraśaktiśca rudrasyāpi pragalbhase || 58 ||
[Analyze grammar]

yaśodānaṃdajātā tvamekānaṃśeti nāmataḥ |
kaṃsādyasurasaṃhāre hareḥ sāhyaṃ kariṣyasi || 59 ||
[Analyze grammar]

tvaṃ vidyā tvaṃ mahāmāyā tvaṃ lakṣmīstvaṃ sarasvatī |
tvaṃ devī pārvatīśāpi durge kiṃ vā na jāyase || 60 ||
[Analyze grammar]

nandikeśvara uvāca |
stotreṇānena mātṛbhyo durgā dattābhayā svayam |
mahiṣāsurayuddhāya saṃtuṣṭā niryayau tadā || 61 ||
[Analyze grammar]

pracaṃḍamaṃḍalāgreṇa bhiṃḍipālena cāmaram |
mahāmauliṃ kṣurikayā karpareṇa mahāhanum || 62 ||
[Analyze grammar]

ugravaktraṃ kuṭhāreṇa śaktyā vikaṭacakṣuṣam |
jvālāmukhaṃ mudgareṇa dahanaṃ musalena ca || 63 ||
[Analyze grammar]

nihatya mahiṣasyāgre saroṣaṃ yudhyatī svayam |
siṃhanādaṃ mahāghoraṃ cakreṇa muditāśayā || 64 ||
[Analyze grammar]

athātyamarṣito durgāṃ viśikhairmahiṣāsuraḥ |
vivyādha phālaphalake stanayorgaḍayorapi || 65 ||
[Analyze grammar]

tato durgātha saṃraṃbhātprajahārāsureśvaram |
bāhvorvakṣasi vaktre ca kṣurapraiḥ prajvalatphalaiḥ || 66 ||
[Analyze grammar]

tato daityastribhirdurgāṃ jaghāna viśikhairmukhe |
paṃcabhiḥ paṃcabhirbāhvordvābhyāṃ dvābhyāṃ ca netrayoḥ || 67 ||
[Analyze grammar]

ekena sārathiṃ rathyānaṣṭabhiḥ kārmukaṃ tribhiḥ |
caturbhiśca dhvajaṃ tasya durgā ciccheda sāyakaiḥ || 68 ||
[Analyze grammar]

padātiratha daityeṃdraḥ śataghnīṃ jvaladākṛtim |
kāladaṃḍapratīkāśāṃ durgāṃ prati vimuktavān || 69 ||
[Analyze grammar]

hāhākurvastu deveṣu vidrāṇe mātṛmaṃḍale |
tāmāpataṃtīmādāya durgā jagrāha līlayā || 70 ||
[Analyze grammar]

kṛpāṇamaṃkuśaṃ pāśaṃ bhuśuṃḍīṃ karavālikām |
śaṃkuṃ śaktiṃ gadāṃ cakraṃ tomaraṃ phalakaṃ sṛṇim || 71 ||
[Analyze grammar]

paraśvadhaṃ bhiṃḍipālaṃ paṭṭiśaṃ laguḍaṃ ca saḥ |
durgāṃ prati vicikṣepa kṣayāṃbhoda ivāśanim || 72 ||
[Analyze grammar]

āpataṃtyeva śastrāṇi kṣiptānyādāya vairiṇām |
babhaṃja pāṇibhiḥ svairaṃ kariṇīvekṣukāṃḍakam || 73 ||
[Analyze grammar]

durgopavāhyaḥ siṃho'pi lāṃgūlāgreṇa mudritam |
daṃṣṭrayā dārayāmāsa praharannakhapaṃkajaiḥ || 74 ||
[Analyze grammar]

kṣaṇaṃ siṃhaḥ kṣaṇaṃ kroḍaḥ kṣaṇaṃ vyāghraḥ kṣaṇaṃ gajaḥ |
kṣaṇaṃ ca mahiṣo bhūtvā daityo durgāmayodhayat || 75 ||
[Analyze grammar]

mahiṣo'tha viṣāṇābhyāṃ tīkṣṇābhyāmatyamarṣitaḥ |
tāḍayāmāsa siṃhaṃ ca devīmapi muhurmuhuḥ || 76 ||
[Analyze grammar]

kṣaṇaṃ gaganamadhyasthaḥ kṣaṇaṃ prāpto mahītale |
kṣaṇaṃ dikṣu bhramanprāptaḥ kṣaṇaṃ cādṛśyatāṃ gataḥ || 77 ||
[Analyze grammar]

prārthitā mātṛcakreṇa durgā mahiṣadānavam |
amoghena triśūlena dārayāmāsa sasmitā || 78 ||
[Analyze grammar]

muktaghargharanirghoṣo yāvatpatati dānavaḥ |
tāvadasya haṭhenāṃghriṃ skaṃdhapīṭhe nyaveśayat || 79 ||
[Analyze grammar]

kaṃṭhapīḍanato yātajīvitasyāmaradruhaḥ |
chinnamūrddhānamādāya pāṇinātha nanartta sā || 80 ||
[Analyze grammar]

iti durgayā samiti kāsarāsure dalite samastabhuvanaikakaṃṭake |
nanṛtuḥ surāḥ prajahṛṣurmaharṣayo vavṛṣuśca divyakumumāni vāridāḥ || 81 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 19

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: