Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

naṃdikeśvara uvāca |
gārhasthyaṃ bibhratī bharturekāmratalavāsinaḥ |
pakvānnapānaissā tatra paryyatarpayata prajāḥ || 1 ||
[Analyze grammar]

jātu saṃdhyānusaṃdhānamukulīkṛtalocanam |
baddhāṃjalipuṭaṃ devamadrākṣīdadrinaṃdinī || 2 ||
[Analyze grammar]

dhyāyate nūnamadhunā kāpi saubhāgyaśālinī |
kriyate yanmayi prema tanmanye vacanaṃ mahat || 3 ||
[Analyze grammar]

kathaṃ vijñāyate puṃsāṃ kuṭilā mānasī sthitiḥ |
mithyopacārāddakṣeṇa vaṃcitāsmyamunā bhṛśam || 4 ||
[Analyze grammar]

mayi dākṣiṇyamevāsya manye manasi cedrahaḥ |
janaḥ saubhāgyavānyasmādbhavati snehabhājanam || 5 ||
[Analyze grammar]

adyaprabhṛti te dāsastapobhiḥ krīta ityapi |
mugdheṃduśekhareṇāsmi vipralabdhā smarāriṇā || 6 ||
[Analyze grammar]

asamānānurāgeṣu nārīṇāṃ mūḍhacetasām |
saubhāgyagarvo lokeṣu parihāsāya kevalam || 7 ||
[Analyze grammar]

iti praṇayaroṣeṇa devyāḥ kaluṣacetasaḥ |
havyavāhātapālīḍhamivānanamalakṣyata || 8 ||
[Analyze grammar]

vāṣpavāriplave tasyā ātāmre ca vilocane |
nīlotpale jalāpūrṇe iva bhūmnā virejatuḥ || 9 ||
[Analyze grammar]

yattasyādhīnatilakaṃ bhruvoryugamabhajyata |
dvedhākṛtamivādarśi manmathasya śarāsanam || 10 ||
[Analyze grammar]

aṃtarmanyubhareṇāsyāḥ kaṃpate smādharacchadaḥ |
muhuḥ pravālasthāyīva raktāśokasya pallavaḥ || 11 ||
[Analyze grammar]

atīva rajyamāne tatpārvatyā gaṃḍamaṃḍalam |
śāṇāvagharṣamāṇikyadarpaṇapratimaṃ babhau || 12 ||
[Analyze grammar]

aṃtarvepadhutau tasyāścakaṃpāte payodharau |
padmakośāvivāṃtaḥstha caṃcarīkapracālitau || 13 ||
[Analyze grammar]

aciṃtayacca saṃbhūya saubhāgyābhāvato nanu |
mamāyamanyastrīciṃtāṃ kurute caṃdrabhūṣaṇaḥ || 14 ||
[Analyze grammar]

tadaiṣā kvāpi yāsyāmi kimatrāstyekayā mama |
tapasyate ca saubhāgyamarjanīyaṃ mayādhunā || 15 ||
[Analyze grammar]

nimīlitākṣiṇyevāsya gaṃtavyaṃ nibhṛtaṃ mayā |
na cenmāṃ vārayatyeṣa kaṃṭhādupari bhāṣitaiḥ || 16 ||
[Analyze grammar]

vatsau tu vardhayatyeva gaṃgeyamativatsalā |
devastu na smaratyeva māmanyastrīparāyaṇaḥ || 17 ||
[Analyze grammar]

iti niścitya devasya pārśvādāśu nivṛttya sā |
anirdiśya diśaṃ kāṃcidyātuṃ vyagrā pracakrame || 18 ||
[Analyze grammar]

calāvatī mālyavatī mālinī vijayā jayā |
vāritā api saṃraṃbhātsvāminīmanvayuḥ svayam || 19 ||
[Analyze grammar]

tatra sāpi girīnpuṇyānvanāni nagarāṇi ca |
sarāṃsi saritaścaiṣā vicacāra samaṃtataḥ || 20 ||
[Analyze grammar]

bhramaṃtī sahyapādeṣu drāviḍākhye sunīvṛti |
tīrtvā śaktyāpagāṃ devī vijayāṃ samabhāṣata || 21 ||
[Analyze grammar]

dṛśyo'yaṃ nātidūreṇa purastātsakalāruṇaḥ |
śṛṃgaissaṃlakṣyate'ṣṭābhirnūnaṃ māhātmyavāngiriḥ || 22 ||
[Analyze grammar]

upatyakāsu caitasya dṛśyaṃte tāpasāśramāḥ |
atīva pāvanāḥ śāṃtāḥ puṇyāraṇyamanoharāḥ || 23 ||
[Analyze grammar]

gatvā nirūpayāmastānimānpuṇyāśramānvayam |
prasīdatitarāṃ ceta eṣāṃ saṃdarśanena me || 24 ||
[Analyze grammar]

evamāhrādayatyāli krameṇa girinaṃdinī |
tasyādrerjagmuṣī pārśvamapaśyatkaṃcidāśramam || 25 ||
[Analyze grammar]

lūtāstaṃtūnnayaṃtyatra kumbhīrāḥ śaivalānyapi |
śiśūnpuṣṇaṃti nīvāraiḥ sapharānbhūrimāyavaḥ || 26 ||
[Analyze grammar]

haraṃtyavakarānvālaiścamarāḥ sphītaromabhiḥ |
samīkurvaṃti codbhūtairviṣāṇairyatra sairibhāḥ || 27 ||
[Analyze grammar]

vānarāḥ phalapuṣpāṇi madhupatrāṇi bhallukāḥ |
kroḍāḥ snānīyamṛtsnāṃ ca yatrarṣibhyo nayaṃtyaho || 28 ||
[Analyze grammar]

kākolūkaiḥ śukaśyenairmṛgavyāghrairharidvipaiḥ |
kalāpisarpairyatrāsumārjāraiḥ sauhṛdaṃ śritam || 29 ||
[Analyze grammar]

hūyamānapurāḍāśadravyasaurabhyahāriṇī |
yatra drumāṃtarālebhyo dhūmyā niryāti pāvanī || 30 ||
[Analyze grammar]

paṭhaṃti śatarudrīyaṃ yatra vāyasavairiṇaḥ |
gṛṇaṃti kākāḥ stotrāṇi sāma gāyaṃti sārikāḥ || 31 ||
[Analyze grammar]

śākaśāliṣu śārdūlāścaraṃti ca tathaiva gāḥ |
siṃcaṃti puṣkarāṃbhobhiḥ kuṃbhinī yatra pādapān || 32 ||
[Analyze grammar]

kvacicca śobhane deśe puṇye puṇyamanohare |
dadarśa sā tapasyantaṃ yaṃ kaṃciddṛṣisattamam || 33 ||
[Analyze grammar]

adhastātsaptaparṇasya citravyāghratvagāsane |
baddhavīrāsanaṃ samyakpāvane kuśaviṣṭare || 34 ||
[Analyze grammar]

śāliśūkāruṇābhābhirjaṭābhirbhasmapāṃḍuram |
acaṃcalābhirvidyudbhiriva śāradavāridam || 35 ||
[Analyze grammar]

nāsāgraniścaladṛśaṃ samaprasphuritādharam |
āvarttayantaṃ rudrākṣamālikāmagrapāṇinā || 36 ||
[Analyze grammar]

pratyagranirṇejanato hyaṃtyaśyānadaśāṃcale |
vasānaṃ valkalayuge saṃdhyābhre bhūbhṛtāṃ yathā || 37 ||
[Analyze grammar]

ṣaḍvargahiṃsrabaṃdhāya sthāpitāṃ vāgurāmiva |
upavītatrayīmārādurogartasya bibhratam |
kṛtocitopacārā sā tamaprākṣīttapodhanam || 38 ||
[Analyze grammar]

pārvatyuvāca |
kastvaṃ ko'yaṃ girivaro yatra tvaṃ kuruṣe tapaḥ || 39 ||
[Analyze grammar]

sa cāhāruṇaśailo'yaṃ puṇyakṣetreṣu pūjitaḥ |
gautamo'haṃ munirmuktyai tapasārādhaye śivam || 40 ||
[Analyze grammar]

ityuktvā vijayādīnāṃ mukhenaināmumāṃ vidan |
praṇamya bhaktyā bahuśo nītavānuṭajaṃ nijam || 41 ||
[Analyze grammar]

kandamūlaphalādyaiśca kṛtātithyāmimāṃ muniḥ |
jaganmaṃgalamūlāya tapase cānvamanyata || 42 ||
[Analyze grammar]

jyotiḥstambhasya saṃbhūtimārabhyānukrameṇa saḥ |
jagāda cāsyai śoṇādrermahimānamaśeṣataḥ || 43 ||
[Analyze grammar]

śoṇādreḥ pūrvadigbhāge sthalīśvaramiti sthalam |
yatra saṃnihitaḥ śaṃbhurjyotirliṃgātmatāṃ gataḥ || 44 ||
[Analyze grammar]

vaikuṇṭhaparameṣṭhyādi gīrvāṇa nibiḍīkṛte |
na tatra me tapaḥ kartumavyākṣepeṇa śakyate || 45 ||
[Analyze grammar]

ayaṃ śoṇagireḥ pādaḥ pravālācalanāmavān |
puṇyāraṇyoparuddhatvādrahasyatvaṃ vigāhate || 46 ||
[Analyze grammar]

tata evāhamatraiva pratiṣṭhāpya trilocanam |
ārādhaye yathāśakti tapobhiḥ kalpitātmabhiḥ || 47 ||
[Analyze grammar]

mamāśramasamīpe'sminpuṇyakṣetramidaṃ mahat |
kriyatāmāśramo devyā karttavyaṃ hi tapaściram || 48 ||
[Analyze grammar]

munerevamanujñānātkṛtāśramaparigrahā |
udayuṃkta tapaḥ karttuṃ sumahatparvatātmajā || 49 ||
[Analyze grammar]

āśramaṃ rakṣituṃ satyavatīṃ kānanavāsinīm |
śubhagāṃ dhuṃdhumāriṃ ca prāgādyāśāsvatiṣṭhipat || 50 ||
[Analyze grammar]

tapovanasya sarvasya rakṣārthaṃ sā samādiśat |
durgāmanargalasphūrtimājñānirvāhaṇakṣamām || 51 ||
[Analyze grammar]

anaṃtaraṃ sā dhammillaṃ maṃdāraprasavocitam |
jaṭābharatvaṃ tapase gamayāmāsa pārvatī || 52 ||
[Analyze grammar]

haṃsacihnadaśaṃ hitvā dukūlaṃ mihakālaghu |
paruṣaṃ sukumārāṃgī paridhattesma valkalam || 53 ||
[Analyze grammar]

api prasūnāvacayanissahāṃgulipallavā |
alāvīdatitīkṣṇāgrāṇyavikāraṃ kuśāni sā || 54 ||
[Analyze grammar]

vajrasūcinirbharāṃgairavacchinnāni kaṃṭakaiḥ |
śirīṣamṛdvī śāṃḍilyapallavānyuccikāya yā || 55 ||
[Analyze grammar]

pāvanyāṃ kamalānadyāṃ prātarvihitamajjanā |
arcayāmāsa raktābjairyathāvidhi vibhākaram || 56 ||
[Analyze grammar]

darbhākṣatatilonmiśrairgaurī śrīnadivāribhiḥ |
devī nirvartayāmāsa devarṣipitṛtarpaṇam || 57 ||
[Analyze grammar]

vālukāmaṃḍale sūryamāvāhyābhyarcya paṃkajaiḥ |
kṛtapradakṣiṇā gaurī praṇanāma sahasraśaḥ || 58 ||
[Analyze grammar]

svayameva pratiṣṭhāpya liṃgaṃ kimapi śaṃkaram |
āgamoktena vidhinā pūjayāmāsa pārvatī || 59 ||
[Analyze grammar]

āsanena ca mūrtyā ca mūlenāṃgaiśca sā ravim |
daṃḍipiṃgalamukhyāṃśca śaktīrdīptādikā api || 60 ||
[Analyze grammar]

tattaddikṣu ca somādīngrahāndhenvādimudrayā |
tejaścaṃḍe cārcayitvā nirmālyaṃ ca nyavedayat || 61 ||
[Analyze grammar]

argheṇātīva śuddhena saṃprokṣya ca samaṃtataḥ |
dvāravāstu samabhyarcya nyāsānapi cakāra sā || 62 ||
[Analyze grammar]

bhūtaśuddhiṃ vidhāyānvagaṃtaryāgaṃ cakāra sā |
hṛdi padmāsane cārcya jñānadharmādikānkramāt || 63 ||
[Analyze grammar]

śaktīrdaleṣu vāmādīrdalāgre sūryavedhasau |
kesarāgre somaviṣṇū karṇikāgre'gnidhūrjaṭī || 64 ||
[Analyze grammar]

tadūrdhve śakticakraṃ ca vinyastabrahmapaṃcakā |
aṃgairdattvā ca pādyādīnupacaryābhiṣicya sā || 65 ||
[Analyze grammar]

prādāccaṃdanapuṣpādi dhūpadīpapradāyinī |
bhūyopi paṃcabrahmāṇi ṣaḍaṃgānyapyapūjayat || 66 ||
[Analyze grammar]

tattaddikṣu ca śakrādīnvajrādīṃśca vidhānataḥ |
kṛtvā sarvopacārāṃśca vitatārāṣṭapuṣpikām || 67 ||
[Analyze grammar]

paṃcavaktrāṇi cābhyarcya kṛtacaṃḍeśvarārcanā |
pradakṣiṇā praṇāmādyairnityaṃ śivamapūjayat || 68 ||
[Analyze grammar]

śivāgamoktavidhinā dravyaiḥ saubhāgyadāyibhiḥ |
sā juhāva ca pūjāṃte praṇīte jātavedasi || 69 ||
[Analyze grammar]

parikalpitopacārā ca kaṃdamūlaphalādikaiḥ |
svayaṃ kṛtopacāreyamatithīnabhyapūjayat || 70 ||
[Analyze grammar]

aṃguṣṭhāgreṇa tiṣṭhaṃtī grīṣye paṃcāgnimadhyataḥ |
hrade ca śiśire caṃdrapīyūṣāpyāyitā'bhavat || 71 ||
[Analyze grammar]

varṣarātrīṣu dhārābhiḥ saha vāridharā punaḥ |
saudāminīva dadṛśe tamasi stimitā kṛtiḥ || 72 ||
[Analyze grammar]

pāṇipādena padmāni mukhena ca kalānidhim |
pradarśayatyanāyāsānninye sā haimanīrniśāḥ || 73 ||
[Analyze grammar]

nīvārabījadānena sā mṛgānapyapoṣayat |
ajñātahiṃsābhibhavānāśramopāṃtavartinaḥ || 74 ||
[Analyze grammar]

kṛtālavālasalilaiḥ suvālākalaśāhṛtaiḥ |
vātsalyādvarddhayāmāsa pūrṇānāśramapādapān || 75 ||
[Analyze grammar]

pradakṣiṇāṃ kṛtavatī śoṇaśailaṃ girīṃdrajā |
sā manorathasaṃsiddhyai nityaṃ saha sakhījanaiḥ || 76 ||
[Analyze grammar]

paṃcākṣarī jajāpaiṣā śivastotrāṇyudairayat |
dadhyau ca devaṃ manasā śoṇaparvatarūpiṇam || 77 ||
[Analyze grammar]

anudinamaruṇācaleśvaraṃ sā praṇatavatī vihitapradakṣiṇādyaiḥ |
śivanigamavidhānavedinī sā vyaracayadadrisutā ciraṃ tapasyām || 78 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 18

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: