Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
iti śrutvāsya vacanaṃ mārkaṃḍeyo'bhyabhāṣata |
mārkaṃḍeya uvāca |
śrutameva mayā deva śrotavyaṃ bhavato mukhāt || 1 ||
[Analyze grammar]

tathāpi kautukenāhamākrāṃto munayo'pyamī |
gauryā kathaṃ tapastaptaṃ mahādevyātra kathyatām || 2 ||
[Analyze grammar]

naṃdikeśvara uvāca |
kathayāmi tadapyetadyathā'dhigatamātmanā |
śṛṇu tvamavadhānena mārkaṃḍeya mahāmate || 3 ||
[Analyze grammar]

nanu jānāsi tatpūrvaṃ yathā dākṣāyaṇī śivaḥ |
upayeme satīṃ nāma satīnāmadhidevatām || 4 ||
[Analyze grammar]

yathā ca sā krudhā bharturdruhi dakṣaprajāpatau |
yogādahāsīdātmīyaṃ vapurityapi te śrutam || 5 ||
[Analyze grammar]

tadā harājñānighnena vīrabhadreṇa yatkṛtam |
adhvaradhvaṃsanaṃ dakṣasyāpi te viditaṃ mahat || 6 ||
[Analyze grammar]

aśrauṣīstasya dakṣasya gaṇaiḥ śīrṣāsakhaṃḍanam |
brahmācyuteṃdramukhyānāṃ devānāmapi śikṣaṇam || 7 ||
[Analyze grammar]

daṃtaghātaṃ raveḥ pāṇipāṭanaṃ jātavedasaḥ |
aditiprabhṛtīnāṃ ca divyastrīṇāṃ parābhavam || 8 ||
[Analyze grammar]

sā ca devī punarjanma lebhe himavato gṛhe |
umeti pārvatītyākhyāṃ dvitīyāṃ vibhratī punaḥ || 9 ||
[Analyze grammar]

devaḥ sthāṇuvane tāṃ ca paricaryāparaṃ rahaḥ |
arurocayiṣuḥ kāmamadhākṣītkālavahninā || 10 ||
[Analyze grammar]

jiteṃdriyaṃ ca taṃ devaṃ kvāpi yātaṃ gaṇaiḥ saha |
tapobhistoṣayāmāsa gaurī śikharavāsinī || 11 ||
[Analyze grammar]

upayamyātha tāṃ devo vṛttāṃtaiścittakhaṃḍibhiḥ |
ramayāmāsa caikāṃte modasveti vilāsinīm || 12 ||
[Analyze grammar]

vaidhavyakhinnayā ratyā prārthitā śailanaṃdinī |
kāmapīṭhe tapasyaṃtī kāmaṃ pratyudadīpayat || 13 ||
[Analyze grammar]

punaśca menayā mātrā pitrā ca himabhūbhṛtā |
ānītā bhavanaṃ bhartrā sākaṃ ciramaraṃsta sā || 14 ||
[Analyze grammar]

tadā śuṃbhaniśuṃbhākhyau lebhāte vedhaso varam |
devadānavamartyeṣu māstu nau puruṣānmṛtiḥ || 15 ||
[Analyze grammar]

iti tadvacanaṃ śrutvā jātatrāsaiḥ suparvabhiḥ |
abhyarthito'vadaddevo rahaścakradharādibhiḥ || 16 ||
[Analyze grammar]

mābhaiṣṭa bhadra kālena tathā pratividhīyate |
yathā niṣūditau syātāṃ tādṛśau dānavāviti || 17 ||
[Analyze grammar]

dattābhayānmukuṃdādīnvisṛjyāṃdhakasūdanaḥ |
aṃtaḥpuragato reme devyā saha yathā purā || 18 ||
[Analyze grammar]

kadācinmarmalakṣyeṇa prītyā kālīti niṃditā |
tasya prītyai kālikā ca tvacamevājahānnijām || 19 ||
[Analyze grammar]

yatrotkṣiptavatī carma svecchayā parameśvarī |
mahākāśīprapātākhyaṃ tadabhūtkṣetramuttamam || 20 ||
[Analyze grammar]

sā ca tvakkauśikī nāmnā kālī viṃdhyādrivāsinī |
tapasyaṃtī vṛṣasyaṃtau to jaghāna mahāsurau || 21 ||
[Analyze grammar]

devī ca gaurī śikhare tasminneva manohare |
tapobhirlabdhagaurītvādbharttāraṃ samatoṣayat || 22 ||
[Analyze grammar]

krameṇa daurhṛdavatī bhūtvā prāsūta pārvatī |
gajānanaṃ ca heraṃbaṃ senānyaṃ ca ṣaḍānanam || 23 ||
[Analyze grammar]

tau cāgamavidaḥ prāhurnārāyaṇacaturmukhau |
pūrvāparādhaśuddhyarthaṃ devīgarbhasamudbhavau || 24 ||
[Analyze grammar]

vardhamānau ca tau bālau pitrorālokamānayoḥ |
magnayoriva varṣābdhau premagraṃthirabhūddṛḍhā || 25 ||
[Analyze grammar]

jātu vīṇāninādena kadāciccitralekhanaiḥ |
vijahratuśśivau svairamekadā maṃḍanairmithaḥ || 26 ||
[Analyze grammar]

jātu vidyāgamālāpaiḥ kadāciccitravastubhiḥ |
ekadā lokavṛttāṃtairdaṃpatibhyāṃ vinoditam || 27 ||
[Analyze grammar]

puṣpāvacayanairjātu kadācidvārikhelanaiḥ |
adīvyatāṃ ca rāgārdrau dolākelibhirekadā || 28 ||
[Analyze grammar]

mainākenārcitau jātu menayā jātu pūjitau |
jātvarhitau himavatā daṃpatī tau vinoditau || 29 ||
[Analyze grammar]

jātu dyūtavinodena gatigoṣṭhyā kadācana |
ekadā dānalīlābhiḥ śivau cikrīḍatuściram || 30 ||
[Analyze grammar]

dyūtanirjitamācchidya patyurutsaṃgatāṃ gatam |
valayīkṛtameṇāṃkaṃ tāṭaṃkīkṛtavatyumā || 31 ||
[Analyze grammar]

iti tau pitarau carācarāṇāṃ nivasaṃtau kanakācalādikeṣu |
rucireṣu padeṣu kāmabhogānatihṛdyānsuciraṃ kilānvabhūtām || 32 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ prathame māheśvarakhaṇḍe'ruṇācalamāhātmya uttarārdhe śivapārvatīvihāravarṇanaṃnāma saptadaśo'dhyāyaḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 17

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: