Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

brahmovāca |
devadeva tavaiśvaryaṃ kena śakyeta veditum |
vinā bhāyaikyasulabhaṃ bhavadīyamanugraham || 1 ||
[Analyze grammar]

akartṛkāṇi vākyāni aiśvaryaṃ te niratyayam |
na stotuṃ śakyate kiṃ tu namaskurvaṃti dūrataḥ || 2 ||
[Analyze grammar]

ko viṣṇuḥ ko'hamete vā dikpālā vāsavādayaḥ |
tvameva deva karttāsi jagatsṛjanarakṣayoḥ || 3 ||
[Analyze grammar]

patistvaṃ pārvatīnātha paśavo vayamapyamī |
baddhaṃ pāśena moktuṃ vā tvamevāsmānpragalbhase || 4 ||
[Analyze grammar]

ṣaḍviṃśattattvarūpastvamabhitaścābhivarttase |
kovidaḥ ko vinirṇetuṃ tava yāthātmyamīśvaraḥ || 5 ||
[Analyze grammar]

kirātaḥ kila devastvaṃ sārameyaiḥ kilāgamaiḥ |
ṣaḍvargahiṃsrānsaṃhartuṃ karoṣyākheṭakautukam || 6 ||
[Analyze grammar]

deva dakṣādhvare pūrvaṃ varibhadrastvadājñayā |
kāṃkāṃ śikṣāmakārṣīnna iti kāpi viḍambanā || 7 ||
[Analyze grammar]

tava kālāgnirūpasya sarvabrahmāṃḍadāhinaḥ |
poṣaṇātpuṣpacāpasya prāyo jihveti śemuṣī || 8 ||
[Analyze grammar]

kṛtāparādhaḥ śūlena tvayā dīrṇo jalaṃdharaḥ |
antakoṃdhakadaityaśca prativīraśca ko'sti te || 9 ||
[Analyze grammar]

adhārayiṣyatkaṇṭhena kālakūṭaṃ na cedbhavān |
kathaṃ ca dhārayiṣyāmo vayaṃ sarve'pi jīvitam || 10 ||
[Analyze grammar]

devadāruvane pūrvaṃ munīnkevalakarmaṭhān |
prakṣobhya dhūrtaveṣastvaṃ dayayānvagrahīstathā || 11 ||
[Analyze grammar]

aṃghriṇākrāṃtavānno cedatyugrāṃ tvamapasmṛtim |
tayākrāṃtamidaṃ kṛtsnamaṃdhakārāyate jagat || 12 ||
[Analyze grammar]

ardhanārīśvaraṃ rūpaṃ tvayā cenna prakāśitam |
prabhavāmi kathaṃ sraṣṭuṃ jagadetaccarācaram || 13 ||
[Analyze grammar]

bhavatā staṃbhitaḥ śambho saṃraṃbhājjaṃbhajidbhujaḥ |
kiyaṃtaṃ haṃta kālaṃ te jayastaṃbha iva sthitaḥ || 14 ||
[Analyze grammar]

bhikṣoḥ kapālamāpūrya rudhireṇātmano hariḥ |
śūlenotkṣipya mumuhe hyetattvamavadhāraya || 15 ||
[Analyze grammar]

na cedaśikṣayaḥ sarvaśastrāstrāṇyanukaṃpayā |
nirvāpayetkathaṃ vairaṃ kruddhopi jamadagnibhūḥ || 16 ||
[Analyze grammar]

nṛhariṃ śarabhākāraḥ samahārṣīnna cedbhavān |
sa eva saṃharedviśvaṃ hiraṇyakaśiporapi || 17 ||
[Analyze grammar]

tvamācakṛkṣaḥ kalpābdhau kaivartto matsyakacchapau |
hariṃ baddhvāhirāṭsūtrairnṛsiṃhamatha sūkaram || 18 ||
[Analyze grammar]

ekone padmasāhasre svanetreṇa kṛtārcanam |
śūlinsudarśanaṃ dattvā daityadviṣamatūtupaḥ || 19 ||
[Analyze grammar]

naṃdikeśvara uvāca |
stutyaivamasya viṣṇośca prārthanena prasedivān |
dhūrjaṭiḥ sṛṣṭikartṛtvaṃ punarasyābhyamanyata || 20 ||
[Analyze grammar]

samaṃjyāsu dvijānāṃ ca pūjanaṃ cānuśiṣṭavān |
ubhāvapyabravīdetau vātsalyāccadraśekharaḥ || 21 ||
[Analyze grammar]

śrīśiva uvāca |
vatsau yuvāṃ na jñātvaivaṃ bhūyo bhavatamuddhatau |
guruṃ smarato māmeva jāgrataṃ sṛṣṭirakṣayoḥ || 22 ||
[Analyze grammar]

iha pradeśe yuvayoryanmayānugrahaḥ kṛtaḥ |
puṇyakṣetramidaṃ puṃsāṃ tato mokṣāya kalpatām || 23 ||
[Analyze grammar]

yojanatrayamātre'sminkṣetre nivasatāṃ nṛṇām |
dīkṣādikaṃ vināpyastu matsāyujyaṃ mamājñayā || 24 ||
[Analyze grammar]

yadvā tiraścāmapyatra sthāvarāṇāṃ ca dehinām |
abuddhipūrvikā buddhirapavargasya jāyatām || 25 ||
[Analyze grammar]

nṛṇāṃ ca darśanāddūre kaivalyaṃ smaraṇena vā |
astu vedāṃtavijñānaṃ na sādhyaṃ niṣprayāsataḥ || 26 ||
[Analyze grammar]

śubhāya taijasī mūrtiḥ sthāvarā mama śāśvatī |
aruṇādririti khyātā nityamevātra varttatām || 27 ||
[Analyze grammar]

yugātyayepi nainaṃ tu majjayeyurmahābdhayaḥ |
na cālayeyurmaruto na daheyuśca vahnayaḥ || 28 ||
[Analyze grammar]

jyotirmayamidaṃ liṃgaṃ jyotiḥṣvapi na jātucit |
kramaṃtā nirgamāgatyā khecarāṇi samaṃtataḥ || 29 ||
[Analyze grammar]

yasyānugrahamicchāmi jaṃto्tasyātra saṃbhavaḥ |
dehāṃte kalpatāṃ muktyai vinaupaniṣadīrgiraḥ || 30 ||
[Analyze grammar]

eṣa dūrātpraṇāmena nikarṣācca pradakṣiṇāt |
api pāpātmanāṃ puṃsāmastu niśreyasapradaḥ || 31 ||
[Analyze grammar]

atraiva niyataṃ vāsāḥ saṃbhavaṃti mahātmanām |
tasmātsthalamidaṃ hitvā na gaṃtavyaṃ kadācana || 32 ||
[Analyze grammar]

śoṇācalamanādṛtya kvacitsthitvāpi muktaye |
tasmādyuvāṃ vidhiharī vasataṃ cātra nityaśaḥ || 33 ||
[Analyze grammar]

naṃdikeśvara uvāca |
ityuktavaṃtaṃ kāmāriṃ praṇamya vidhimādhavau |
tau vyajñāpayatāṃ devaṃ dūrībhavadahaṃkriyau || 34 ||
[Analyze grammar]

vidhimādhavāvūcatuḥ |
evametajjagadādhāra jagadādhāratāṃ gataḥ |
āstāṃ girirasau kiṃ tu tejo hyasya sudussaham || 35 ||
[Analyze grammar]

atoyamuttamo rudra tejaḥ sāmānyaśailavat |
tiṣṭhatvabhedyamahimā niśreyasamahākhaniḥ || 36 ||
[Analyze grammar]

vivṛṇoti nijaṃ jyotirviśvasyāsya samṛddhaye |
pratyabdaṃ kārttike māsi kṛttikāsu dinātyaye || 37 ||
[Analyze grammar]

śarmadopi nṛṇāṃ deva śoṇādristava śāsanāt |
mahattvādarcituṃ śakyo na syādbhaktasya kasyacit || 38 ||
[Analyze grammar]

etasyopatyakāyāṃ tadadyārabhyāsmadarthanāt |
devena sannidhātavyamavanyāṃ liṃgarūpiṇā || 39 ||
[Analyze grammar]

taccāruṇagirīśānamāvāmārādhayāvahe |
abhiṣekānulepādyairupacārairyathāvidhi || 40 ||
[Analyze grammar]

saṃtyatra keśarāścūtā nāgapuṃnāgakesarāḥ |
āragvadhāḥ kurabakā mālūrāḥ pāṭalā api || 41 ||
[Analyze grammar]

atraiva sannidhātavyaṃ devadeva dayānidhe |
yatastvadbhaktidārḍhyaṃ nau bhavatāttvadupāsanāt || 42 ||
[Analyze grammar]

nānyathā cittaśuddhirnnau deve'pyevaṃ praseduṣi |
anādyavidyāvṛtaye yo bhaviṣyati nityaśaḥ || 43 ||
[Analyze grammar]

śoṇādreḥ pūrvadigbhāge sa eṣa bhṛśamunnataḥ |
sa evālaṃ nivāsāya devasya hṛdayaṃgamaḥ || 44 ||
[Analyze grammar]

sāṃgavedā dharmaśāstraṃ purāṇāni śivāgamāḥ |
kṛtvā ca sakalāḥ proktā bhavataiva bhavāvayoḥ || 45 ||
[Analyze grammar]

niśreyasāya bhaktānāṃ tvayaiva gururūpiṇā |
aṣṭāviṃśatirākhyātā āgamāḥ śaivasaṃjñitāḥ || 46 ||
[Analyze grammar]

teṣu kasya prakāreṇa kurvāṇau tvadupāsanām |
kadāpyajñānajāmārtiṃ nādhigacchāva śaṃkara || 47 ||
[Analyze grammar]

naṃdikeśvara uvāca |
iti tau dhātṛgoviṃdau pādapadmāvalaṃbinau |
jagāda karuṇāmūrttirjagatībhṛtsutāpatiḥ || 48 ||
[Analyze grammar]

śrīmahādeva uvāca |
yuktamuktamidaṃ bhadrau mayāpyevaṃ manīṣitam |
kāmikoktena mārgeṇa māmarcayitumarhathaḥ || 49 ||
[Analyze grammar]

mohato vismṛtā manye bhavadbhyāṃ śaivasaṃhitā |
adhunā matprasādena punarudbhāsatāṃ hṛdi || 50 ||
[Analyze grammar]

nandīśa uvāca |
ityuktvā śrīśavāgīśau giriśo'ntaradhādatha |
tadā prādurabhūttatra liṃgaṃ kimapi maṃgalam || 51 ||
[Analyze grammar]

taccāvalokya sāścaryyau mukundakamalāsanau |
muhuḥ praṇamya sānaṃdaṃ prārcya tuṣṭuvatuściram || 52 ||
[Analyze grammar]

tāvakārayatāṃ śoṇagirināthasya cālayam |
nānāśilpādbhutaṃ viśvakarmaṇā pracayena ca || 53 ||
[Analyze grammar]

khānayāmāsatustatra saraḥ kimapi pāvanam |
abhiṣekāya devasya sarvatīrthamayaṃ navam || 54 ||
[Analyze grammar]

aruṇākhyaṃ puraṃ cārātkalpayāmāsatuściram |
siddhyai notkaṃṭhate labdhvā kailāsāyāpi dhūrjaṭiḥ || 55 ||
[Analyze grammar]

tasyāṃ brahmarṣayo devā gaṃdharvā divyayoṣitaḥ |
siddhavidyādharā yakṣāḥ pauratvaṃ samupāyayuḥ || 56 ||
[Analyze grammar]

tīrthāni dhārya kūpatvaṃ gaṃgādyāḥ saritastathā |
naṃdanādīni ca vanānyabhavanniṣkuṭatvataḥ || 57 ||
[Analyze grammar]

goloko gogoṣṭhatayā naigamatvaṃ kilāgamāḥ |
śailāśca gopurāditvaṃ smṛtayo vidhitāṃ yayuḥ || 58 ||
[Analyze grammar]

bhūtāḥ pretāḥ piśācāśca vetālāḥ kaṭapūtanāḥ |
prapannā mānuṣaṃ dehaṃ tasyāṃ kila pṛthagjanāḥ || 59 ||
[Analyze grammar]

devopi dhūrjaṭistasyāṃ kautukī siddharūpadhṛk |
yogitvaṃ samupāsthāya mātrākaupīnamuṇḍadhṛk || 60 ||
[Analyze grammar]

na kenacidavijñātaḥ sadā sarvatra dīpyati |
tau ca keśavalokeśau jaṭilau bhasmaguṇṭhitau || 61 ||
[Analyze grammar]

dāṃtau śoṇādrināthaṃ tamarcayāmāsatuściram |
tatratyānāṃ ca sarveṣāṃ varṇānāmānuguṇyataḥ || 62 ||
[Analyze grammar]

dīkṣādikāni cakrāte svayamācāryatāṃ gatau |
krameṇa hṛtanirmālyau sarvāgamarahovidau || 63 ||
[Analyze grammar]

prātaḥ snātvā samāhṛtya puṣpapatrādikaṃ phalam |
maṃtraṃ cāruṇanāthasya tata eva rahaḥ śrutam || 64 ||
[Analyze grammar]

jaṃjalpākau jajapatuḥ sarvamaṃtrādhikaṃ sadā |
dhūpapradīpanaivedyairgītavāditranartanaiḥ || 65 ||
[Analyze grammar]

pradakṣiṇānamaskārairmudrābaṃdhairnavairnavaiḥ |
āsanena ca mūrttyā ca mūlena ca yathāvidhi || 66 ||
[Analyze grammar]

paṃcabrahmaṣaḍaṃgādyairarcayāmāsatuḥ śivam |
evaṃ varṣasahasrāṇi ṣoḍaśāruṇaśaṃkaram || 67 ||
[Analyze grammar]

vedhoviṣṇū samārādhya śivajñānamavāpatuḥ || 68 ||
[Analyze grammar]

itīdamaśrāvi mayā rahasyaṃ pituḥ śilādasya mukhātpurā yat |
niveditaṃ cādya tadeva tubhyaṃ kimanyadākarṇayituṃ manīṣā || 69 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 16

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: