Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

naṃdikeśvara uvāca |
tejaḥstaṃbhaṃ vinirbhidya saṃdhyābhramiva caṃdramāḥ |
kailāsakūṭadhavalaṃ vṛṣendramadhitasthivān || 1 ||
[Analyze grammar]

jaṭājūṭavatā bālacaṃdracūḍena maulinā |
kapālamālikāṃ vaidhīṃ srajaṃ cāragvadhī dadhat || 2 ||
[Analyze grammar]

nāgakuṃḍalibhiḥ phālaphalakodbhāsilocanaiḥ |
paṃcabhirvadanairdīptaiḥ kṣveḍakalmāṣakaṃdharaiḥ || 3 ||
[Analyze grammar]

śūlaṃ kapālaṃ ḍamaruṃ sāraṃgaṃ paraśuṃ dhanuḥ |
khaṭvāṃgamamalaṃ khaḍgaṃ dorbhirnāgaṃ ca dhārayan || 4 ||
[Analyze grammar]

śvasitoddhūlitākāro gajacarmottarīyavān |
sarvālaṃkārasaṃpannaḥ sarvadevairabhiṣṭutaḥ || 5 ||
[Analyze grammar]

paridhānīkṛtavyāghracarmā tābhyāmadarśi saḥ |
rūpaṃ dṛṣṭvā sa ānaṃdaṃ nanartta nalinekṣaṇaḥ || 6 ||
[Analyze grammar]

na kiṃcidapi jānāno mumoha ca sarojabhūḥ || 7 ||
[Analyze grammar]

dṛśābhinaṃdya mādhavaṃ prasannayā maheśvaraḥ |
athodatiṣṭhipacca taṃ sahuṃkriyaścaturmukham || 8 ||
[Analyze grammar]

jagāda cādhikāritāmadādyuvāṃ samuddhatau |
 na lajjitavyamatra vāmayaṃ kramo'dhikāriṇām || 9 ||
[Analyze grammar]

parīkṣya vaibhavaṃ mama prabodhavānabhūddhariḥ |
ayaṃ na jātupadmabhūśchalanmano durātmavān || 10 ||
[Analyze grammar]

aśāsi paṃcavaktratā yadopahāsito hyaham |
punaḥsvaputrikāratirmayaiṣa śikṣito'bhavat || 11 ||
[Analyze grammar]

tṛtīya eṣa maṃturapyaho kathaṃ nu sahyate |
tadasya tu pratiṣṭhayā kvacinna bhūyatāṃ vidheḥ || 12 ||
[Analyze grammar]

ayaṃ ca ketakacchado yadāpa kūṭasākṣitām |
ataḥ paraṃ na jātu tanmamaitu mūrdhni saṃsthitim || 13 ||
[Analyze grammar]

śaptvaivametau giriśaḥ prītyā viṣṇumabhāṣata || 14 ||
[Analyze grammar]

śrīmaheśvara uvāca |
vatsa mā bhaiḥ prasanno'smi bhavate bhaktiśāline |
nanu tvamaṃgānme jātassāttviko'si viśeṣataḥ |
māheśvarāgragaṇyo'si jagatyāṃ hi yathā purā || 15 ||
[Analyze grammar]

na tavātaḥ paraṃ jātu bhaktihānirbhavenmayi |
pratikṣaṇaṃ varddhamānā kalpate ca vimuktaye || 16 ||
[Analyze grammar]

ityanugrahakṛtaṃ trilocanaṃ bhaktibhāji nirahaṃkriye harau |
bhītimānavanataḥ svayaṃ vidhiḥ stotumārabhata klṛptavaṃdanaḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 15

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: