Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

naṃdikeśvara uvāca |
vistarātkathayāmyadya prāyaścittaṃ mahāṃhasām |
sarveṣāmavadhatsva tvamavalaṃbyāstikīṃ dhiyam || 1 ||
[Analyze grammar]

brahmahā prāpya śoṇādriṃ nimagnaḥ khaḍgatīrthake |
japanpaṃcākṣaraṃ maṃtraṃ bhasmarudrākṣadhārakaḥ || 2 ||
[Analyze grammar]

kṛtopavāsaḥ saṃpūjya prayataḥ parameśvaram |
brāhmaṇānbhojayedvarṣaṃ bhikṣāśī niyateṃdriyaḥ || 3 ||
[Analyze grammar]

viśeṣapūjāśuśrūṣāṃ kuryāddevasya bhaktitaḥ |
brahmahatyā vinirmukto brahmaloke mahīyate || 4 ||
[Analyze grammar]

surāpo'pyaruṇakṣetre varṣamekaṃ vasanprati |
prāgvatkṛtasamācāraḥ saṃpūjyaivaṃ maheśvaram || 5 ||
[Analyze grammar]

kṣīreṇa snāpayeddevaṃ śatarudrīyamuccaran |
surāpānodbhavenāśu pāpena parimucyate || 6 ||
[Analyze grammar]

suvarṇasteyakṛcchoṇakṣetre bilvadalairharam |
abhyarcya bhojayedviprānpāpānmucyeta duṣkarāt || 7 ||
[Analyze grammar]

gurudāraratirgatvā kṛttikāsvaruṇācalam |
yathāpūrvaṃ vratī bhūtvā sahasreṇa pradīpakaiḥ || 8 ||
[Analyze grammar]

māsatrayaṃ samārādhya śrīśoṇācalaśaṃkaram |
pradadyādbhūṣitāṃ kanyāṃ brāhmaṇāya sudhīmate || 9 ||
[Analyze grammar]

ṣaḍakṣaraṃ japennityaṃ tena mucyeta pāpmanā |
śivaloke ca nivasedāsaṃsāraṃ na saṃśayaḥ || 10 ||
[Analyze grammar]

paradārāpaharttā ca kṣetresminniyateṃdriyaḥ |
māsamekaṃ navaiḥ puṣpairabhyarcyāruṇaśaṃkaram || 11 ||
[Analyze grammar]

māheśvarāya vitareddhanaṃ śaktyānuguṇyataḥ |
tatkṣaṇena vinirmuktastasmātpāpādbhaviṣyati || 12 ||
[Analyze grammar]

garado'pyaruṇakṣetre vratī bhūtvā yathāpurā |
kṣīropahāraṃ devāya dattvā doṣeṇa mucyate || 13 ||
[Analyze grammar]

piśuno'pyaruṇakṣetre vratī vedarato naraḥ |
adhyāpayeddvijānmukhyāṃstato niṣkalmaṣo bhavet || 14 ||
[Analyze grammar]

agnido'pyaruṇakṣetre trīnmāsānpūrvavadvratī |
dadyācchaivāya nirmāyya gṛhaṃ tatpāpaśāṃtaye || 15 ||
[Analyze grammar]

dharmaniṃdākaraḥ śoṇakṣetre varṣaṃ vratī vasan |
satrādikaṃ prakurvīta yathāśaktyaghaśāṃtaye || 16 ||
[Analyze grammar]

pitṛdrohyaruṇakṣetre tiṣṭhanmāsamataṃdritaḥ |
girīśāya dvijebhyopi pradadyādgāḥ sahasraśaḥ || 17 ||
[Analyze grammar]

grahoparāgakāleṣu bhojayitvā dvijānbahūn |
vimuṃcedvṛṣabhaṃ nīlaṃ vimucyeta tatoṃ'hasaḥ || 18 ||
[Analyze grammar]

strīghnaścāpi śiśughno'pi śoṇakṣetramupeyivān |
vyatīpāte tilāndadyāddvijabhyo duritacchide || 19 ||
[Analyze grammar]

pracchannapāpakṛcchoṇakṣetre'sminniyateṃdriyaḥ |
guptadānāni kurvīta bhavedvai gatakalmaṣaḥ || 20 ||
[Analyze grammar]

mṛṣābhāṣyaruṇakṣetre ṣaṇmāsānnivasanvratī |
śoṇācaleśvarastotrapāṭhena syādakalmaṣaḥ || 21 ||
[Analyze grammar]

kūpādibhedakṛcchoṇakṣetramāsādya bhaktitaḥ |
taṭākānkhānayettatra dhruvaṃ nirvṛjino bhavet || 22 ||
[Analyze grammar]

kṣetrāpahārī devāya kṣetraṃ dadyānmahāphalam |
ārāmakaṃṭakopyasmai dadyādudyānamuttamam || 23 ||
[Analyze grammar]

gṛhāpahārī kurvīta devasyāyatanaṃ navam |
aṃhasā tena nirmuktaḥ śivasāyujyamāpnuyāt || 24 ||
[Analyze grammar]

paradrohī vasañchoṇakṣetre māheśvarāndhanaiḥ |
prīṇayitvā parāṃllokānniḥsaṃśayamavāpnuyāt || 25 ||
[Analyze grammar]

paśvādimāṃsabhukchoṇakṣetre pakṣatrayaṃ vratī |
prīṇayedaruṇeśānaṃ sopahārairmanoharaiḥ || 26 ||
[Analyze grammar]

triḥśoṇācalanātheti ninadannanagho bhavet |
nivasannaruṇakṣetre pūjayedaruṇeśvaram || 27 ||
[Analyze grammar]

aruṇeśvaramaṃtraṃ ca japenmokṣecchurādarāt |
yadyasyābhihitaṃ tena padbhyāmeva pradakṣiṇām || 28 ||
[Analyze grammar]

kurvatāruṇaśailasya tatprāpyaṃ śubhamaṃjasā |
śruteṣu skhaliteṣvatyāhite duḥsvapnadarśane || 29 ||
[Analyze grammar]

prītyutkarṣe'pi ca budhairuccāryo'ruṇaśaṃkaraḥ |
api varṇāśramabhraṣṭaḥ śivadroharato'pi vā || 30 ||
[Analyze grammar]

trīṇyahānyaruṇakṣetre vasanmucyeta pātakaiḥ |
pārthivaḥ śivaloko'yaṃ mūrttametattrayīśiraḥ || 31 ||
[Analyze grammar]

eṣa dakṣiṇakailāso yosāvaruṇaparvataḥ |
anyeṣu siddhakṣetreṣu tapobhiḥ siddhayo nṛṇām || 32 ||
[Analyze grammar]

asminsmaraṇamātreṇa tāratamyaṃ viciṃtyatām |
yadgaṃgāyāṃ prayāge yatkāśyāṃ vai puṣkareṣu yat || 33 ||
[Analyze grammar]

karma setau ca yatpuṃsāṃ śoṇakṣetre tato'dhikam |
agniṣṭomaṃ vājapeyaṃ vairājaṃ sarvatomukham || 34 ||
[Analyze grammar]

rājasūyāśvamedhau ca kuryācchoṇācale budhaḥ |
ekāhaṃ vāruṇakṣetre naro yatsyādupoṣitaḥ || 35 ||
[Analyze grammar]

tasya cāṃdrāyaṇaśataṃ bhavetsāṃtapanāyutam |
ṣoḍaśāpi mahādānānyaruṇakṣetrasaṃnidhau || 36 ||
[Analyze grammar]

anuṣṭhitāni kalpoktaṃ kurvaṃti dviguṇaṃ phalam || 37 ||
[Analyze grammar]

iti naṃdikeśvaramukhena śuśruvānmuninaṃdanotha nirayapratikriyām |
abhinaṃdya taṃ vada dinartuvatsarapramukhārhaṇakramamiti vyajijñapat || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 6

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: