Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

naṃdikeśvara uvāca |
mune manaḥparīkṣārthaṃ tathā tvaṃ bhāṣito mayā |
tava cennābhidhāsyāmi kasya vānyasya kathyate || 1 ||
[Analyze grammar]

tvādṛganyosti kiṃ loke śivadharmaparāyaṇaḥ |
yena svalpāyuṣāpyevaṃ nityenābhāvi bhaktitaḥ || 2 ||
[Analyze grammar]

kasyānyasya kṛte devaḥ svasyaivājñākaraṃ yamam |
kruddho niyaṃtrayāmāsa caraṇāṃguṣṭhapīḍitam || 3 ||
[Analyze grammar]

tvameva śāṃkarāndharmānsarvānviddhi rahasyataḥ |
yogre'si kālavadbhrāṃtaḥ paripakvosi cetasā || 4 ||
[Analyze grammar]

tvayaivānyena kenāhamevaṃ śuśrūṣitaściram |
tvayīva kasminnanyasminmamāpi prītirīdṛśī || 5 ||
[Analyze grammar]

upadekṣyāmi te kṣetraṃ guptaṃ taddharmaśāsanaiḥ |
bhaktyāvadhāraṇīyaṃ yadbhaktikaivalyakāṃkṣibhiḥ || 6 ||
[Analyze grammar]

ādarādanuyuṃjānaṃ śiṣyaṃ yo deśikaḥ svayam |
upadeśena saṃtuṣṭaṃ na karoti sa kiṃ guruḥ || 7 ||
[Analyze grammar]

samāhitamanā bhūtvā viśvāsaṃ kuru śāśvatam |
mayopadiśyamāne'sminrahasye pārameśvare || 8 ||
[Analyze grammar]

smara smarāṃtakaṃ devaṃ vaṃdasvādhyāya śāṃkarīm |
upāṃśūccārayoṃkāraṃ śreyaste mahadāgatam || 9 ||
[Analyze grammar]

asti dakṣiṇadigbhāge drāviḍeṣu tapodhana |
aruṇākhyaṃ mahākṣetraṃ taruṇeṃduśikhāmaṇeḥ || 10 ||
[Analyze grammar]

yojanatrayavistīṇamupāsyaṃ śivayogibhiḥ |
tadbhūmerhṛdayaṃ viddhi śivasya hṛdayaṃgamam || 11 ||
[Analyze grammar]

tatra devaḥ svayaṃ śambhuḥ parvatākāratāṃ gataḥ |
aruṇācalasaṃjñāvānasti lokahitāvahaḥ || 12 ||
[Analyze grammar]

āvāsaḥ sarvasiddhānāṃ maharṣīṇāṃ suparvaṇām |
vidyādharāṇāṃ yakṣāṇāṃ gaṃdharvāpsarasāmapi || 13 ||
[Analyze grammar]

sumerorapi kailāsādapyasau mandarādapi |
mānanīyo maharṣīṇāṃ yaḥ svayaṃ parameśvaraḥ || 14 ||
[Analyze grammar]

spṛhayaṃti yadīyebhyo jaṃtubhyopi divaukasaḥ |
ayatnalabhyamuktibhyo divāvāsapravaṃcitāḥ || 15 ||
[Analyze grammar]

na kalpavṛkṣāḥ sadṛśā yatratyānāṃ mahīruhām |
patrapuṣpaphalairnityaṃ yercayaṃti girau haram || 16 ||
[Analyze grammar]

hiṃsaikarucayo vyādhā api rūpānusārataḥ |
anaṃtā yatra devasya prādakṣiṇyaphalāspadam || 17 ||
[Analyze grammar]

yaduddeśacarā meghāḥ śikharāṇyabhibaṃdhakāḥ |
gaṃgāvato himavato'pyadhikaṃ svaṃ vijānate || 16 ||
[Analyze grammar]

kalārāvāḥ khagā yatra kvaṇaṃte kīcakā api |
yakṣakiṃnaragandharvailabhyate durlabhaṃ padam || 19 ||
[Analyze grammar]

smaranto yatra khadyotāḥ kṛṣṇapakṣe niśāgame |
ārārtikapradātṝṇāṃ devasyāśnuvate padam || 20 ||
[Analyze grammar]

niṣpratyūhakṛtāśleṣā nityaṃ yattaṭinīruhāḥ |
saubhīgyagarvato devīmaparṇāmavamanvate || 21 ||
[Analyze grammar]

yasyottuṃgasya śṛṃgāgrasaṃgamā api tārakāḥ |
ātmano labdhasāmānyāścandreṇa bahu manvate || 22 ||
[Analyze grammar]

mṛgāḥ sarvepi satataṃ caraṃto yatra sānuṣu |
pāṇipraṇayinaṃ śambhoreṇamapyavajānate || 23 ||
[Analyze grammar]

yasya pādāṃtikacaraiḥ prāyeṇa śabarairapi |
nikumbhakumbhasādṛśyamayatnādupalabhyate || 24 ||
[Analyze grammar]

kiṃ bahūktyābhyasūyaṃte dvaimāturakumārayoḥ |
yadaṃgarūḍhāstaravastiryaṃcaḥ śabarā api || 25 ||
[Analyze grammar]

siṃhavyāghradvipā yasminkāle tyaktakalevarāḥ |
vāsapradatvānmānyaṃte dhruvaṃ śoṇādriśambhunā || 26 ||
[Analyze grammar]

asya bhāskaranāmādriḥ pūrvasyāṃ diśi dṛśyate |
yatra sthitaḥ sadā vajrī sevate śoṇaparvatam || 27 ||
[Analyze grammar]

pratīcyāṃ diśi daṃḍādririti kaścinmahīdharaḥ |
prācetasastadagagaḥ sevate'ruṇaparvatam || 28 ||
[Analyze grammar]

dakṣiṇasyāṃ ca śoṇādreradrirastyamarācalaḥ |
kālaḥ śoṇādrisevārthamadhyāste tadadhityakām || 29 ||
[Analyze grammar]

uttare'sminharidbhāge siddhādhyāsitakandaraḥ |
virājate triśūlādriḥ śrīdena paripālitaḥ || 30 ||
[Analyze grammar]

tatparyaṃtaprabhūtānāmanyeṣāmapi bhūbhṛtām |
taṭakeṣvapare caiva dikpālāḥ paryupāsate || 31 ||
[Analyze grammar]

dhāritā yena satataṃ sarvepi dharaṇīruhāḥ |
ārādhanādapyadhikamadhigacchaṃti vaibhavam || 32 ||
[Analyze grammar]

yasmingirīśe saṃdṛṣṭe menātuhinabhūbhṛtoḥ |
samānasaṃbaṃdhatayā pramodo varddhatetarām || 33 ||
[Analyze grammar]

tarupallavalakṣeṇa lakṣyamāṇajaṭādharaḥ |
sthāvaroyaṃ svayaṃ śambhuriheśa iva jaṃgamaḥ || 34 ||
[Analyze grammar]

jyotiṣmattoyaśṛṃgasya dvipārśvasthendubhāskaraḥ |
vyanakti svasya lokebhyastejastritayanetratām || 35 ||
[Analyze grammar]

varṣāsu śikharādhastādabhinīlabalāhakaḥ |
virājate yaḥ kaṇṭhena kālakūṭamivodvahan || 36 ||
[Analyze grammar]

sahasrapādaḥ sāhasraśīrṣo yaḥ parvateśvaraḥ |
ukto na kevalaṃ śrutyā sākṣādapyupalakṣyate || 37 ||
[Analyze grammar]

śirolīnāmarasaritsrotāḥ prāgiti nādbhutam |
girīśo'dyāpi yaḥ śṛṃgalīnānekasaridgaṇaḥ || 38 ||
[Analyze grammar]

āsāditāpakaṭakaḥ śāradairyaḥ payodharaiḥ |
viḍaṃbayati gośreṣṭhamārūḍhavṛṣapuṃgavam || 39 ||
[Analyze grammar]

yatra śṛṅgāgrasaṃlagrasaṃlagnanīlalohitaḥ |
sthāṇutvaṃ sthāvaratvena gahanatvena bhīmatām || 40 ||
[Analyze grammar]

sudurgamatvādugratvamapi dhatte na nāmataḥ |
kṣudrāḥ sarīsṛpā yatra kaṭakeṣu kṛtāspadāḥ || 41 ||
[Analyze grammar]

takṣakānaṃtasarpādyaiḥ spardhante bhujageśvaraiḥ |
aṣṭābhiryo'bhitaḥ koṇairāvibhūrto vibhūtibhiḥ || 42 ||
[Analyze grammar]

suspaṣṭaṃ viśinaṣṭīva svakīyāmaṣṭamūrtitām |
yerṇyāśaktitaraṃgiṇyo iḍāpiṃgalayoḥ svayam || 43 ||
[Analyze grammar]

śivasya śṛṅgato madhye suṣumnā kamalāpagā |
jyotiḥstaṃbhasvarūpasya mūlāgre yasya vīkṣatum || 44 ||
[Analyze grammar]

kolahaṃsākṛtī nālaṃ brahmaviṣṇū babhūvatuḥ |
tābhyāṃ ca prārthitaḥ śambhustasminsāṃnidhyavānabhūt || 45 ||
[Analyze grammar]

aruṇācalanāthākhyaṃ prapannaḥ pramadaiḥ samam |
gautamastatra yogīṃdraḥ sahasraṃ parivatsarān || 46 ||
[Analyze grammar]

taptvā tapāṃsi tīvrāṇi sākṣāccakre sadāśivam |
prāleyaśailakanyāpi tatra kṛtvā tapaḥ purā || 47 ||
[Analyze grammar]

alabdha vāmadehārddhaṃ manmathāreḥ praseduṣaḥ |
gauryā pratiṣṭhitaṃ tatra pravālādrīśvarābhidham || 48 ||
[Analyze grammar]

liṃgaṃ bhogapradaṃ puṃsāṃ kaivalyāya prakalpate |
tatra gaurīnideśena durgā mahiṣamardinī || 49 ||
[Analyze grammar]

sākṣādbhūya satāṃ datte mantrasiddhimavighnataḥ |
khaḍgatīrthamiti khyātaṃ tatra gauryāśrame navam || 50 ||
[Analyze grammar]

sakṛnnimajjanānnṝṇāṃ paṃcapātakanāśanam |
durgayā cārcitaṃ liṃgaṃ pāpanāśananāmakam || 51 ||
[Analyze grammar]

sakṛtpraṇāmamātreṇa sarvapāpapraṇāśanam |
tatra vajrāṃgado rājā vittasāro vyatikramāt || 52 ||
[Analyze grammar]

punastadbhaktimāhātmyācchivasāyujyamāptavān |
tasya pradakṣiṇenaiva kāṃtiśālikalādharau || 53 ||
[Analyze grammar]

vidyādhareśvarau muktau durvāsaḥśāpabandhanāt |
nāsti śoṇādritaḥ kṣetraṃ nāsti paṃcākṣarānmanuḥ || 54 ||
[Analyze grammar]

nāsti māheśvarāddharmo nāsti devo maheśvarāt |
nāsti jñānaṃ śivajñānānnāsti śrīrudrataḥ śrutiḥ || 55 ||
[Analyze grammar]

nāsti śaivāgraṇīrviṣṇornāsti rakṣā vibhūtitaḥ |
nāsti bhakteḥ sadācāro nāsti rakṣākarādguruḥ || 56 ||
[Analyze grammar]

nāsti rudrākṣato bhūṣā nāsti śāstraṃ śivāgamāt |
nāsti bilvadalātpatraṃ nāsti puṣpaṃ suvarṇakāt || 57 ||
[Analyze grammar]

nāsti vairāgyataḥ saukhyaṃ nāsti mukteḥ paraṃ padam |
nāruṇādreḥ samo merurna kailāso na maṃdaraḥ || 58 ||
[Analyze grammar]

te nivāsā girivyāptāḥ so'yaṃ tu giriśaḥ svayam || 59 ||
[Analyze grammar]

iti vadati śilādanaṃdane muditamanāḥ sa mṛkaṇḍunaṃdanaḥ |
punarapi bahuśaḥ praṇamya taṃ cakitamanā bhavato vyajijñapat || 60 ||
[Analyze grammar]

kiṃ kiṃ nṛṇāṃ karma bhavāya jāyate kathaṃ nu tattannarakāya śrūyate |
teṣāṃ ca teṣāṃ ca kathaṃ pratikriyā kathaṃ nu tattanmama kathyatāmiti || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 4

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: