Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

mārkaṃḍeya uvāca |
bhagavanvaṃcanenālaṃ tvadekapravaṇe mayi |
kiṃ mādṛśo'sti te śiṣyastvatkṛpaivātra sākṣiṇī || 1 ||
[Analyze grammar]

sthāneṣu prāktvadukteṣu phalāni ca pṛthakpṛthak |
yatra sarvaphalaprāptiḥ sthānaṃ tadvada me vibho || 2 ||
[Analyze grammar]

carācarāṇāṃ bhūtānāṃ jānatāmapyajānatām |
yasya smaraṇamātreṇa muktistadvada deśika || 3 ||
[Analyze grammar]

paśyaitena mayaikena bhagavānnānurādhyase |
sarvairapyetadarthaṃ hi munibhiḥ parivāryase || 4 ||
[Analyze grammar]

pulahena pulastyena vaśiṣṭhena marīcinā |
agastyena dadhīcena nakruṇā bhṛguṇātriṇā || 5 ||
[Analyze grammar]

jābālinā jaimininā dhaumyena jamadagninā |
upayājena yājena bharatenārvarīvatā || 6 ||
[Analyze grammar]

pippalādena kaṇṭhena kumudenopamanyunā |
kumudākṣeṇa kutsena vatsena varataṃtunā || 7 ||
[Analyze grammar]

vibhāṃḍakena vyāsena kaṇvarīṣeṇa kaṃḍunā |
māṃḍavyena mataṃgena kukṣiṇā māṃḍakarṇinā || 8 ||
[Analyze grammar]

caṃḍakauśikaśāṃḍilyaśākaṭāyanakauśikaiḥ |
śātātapamadhucchandogargasaubhariromaśaiḥ || 9 ||
[Analyze grammar]

āpastaṃbapṛthustaṃbabhārgavodaṃkaparvataiḥ |
bhāradvājena dālbhyena dāṃtena śvetaketunā || 10 ||
[Analyze grammar]

kauṃḍinyapuṇḍarīkābhyāṃ raibhyeṇa tṛṇabindunā |
vālmīkinā nāradena vahninā dṛḍhamanyunā || 11 ||
[Analyze grammar]

bodhāyanasubodhābhyāṃ hārītena mṛkaṇḍunā |
durvāsasātitīkṣṇena jālapādena śaktinā || 12 ||
[Analyze grammar]

kāṃkvāryeṇa nadantena devadattena nyaṃkunā |
suśrutā cāgniveśyena gālavena marutvatā || 13 ||
[Analyze grammar]

lokākṣiṇā viśravasā saiṃdhavena sumaṃtunā |
śiśupāyanamaudgalyapathyacāvanamāturaiḥ || 14 ||
[Analyze grammar]

ṛṣyaśṛṅgaikapātkrauṃcadṛḍhagomukhadevalaiḥ |
aṃgirovāmadevaurvapataṃjalikapiṃjalaiḥ || 15 ||
[Analyze grammar]

sanatkumārasanakasanaṃdanasanātanaiḥ |
hiraṇyanābhasatyākhyavātāśanasuhotṛbhiḥ || 16 ||
[Analyze grammar]

maitreyapuṣpajitsatyatapaḥśālīṣyaśaiśiraiḥ |
nidāghotathyasaṃvarttaśaulkāyaniparāśaraiḥ || 17 ||
[Analyze grammar]

vaiśaṃpāyanakauśalyaśāradvatakapidhvajaiḥ |
kuśasvārcikakaivalyayājñavalkyāśvalāyanaiḥ || 18 ||
[Analyze grammar]

kṛṣṇātapottamānaṃtakaruṇāmalakapriyaiḥ |
carakeṇa pavitreṇa kapilena kaṇāśinā || 19 ||
[Analyze grammar]

naranārāyaṇābhyāṃ ca divyaiścānyairmaharṣibhiḥ |
matpraśnottaraśuśrūṣātatparaiḥ pratyavekṣyase || 20 ||
[Analyze grammar]

māheśvarāgragaṇyastvaṃ samastāgamapāragaḥ |
vyāptaśca sarvalokeṣu yasmāttadanusādhi naḥ || 21 ||
[Analyze grammar]

tvanmukhādeva bhagavanvayamete suśikṣitāḥ |
pūrvameva tvayā deva kiṃ vānyadupapadyate || 22 ||
[Analyze grammar]

divyāgamapurāṇāni draṣṭavyaḥ parameśvaraḥ |
kātyāyanī vā skando vā bhagavānvātha vā bhavān || 23 ||
[Analyze grammar]

tvayi yadyasti no bhaktirdayā cāsmāsu te yadi |
rahasyamidamudghāṭya prasādaṃ kartumarhasi || 24 ||
[Analyze grammar]

itthaṃ mṛkaṇḍutanayena sa naṃdikeśo vijñāpitaḥ savinayaṃ smayamānavaktram |
taṃ prāha connatataraṃ śivabhaktimastu prāgbhaktitoṣitaśivāptaśarīrasiddhim || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 3

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: