Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

naṃdikeśvara uvāca |
sthānaṃ tvayā mune pṛṣṭamasti māheśvarāgraṇi |
carācarāṇāṃ sarveṣāṃ bhūtānāmapi śarmaṇe || 1 ||
[Analyze grammar]

prakalpitaṃ hi devena tattatkarmānuguṇyataḥ |
śarīrabhājāṃ jananaṃ tāsutāsvapi yoniṣu || 2 ||
[Analyze grammar]

tvayā śuśruṣitaṃ teṣāṃ hitāya mahate hyalam |
anyathā saṃsṛterhāniḥ kalpakoṭiśatairnahi || 3 ||
[Analyze grammar]

svalpairhi karmabhirjñānairapi prāptā punaḥpunaḥ |
ghaṭīyaṃtranayājjanmamaraṇe naiva śāmyataḥ || 4 ||
[Analyze grammar]

kathaṃ nu virato dehī garbhamokasamāgamāt |
viśrāṃtaye prakalpeta viśuddhajñānato vinā || 5 ||
[Analyze grammar]

pradeśāḥ kathitāḥ pūrvaṃ prasaṃgavaśato mayā |
ṛṣibhedādikaṃ teṣu nivāsaḥ kṛttivāsasaḥ || 6 ||
[Analyze grammar]

kecittīreṣu gaṃgāyāḥ kecitsārasvate taṭe |
kāliṃdītīrayoranye katicicchoṇarodhasi || 7 ||
[Analyze grammar]

apare narmadātīre pare godāvarītaṭe |
katicidgomatītīreṣvanye haimavatītaṭe || 8 ||
[Analyze grammar]

samudrapārśveṣvitaraṃ dvīpeṣvanye sarasvatām |
mukheṣu kecitsiṃdhūnāṃ saṃbhedeṣvapi kecana || 9 ||
[Analyze grammar]

kṛṣṇaveṇītaṭe kecittuṃgabhadrāṃtike pare |
upaveṇyāṃ katipaye pare śaktyāpagāṃtike || 10 ||
[Analyze grammar]

kāverītīra itare kecidvegavatītaṭe |
anye tu tāmraparṇyāśca katicinmuralātaṭe || 11 ||
[Analyze grammar]

kecidairāvatītīre tvitare yātukāṃkṣike || 12 ||
[Analyze grammar]

kanyātaṭeṣu katicitkaticitkumārītīre pare ca tamasāvaruṇāṃtikenye |
maṃdākinīsavidhayoritare pare'pi śiprātaṭe parisareṣu pare sarayvāḥ || 13 ||
[Analyze grammar]

vipāśābhyāśa itare śatadrutitaṭe pare |
carmaṇvatyupakaṃṭhe'nye kecidbhīmarathītaṭe || 14 ||
[Analyze grammar]

kecidbiṃdusarobhyarṇe pare paṃpāsarastaṭe |
abhyarṇakepi bhairavyāḥ katicitkauśikītaṭe || 15 ||
[Analyze grammar]

apare mālinītīre pare gaṃdhavatītaṭe |
 katicinmānasopāṃte kecidacchodarodhasi || 16 ||
[Analyze grammar]

iṃdradyumnasarasyanya eke tu maṇikarṇike |
pare tu varadātīre tāpyāṃ katicanāpare |
pātālagaṃgāsavidhe śarāvatyaṃtike pare || 17 ||
[Analyze grammar]

lohityākūlayoḥ kecitkaticitkālamātaṭe |
vitastopāṃtike tvanye caṃdrabhāgāṃtike pare || 18 ||
[Analyze grammar]

suralopāṃtike kecitpayoṣṇītīrayoḥ pare |
kecinmadhumatītīre kecanānu pinākinīm || 19 ||
[Analyze grammar]

uktaṃ vārāṇasīkṣetraṃ krośapaṃcakapāvanam |
devastatrāvimuktākhyo viśālākṣyā samarcitaḥ || 20 ||
[Analyze grammar]

kapālamocanaṃ yatra yatrāste kālabhairavaḥ |
mṛtānāṃ yatra rudratvaṃ kāśīṃ viddhi hi tāṃ mune || 21 ||
[Analyze grammar]

gayāprayāgāvapi te kathitau sarvasiddhidau |
yatra piṃḍapradānena tuṣyaṃti pitaraḥ kila || 22 ||
[Analyze grammar]

ākarṇitaṃ ca kedāraṃ yasminmahiṣarūpadhṛk |
devopi ca hato devyā sarvaśreyaskaro nṛṇām || 23 ||
[Analyze grammar]

sarvasiddhikaraṃ puṃsāṃ kṣetraṃ badarikāśramam |
yatrāste tryaṃbako devyā naranārāyaṇārcitaḥ || 24 ||
[Analyze grammar]

śrutaṃ hi naimiṣaṃ kṣetraṃ tvayā yatra maheśvaraḥ |
devadevābhidhaḥ puṇyo devī sāraṃgadhāriṇī || 25 ||
[Analyze grammar]

amareśamiti sthānaṃ proktaṃ sarvārthasādhakam |
oṃkāranāmā tatreśaścaṃḍikākhyā maheśvarī || 26 ||
[Analyze grammar]

puṣkarākhyaṃ mahāsthānaṃ śrutaṃ te kathitaṃ mayā |
yatra devo rujogaṃdhiḥ puruhūtā maheśvarī || 27 ||
[Analyze grammar]

āṣāḍhīnāma te sthānaṃ pāvanaṃ kathitaṃ mayā |
āṣāḍheśo harastatra ratīśā parameśvarī || 28 ||
[Analyze grammar]

daṃḍimuṃḍī samākhyaṃ ca sthānaṃ te kathitaṃ mayā |
yatra muṃḍī mahādevo daṃḍikā parameśvarī || 29 ||
[Analyze grammar]

lākulaṃnāma te sthānaṃ saṃśuddhaṃ kathitaṃ mayā |
lākulīśo haro yasminnanaṃgā sarvamaṃgalā || 30 ||
[Analyze grammar]

bhārabhūtiriti sthānaṃ bhavato'bhihitaṃ mayā |
yatra bhārābhidhaḥ śaṃbhurbhūtyākhyā bhūdharātmajā || 31 ||
[Analyze grammar]

arālakeśvaraṃ nāma sthānaṃ te kathitaṃ mayā |
yatra sūkṣmābhidhaḥ śūlī sūkṣmākhyā śailanaṃdinī || 32 ||
[Analyze grammar]

gayānāma mahākṣetraṃ tava prastāvitaṃ mayā |
maṃgalākhyā śivā yatra śaṃkaraḥ prapitāmahaḥ || 33 ||
[Analyze grammar]

kurukṣetramiti sthānaṃ bhavate viniveditam |
yatra sthāṇupriyā devī devaḥ sthāṇusamāhvayaḥ || 34 ||
[Analyze grammar]

uktaṃ kanakhalaṃnāma mayā te sthānamuttamam |
ugro yatra purārātirugrā girivarātmajā || 35 ||
[Analyze grammar]

tālakākhyaṃ mahākṣetraṃ mārkaṃḍeya mayoditam |
devī svāyaṃbhuvī yatra svayaṃbhūḥ parameśvaraḥ || 36 ||
[Analyze grammar]

aṭṭahāsamiti proktaṃ mahāsthānaṃ mayā tava |
yatrārkaḥ pūjayitveśamāsītpūrṇamanorathaḥ || 37 ||
[Analyze grammar]

kṛttivāsābhidhaṃ kṣetramuktaṃ te vedavittama |
yaḥ kailāsādapi ślāghyo nivāsaḥ kṛttivāsasaḥ || 38 ||
[Analyze grammar]

bhramarāṃbikayā devyā maheśo mallikārjunaḥ |
śrīśaile sṛṣṭisiddhayarthaṃ pūjitaḥ parameṣṭhinā || 39 ||
[Analyze grammar]

suvarṇamukharītīre kālahastīti śaṃkaraḥ |
vyāsenārādhito bhṛṃgamukharālakayāṃbayā || 40 ||
[Analyze grammar]

kāṃcyāmekāmramūlasthaḥ kāmākṣyā kāmaśāsanaḥ |
tapasyaṃtyābhisaṃśliṣṭo valayenāṃkito'bhavat || 41 ||
[Analyze grammar]

asti vyāghrapuraṃnāma tillikānanamadhyagam |
yatra nṛtyaṃtamīśānaṃ paryupāste pataṃjaliḥ || 42 ||
[Analyze grammar]

śvetāraṇyamiti sthānamuktaṃ tava mayā purā |
bhagnamairāvato daṃtaṃ bheje yatra śivārcanāt || 43 ||
[Analyze grammar]

setubaṃdhamiti sthānamavocaṃ tatra rāghavaḥ |
rāmanāthākhyayā devamaṃhoghnaṃ pratyatiṣṭhipat || 44 ||
[Analyze grammar]

gatapratyāhvaya sthānaṃ vidyate vṛṣabhadhvajaḥ |
yatra jaṃbūtarormūle jagadrakṣārthamāśritaḥ || 45 ||
[Analyze grammar]

maṇimuktānadīmanvakkṣetre vṛddhācalāhvaye |
nityaṃ sannihito deva ityākarṇita eva te || 46 ||
[Analyze grammar]

śrīmanmadhyārjunaṃnāma śrutaṃ sthānamanuttamam |
yasminvaraprado nityaṃ gaurīsahacaro haraḥ || 47 ||
[Analyze grammar]

āsthitaṃ somanāthena somatīrthaṃ tvayā śrutam |
yatra tyaktavatāṃ dehaṃ na bhūyo bhavabaṃdhanam || 48 ||
[Analyze grammar]

ākarṇitaṃ hi bhavatā kṣetraṃ siddhavaṭāhvayam |
yatra siddhāḥ samarcaṃti jyotirliṃgamanuttamam || 49 ||
[Analyze grammar]

aśrāvi khalu te kṣetraṃ kamalālayasaṃjñakam |
valmīkeśārcanāllebhe yatra śrīrjīvitā hareḥ || 50 ||
[Analyze grammar]

śrutavānasi kaṃkādriṃ yatra saṃnihito haraḥ |
idānīmapyupāsāte mokṣāya brahmakeśavau || 51 ||
[Analyze grammar]

śrīmaddroṇapuraṃ vetsi yasminkaliyugakṣaye |
naukāmārūḍhavānabdhau kṣubhite pārvatīpatiḥ || 52 ||
[Analyze grammar]

śrutaṃ brahmapuraṃnāma kṣetraṃ yatreṃdrajitpurā |
āryapuṣkariṇītīre sthāpayāmāsa dhūrjaṭim || 53 ||
[Analyze grammar]

śrīkoṭikākhyaṃ jñānābhikṣetraṃ yatreṃduśekharaḥ |
samārādhayatāṃ puṃsāṃ pāpakoṭīrvyapohati || 54 ||
[Analyze grammar]

ākarṇitaṃ ca gokarṇaṃ śivaṃ yatsaṃnidhānataḥ |
ārirādhayiṣuḥ svargaṃ jāmadagnyo na kāṃkṣati || 55 ||
[Analyze grammar]

tripurāṃtakamuktaṃ te kṣetraṃ yatra triyaṃbakaḥ |
nirākaroti nirayādbhayaṃ dṛṣṭavatāṃ nṛṇām || 56 ||
[Analyze grammar]

uktaṃ kālāṃjanaṃ kṣetraṃ yadvāsī kālakaṃdharaḥ |
nirvāpayati bhaktānāṃ ghorasaṃsārasaṃjvaram || 57 ||
[Analyze grammar]

priyālavaṇamākhyātaṃ kṣetraṃ yatrāṃbikāpatiḥ |
payorthine payaḥsiṃdhuṃ vitatāropamanyave || 58 ||
[Analyze grammar]

kṣetraṃ prabhāsamuktaṃ te yatra khaṃḍeṃduśekharaḥ |
pūjitaḥ śaurisīribhyāṃ dattavānakṣayaṃ phalam || 59 ||
[Analyze grammar]

vedāraṇyaṃ vijānīṣe yasminpramathanāyakaḥ |
abhyarthito'bhūnmokṣārthaṃ dakṣeṇa prākkṛtāgasā || 60 ||
[Analyze grammar]

hemakūṭaṃ tvamaśrauṣīḥ sthānaṃ viṣamacakṣuṣaḥ |
puṃsāṃ tapasyatāṃ yatra punarjananato na bhīḥ || 61 ||
[Analyze grammar]

kṣetraṃ veṇuvanaṃnāma vidyate pāpanāśanam |
yatra vaṃśalatāgarbhājjāto muktāmaṇiḥ śivā || 62 ||
[Analyze grammar]

jālaṃdharamiti sthānamaṃdhakārestvayā śrutam |
lebhe gaṇapatāṃ tatra tapasyābhirjalaṃdharaḥ || 63 ||
[Analyze grammar]

jvālāmukhamiti sthānamajñāsīḥ kathitaṃ mayā |
yatra jvālāmukhī devī kālarudramapūjayat || 64 ||
[Analyze grammar]

asti bhadravaṭonāma kṣetramuktaṃ śrutaṃ tvayā |
tryaṃbakaṃ yatra heraṃbaḥ saṃpade paryapūjayat || 65 ||
[Analyze grammar]

nyagrodhāraṇyamuktaṃ te yatrogro nirmame kila |
uccaṃḍatāṃḍavaṃ kālyā sākaṃ saṃgharṣameyivān || 66 ||
[Analyze grammar]

gaṃdhamādanasaṃjñaṃ tatkṣetramākarṇitaṃ tvayā |
āṃjaneyena racitaṃ yatra mṛtyuṃjayārcanam || 67 ||
[Analyze grammar]

goparvatamiti sthānaṃ śaṃbhoḥ prakhyāpitaṃ mayā |
yatra pāṇininā lebhe vaiyākaraṇikāgryatā || 68 ||
[Analyze grammar]

vīrakoṣṭhamiti kṣetrasthānaṃ nanvavadhāritam |
yatra pracetasā lebhe tapasā kavimukhyatā || 69 ||
[Analyze grammar]

mahātīrthamiti proktaṃ jānīṣe yatra śaṃbhunā |
adhyāpitāssuparvāṇaḥ sarve'pi druhiṇādayaḥ || 70 ||
[Analyze grammar]

mayūrapuramuktaṃ te kṣetraṃ māheśvaraṃ mayā |
lebhe yatra vratasthena hrādinī vajrapāṇinā || 71 ||
[Analyze grammar]

śrīsuṃdaramiti kṣetramuktaṃ vegavatī taṭe |
kalāvapi yuge yasmindevadevena dīpyate || 72 ||
[Analyze grammar]

kuṃbhakoṇamiti sthānaṃ śaṃbhorvetsi hi yatra sā |
gaṃgāpi māghe sānnidhyaṃ kurute svāghaśāṃtaye || 73 ||
[Analyze grammar]

anugodāvarītīraṃ tryaṃbakaṃnāma te śrutam |
śaktiṃ yatra guho lebhe tārakāsuraghātinīm || 74 ||
[Analyze grammar]

śrīpāṭalaṃ vyāghrapuramākhyātaṃ vedavittama |
triśaṃkunā jātiśuddhyai yatra gaṃgādharorcitaḥ || 75 ||
[Analyze grammar]

kṣetraṃ kadaṃbapuryyākhyaṃ bhavatā cāvadhāritam |
tvatkṛte yatra śūlena kṛtāṃtaṃ śambhurakṣiṇot || 76 ||
[Analyze grammar]

avināśākhyamuktaṃ te kṣetraṃ yatra vṛṣadhvajaḥ |
sānnidhyaṃ paḍikaṇṭhāya vitatāra prasedivān || 77 ||
[Analyze grammar]

raktaikānanamākhyātaṃ mayā kṣetraṃ tavānagha |
mitrāvaruṇayoryatra rudro'jani varapradaḥ || 78 ||
[Analyze grammar]

śrīhāṭakeśvaraṃ kṣetraṃ pātālasthaṃ tvayā śrutam |
yatra vairocanirdevaṃ svapadaprāptayercati || 79 ||
[Analyze grammar]

vetsi śaṃbhoḥ priyāvāsaṃ kailāsaṃ nityasevakaḥ |
yatra yakṣeśvarastryakṣamayarcayati bhaktitaḥ || 80 ||
[Analyze grammar]

sthānāni khaṃḍaparaśorityuktāni mayā purā |
tvayāpyavadhṛtānyeva kiṃ bhūyaḥ śrotumicchasi || 81 ||
[Analyze grammar]

ityūcivāneṣa śilādanaṃdano munermṛkaṇḍostanayaṃ munīśvaram |
bhaktyā namaṃtaṃ padayoḥ kareṇa pasparśa maulau karuṇārasārdraḥ || 82 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ prathame māheśvarakhaṇḍe'ruṇācalamāhātmya uttarārdhe mahīmaṇḍalasthavividhaśivakṣetravarṇanaṃnāma dvitīyo'dhyāyaḥ || 2 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 2

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: