Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

brahmovāca |
atha gaurī purārātiṃ praṇamya jagadaṃbikā |
ayācattādṛśā śaṃbhumavinābhāvamātmanaḥ || 1 ||
[Analyze grammar]

idaṃ vijñāpayāmāsa lokānugrahakāraṇāt |
kṛpayā parayā pūrṇā gaurī saṃvādasuṃdarī || 2 ||
[Analyze grammar]

na tyājyametatte rūpamatra dṛṣṭimanoharam |
ahaṃ tvayā na ca tyājyā sāparādhāpi sarvadā |
manoharamidaṃ rūpametatte lokamaṃgalam || 3 ||
[Analyze grammar]

ālokyatāṃ sadā sarvairdivyagandhasamanvitam |
bhujaṃgagaralabrahmakapālaśivabhasmabhiḥ || 4 ||
[Analyze grammar]

bhīṣaṇairalamīśāna jaya veṣaparigrahaiḥ |
sukumāro bhaverdivyamālyagaṃdhāṃbarādibhiḥ || 5 ||
[Analyze grammar]

bhūṣito ratnabhūṣābhirviharasva maheśvara |
āgatā nityamīśāna devagandharvakanyakāḥ || 6 ||
[Analyze grammar]

sevaṃtāmatra deveśaṃ nṛtyavāditragītibhiḥ |
gaṇāśca mānuṣā bhūtvā sevaṃtāṃ tvāmaharniśam || 7 ||
[Analyze grammar]

tvatprasādādayaṃ deva sugaṃdhiḥ puṣṭivarddhanaḥ |
āvayoḥ saṃgamo dṛṣṭo bhūyātsarvārthadāyakaḥ || 8 ||
[Analyze grammar]

gṛhītamatra deveśa sarvamaṃtrātmakaṃ vapuḥ |
caritaṃ tava kaiṃkaryamastu bhaktiḥ sadā tava || 9 ||
[Analyze grammar]

jñānājñānakṛtaṃ nityamaparādhasahasrakam |
kṣamyatāṃ tava bhaktānāmananyaśaraṇekṣaṇāt || 10 ||
[Analyze grammar]

iti devyā vacaḥ śrutvā śambhuḥ śoṇācaleśvaraḥ |
tameva varadaḥ prādādvaraṃ sarvamabhīpsitam || 11 ||
[Analyze grammar]

ābhāṣya gaurīṃ kutukādraṃtukāmaḥ svayaṃ śivaḥ |
dhāraya tvaṃ mṛgamadaṃ manojñamidamūcivān || 12 ||
[Analyze grammar]

mahādeva uvāca |
pulakākhyo mahāndaityo mṛgarūpī tapodhikam |
kṛtvā prāpa varaṃ mattaḥ saugandhyaṃ paramādbhutam || 13 ||
[Analyze grammar]

labdhvā varaṃ svagandhenāmohayatsurayoṣitaḥ |
tathaivādharmasaṃprāpto babādhe sakalaṃ jagat || 14 ||
[Analyze grammar]

devairabhyarthitaḥ sohamāhūyāsuranāyakam |
vimuṃca lokarakṣārthamāsuraṃ dehamityaśām || 15 ||
[Analyze grammar]

pulaka uvāca |
tyakṣyāmi devadeveśa dehametaṃ tvadājñayā |
praṇamya bhaktimanasā māmapyarcedamūcivān || 16 ||
[Analyze grammar]

madaṃgasaṃbhavaṃ divyaṃ saurabhaṃ viśvamohanam |
dhāryatāṃ deva deveśa sadā sādaracetasā || 17 ||
[Analyze grammar]

pulakasvedajāto hi sadā prakhyāyatāṃ tava |
ayaṃ mṛgamado loke śṛṅgārarasavarddhanaḥ || 18 ||
[Analyze grammar]

tvatpriyaḥ kāṃtisaubhāgyarūpalāvaṇyadāyakaḥ |
visṛjāmi nijaṃ dehaṃ devadeva jagatpate || 19 ||
[Analyze grammar]

sadā bahumato devyā divyasaurabhalubdhayā |
madaṃśasaṃbhavā ye syurmattapolabdhasaurabhāḥ || 20 ||
[Analyze grammar]

līyaṃtāṃ tava deveśa mūrtāvālepanacchalāt |
tatheti mayyuktavati sa daityaḥ pulakābhidhaḥ || 21 ||
[Analyze grammar]

visasarja nijaṃ dehaṃ mayisanyastajīvitaḥ |
tatastadaṃgasaṃbhūtaṃ madaṃ bahulasaurabham || 22 ||
[Analyze grammar]

adhārayamahaṃ premṇā śataśṛṃgāravarddhanam |
tapasā devadeveśi taptaṃ tava vapuḥ kṛśam || 23 ||
[Analyze grammar]

madaṃgaṃ ca viyogātta idaṃ nirvāpayādhunā |
iti praśasya bahudhā pulakasnehamadbhutam || 24 ||
[Analyze grammar]

āliliṃpa mahādevaḥ pārvatīṃ premamaṃdirām |
apṛcchacca hasandevaḥ pārvatīṃ lalanākṛtim || 25 ||
[Analyze grammar]

kimetaditi hastotthaṃ dṛṣṭvā taṃ jagadaṃbikā |
abravīdaruṇādrīśamānamya jagadaṃbikā || 26 ||
[Analyze grammar]

āgatiṃ tasya puṣpasya sadā svakaravartinaḥ || 27 ||
[Analyze grammar]

devyuvāca |
ahaṃ kailāsaśikharāddevadeva tvadājñayā |
tapaḥ kartumanuprāptā kāṃcīṃ kanakatoraṇām || 28 ||
[Analyze grammar]

avāpya mānasodbhūtaṃ kahlāramidamuttamam |
ārādhayaṃ mahādevamamlānagurusaurabham || 29 ||
[Analyze grammar]

yadakṣayamaviśrāṃtamarcanāyojitaṃ mayā |
avicchinnamahādīptiḥ kāmadhenughṛtāplutaḥ || 30 ||
[Analyze grammar]

avekṣaṇīyo bhūpālairanupālyaśca sarvadā |
dharmalakṣaṇamādheyaṃ lokarakṣārthamādarāt || 31 ||
[Analyze grammar]

sarvābhīpsitasiddhyarthaṃ matprītikaraṇāya ca |
mayā saṃsthāpitā dharmā dvātriṃśallokaguptaye || 32 ||
[Analyze grammar]

rakṣaṇīyā prayatnena tatsaṃnidhimupāgataiḥ |
sarvālaṃkārasaṃyuktaṃ sarvabhogakṛtotsavam |
ālokyatāmidaṃ rūpaṃ kanyāyāṃ mama kāṃtimat || 33 ||
[Analyze grammar]

brahmovāca |
iti devyā vacaḥ śrutvā śambhuḥ śoṇācaleśvaraḥ || 34 ||
[Analyze grammar]

tatheti varadaḥ prādādvaraṃ sarvamabhīpsitam |
eṣa śoṇācalaḥ śrīmāndṛśyate lokapūjitaḥ || 35 ||
[Analyze grammar]

sarvadā varadāgauryā sarvabhogaiśca saṃvṛtaḥ |
ya etacchāṃbhavaṃ rūpamaruṇādritayā sthitam || 36 ||
[Analyze grammar]

saṃpaśyaṃti namasyaṃti kṛtārthāḥ sarva eva te |
aruṇācalamāhātmyametacchraṇvaṃti ye bhuvi || 37 ||
[Analyze grammar]

bhavaṃti satataṃ teṣāṃ samagrāḥ sarvasaṃpadaḥ |
śrīmattvaṃ vākpatitvaṃ ca rūpamavyāhataṃ balam || 38 ||
[Analyze grammar]

labhaṃte pāpanāśaṃ ca māhātmyasyāsya dhāraṇāt |
sarvatīrthābhiṣavaṇaṃ sarvayajñakriyāphalam || 39 ||
[Analyze grammar]

sadāśivaprasādaṃ ca datte śoṇādridarśanam || 40 ||
[Analyze grammar]

iti kailāsaśikharātprāptā devī śivājñayā |
śāpamokṣagatavatī śoṇācalanirīkṣaṇāt || 41 ||
[Analyze grammar]

sthāneṣvanyeṣu devasya vidyamāneṣu ca kṣitau |
divi cātyaṃtapuṇyeṣu śaṃbhuratra prasedivān || 42 ||
[Analyze grammar]

ayaṃ sadāśivaḥ sākṣādaruṇācalarūpataḥ |
dṛśyate paramaṃ tejaḥ sargasthityaṃtakāraṇam || 43 ||
[Analyze grammar]

etattu taijasaṃ ligaṃ sarvadevanamaskṛtam |
dṛśyate karmabhūreṣā tena dharmādhikā matā || 44 ||
[Analyze grammar]

aruṇācalanāthasya tejasā dhūtakalmaṣāḥ |
bhaktimaṃto narā loke sukhamāpsyaṃti sarvataḥ || 45 ||
[Analyze grammar]

pradakṣiṇairnamaskāraistapobhirniyamairapi |
ye'rcayaṃtyaruṇādrīśaṃ teṣāṃ śaṃbhurvaśaṃgataḥ || 46 ||
[Analyze grammar]

na tathā tapasā yogairdānaiḥ prīṇāti śaṃkaraḥ |
yathā sakṛdapi prāptādaruṇācaladarśanāt || 47 ||
[Analyze grammar]

svayaṃbhuvaḥ sadā vedāḥ setihāsā divi sthitāḥ |
parito girirūpāste stuvaṃtyaruṇaparvatam || 48 ||
[Analyze grammar]

etasya vaibhavaṃ sarvaṃ na mayā na ca śārṅgiṇā |
vacasā śakyate vaktuṃ varṣakoṭiśatairapi || 49 ||
[Analyze grammar]

devāśca harimukhyāste kalpakādyāḥ suradrumāḥ |
pracchannarūpāḥ sevaṃte sarvadaivāruṇācalam || 50 ||
[Analyze grammar]

na tasya kalidoṣaḥ syānnādhivyādhivijṛṃbhaṇā |
yatra saṃpūjyate liṃgamaruṇācalasaṃjñitam || 51 ||
[Analyze grammar]

ityetatkathitaṃ sarvaṃ tava śaṃbhupadāśrayam |
caritaṃ hyaruṇasyāsya kalpapuṇyadurāsadam || 52 ||
[Analyze grammar]

sūta uvāca |
iti vidhimukhaniḥsṛtāmudārāmaruṇagirīśakathāsudhāpagāṃ hi |
śrutipuṭayugalātpibanmanojñāṃ sanakamunistapasāṃ phalaṃ sa lebhe || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 13

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: