Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

brahmovāca |
iti saṃbhāṣamāṇe tu maharṣau muni sevite |
vijahau girijā śaṃkāṃ śivabhaktavadhāśritām || 1 ||
[Analyze grammar]

athāṃtarikṣādudabhūdvāṇī karṇamanoharā |
mā gamaḥ śailakanye tvaṃ pāpanipkṛtikāraṇāt || 2 ||
[Analyze grammar]

gaṃgā ca yamunā siṃdhurgodāpi ca sarasvatī |
narmadā sā ca kāverī śoṇaḥ śoṇanadī ca sā || 3 ||
[Analyze grammar]

atraiva nava tīrthāni saṃbhavaṃtu śilātale |
tvatkhaḍgadārite devi kuru tatrāghamarṣaṇam || 4 ||
[Analyze grammar]

asminnāśviyuje māsi jyeṣṭhānakṣatra āgate |
nimajya khaḍgatīrthe tvaṃ saliṃgā māsamāvasa || 5 ||
[Analyze grammar]

nivartya sāvanaṃ māsamatra dikpālasaṃmitam |
tataḥ pāṇisthitaṃ liṃgaṃ labdhvā pāpaviśodhanam || 6 ||
[Analyze grammar]

pratiṣṭhāpaya tīrthāgre lokānugrahakāraṇāt |
uttīrya tīrthavarye'sminsnātvā liṃge'rcite śive || 7 ||
[Analyze grammar]

tāpatrayopaśāṃtiśca trailokyasya na saṃśayaḥ |
sarvapāpaharaṃ liṃgaṃ sthāvaraṃ tīrthasannidhau || 8 ||
[Analyze grammar]

sthāpaya sthirayā bhaktyā sadālokahitāya ca |
nakṣatre vaiśvadaivatye devakyāḥ saṃgamācara || 9 ||
[Analyze grammar]

mahotsavasamāyuktaṃ yāvaddaśadināvadhi |
kṛtvā cāvabhṛthaṃ puṇyanakṣatre vahnidaivate || 10 ||
[Analyze grammar]

sāyamabhyarcya vidhivacchoṇācalavapurmama |
tataste darśayiṣyāmi taijasaṃ rūpamātmanaḥ || 11 ||
[Analyze grammar]

etatkṛtaṃ te lokānāṃ rakṣāyai saṃbhaviṣyati |
iti tadvacanaṃ śrutvā maharṣivacanaṃ ca sā || 12 ||
[Analyze grammar]

ubhayaṃ kartumārebhe tapasā śailakanyakā |
khaṅgena dārayāmāsa śilātalamanākulā || 13 ||
[Analyze grammar]

udajṛṃbhata tīrthānāṃ navakaṃ tatra tatkṣaṇāt |
tasya kaṇṭhasthitaṃ ligaṃ dhyāyantī parvatātmajā || 14 ||
[Analyze grammar]

tīrthe mamajja tasminsā munīnāmabhyanujñayā |
tīrthānāṃ navakaṃ tatra saṃjātaṃ sphaṭikaprabham || 15 ||
[Analyze grammar]

aṃtarvasatitaḥ kāṃtyā mecakīkṛtamaṃjasā |
vasaṃtyāṃ śailakanyāyāṃ tīrthe triṃśaddinaṃ tvatha || 16 ||
[Analyze grammar]

śambhorvirahasaṃtaptaṃ manaścaṃcalatāṃ yayau |
tatra śriyā sarojāni cakṣuṣotpalakānanam || 17 ||
[Analyze grammar]

maṃdasmitena kumudaṃ sasarja salilasya sā |
devyāstenodavāsena lokāstu nirupadravāḥ || 18 ||
[Analyze grammar]

kṛtārthāssahasā jātāstattatkālaphalānvitāḥ |
māsāṃte sā samuttīrya kṛtvā devyutsavaṃ tathā || 19 ||
[Analyze grammar]

kārtike māsi nakṣatre kṛttikākhye niśodaye |
pūjayitvā tapaḥsiddhairupacārairbahūdayaiḥ || 20 ||
[Analyze grammar]

aruṇādrimayaṃ liṃgaṃ tuṣṭāva jagadaṃbikā |
namaste viśvarūpāya śoṇācalavapurbhṛte || 21 ||
[Analyze grammar]

tejomayādriliṃgāya sarvapātatakanāśine |
brahmaṇā viṣṇunā ca tvaṃ duṣparicchedyavaibhavaḥ || 22 ||
[Analyze grammar]

agnirūpo'pi sañchāṃto lokānugrahaklṛptaye |
śaktyā ca tattvasaṃghātakaraḥ kālānalākṛtiḥ || 23 ||
[Analyze grammar]

adriśreṣṭhāruṇādrīśa rūpalāvaṇyavāridhe |
vicitrarūpametatte vedavedyasurārcitam || 24 ||
[Analyze grammar]

tejasāṃ deva sarveṣāṃ bījabhūtaṃ nigadyase |
divyaṃ hi paramaṃ tejastava deva maheśvara || 25 ||
[Analyze grammar]

yatpurā brahmaṇā dṛṣṭaṃ viṣṇunā ca vicinvatā |
adya pūtāsmi deveśa tava saṃdarśanādaham || 26 ||
[Analyze grammar]

tejo darśaya me divyaṃ sarvadoṣaharaṃ param |
prārthayaṃtyāṃ tadā devyāmaruṇādrimayaḥ śivaḥ || 27 ||
[Analyze grammar]

āvirbabhūva tejobhirāpūrya bhuvanāṃtaram |
koṭisūryodayaprakhyaṃ tulyaṃ pūrṇeṃdukoṭibhiḥ || 28 ||
[Analyze grammar]

kālāgnikoṭisaṃkāśaṃ tejaḥ paramadṛśyata |
praṇamya parayā bhaktyā munibhiḥ sārdhamaṃbikā || 29 ||
[Analyze grammar]

vismayākrāṃtahṛdayā nanaṃda nalinekṣaṇā |
atha tejonidhestasmādaruṇādriḥ samutthitaḥ || 30 ||
[Analyze grammar]

hiraṇmayo'bravīdvācaṃ puruṣaḥ kalakandharaḥ |
prasanno'smi tapobhiste sthāneṣu mama kalpitaiḥ || 31 ||
[Analyze grammar]

tejomayamidaṃ rūpamīkṣitaṃ ca tvayādhunā |
kāraṇairbahubhirlokānrakṣethāstvaṃ jaganmayi || 32 ||
[Analyze grammar]

tapāṃsi kuruṣe bhūmau kimanyatprārthitaṃ tava |
mallocanatviṣā tedya tamorāśiḥ samutthitaḥ || 33 ||
[Analyze grammar]

aśeṣo hi praśāṃto'bhūttejaso'sya nirīkṣaṇāt |
ayaṃ tu mahiṣo duṣṭo madbhaktiṃ liṃgapūjakaḥ || 34 ||
[Analyze grammar]

jagrāha sahasā hyetattasya liṃgaṃ gale sthitam |
anena bhakṣitaṃ tacca nāstikasyopadeśataḥ || 35 ||
[Analyze grammar]

akaronmayyaviśvāsaṃ liṃgarūpe gale sthite |
krameṇa sopi saṃprāpto munijanma manoharam || 36 ||
[Analyze grammar]

māmevābhyarcayandhyāyangaṇanāthatvamāvasan |
pūrvajanmani bhakto'yaṃ mahiṣopi tvayā hataḥ || 37 ||
[Analyze grammar]

ciraṃ malliṃgadhṛgyasmātsiddhirasyāpi devyataḥ |
śivaliṃgeṣvaviśvāsaḥ śivabhaktāvamānanam || 38 ||
[Analyze grammar]

na karttavyaṃ sadā bhaktaistasmādvai muktikāṃkṣibhiḥ |
dīkṣayā rahitaṃ ligaṃ yena saṃdhāryate balāt || 39 ||
[Analyze grammar]

na tādṛśaṃ phalaṃ datte vajravattaṃ nihaṃti ca |
na doṣastatra kiṃcitte śoṇācalanirīkṣaṇāt || 40 ||
[Analyze grammar]

saphalā nayanāvāptiḥ sarvadoṣavināśanāt |
tvatputrastanyadānena dhātryopakṛtamātmaje || 41 ||
[Analyze grammar]

tvāmapītakucāṃ cakre vatsalāṃ bhaktarakṣiṇīm |
nakṣatre kṛttikākhye'tra tava sannidhilobhataḥ || 42 ||
[Analyze grammar]

prāyaścittābhidhānena bhavāpītakucābhidhā |
pūjāśeṣaṃ samādhāya bhaktānugrahahetave || 43 ||
[Analyze grammar]

bhaja māṃ karuṇāmūrtirapītakucanāyikā |
iti devasya vacanamākarṇyātyaṃtaśītalam || 44 ||
[Analyze grammar]

praṇamya prārthitavatī provāca ca tamaṃbikā |
devadeva prasādena tvayānugrahaśālinā || 45 ||
[Analyze grammar]

etatte darśitaṃ tejo dṛṣṭaṃ devaiśca mānavaiḥ |
pratyakṣaṃ kṛttikāmāsi madvratāṃtamahotsave || 46 ||
[Analyze grammar]

nakṣatre kṛttikākhye'smiṃstejaste dṛśyatāṃ param |
tadvīkṣitamidaṃ tejaḥ paramaṃ prativatsaram || 47 ||
[Analyze grammar]

dṛṣṭvā samastairduritairmucyatāṃ sarvajaṃtavaḥ |
tatheti devadevena proce'thāṃtardadhe girau || 48 ||
[Analyze grammar]

pradakṣiṇaṃ cakārainaṃ sakhībhiḥ sā tatoṃ'bikā |
ghanaśyāmalayā kāṃtyā parito jṛṃbhamāṇayā || 49 ||
[Analyze grammar]

aruṇādrimayaṃ liṃgaṃ cakre marakataprabham |
maṃdaṃ carantī jātābhiḥ prabhābhiḥ pādapadmayoḥ || 50 ||
[Analyze grammar]

tastāra parito bhūmiṃ padmapatraiḥ sapallavaiḥ |
praphullakanakāṃbhojanīlotpaladalotkaraiḥ || 51 ||
[Analyze grammar]

arcayantīva śoṇādrimabhito dṛṣṭikāṃtibhiḥ |
indrādilokapālānāmaṃganābhirniṣevitā || 52 ||
[Analyze grammar]

prasāditā mātṛgaṇairgaṃdhadānavibhūṣaṇaiḥ |
chatracāmarabhṛṃgāratālavṛntaphalācikāḥ || 53 ||
[Analyze grammar]

vahantībhiḥ surastrībhirvṛtā munivadhūyutā |
pradakṣiṇaṃ cakārainamaruṇādriṃ svayaṃprabham || 54 ||
[Analyze grammar]

kāṃkṣantī śivasāyujyaṃ vivāhāgnimivādrijā |
tasyāṃ pradakṣiṇaṃ bhaktyā kurvāṇāyāṃ padepade || 55 ||
[Analyze grammar]

preṣitā śaṃbhunā devāḥ parivavruḥ sureśvarāḥ |
sarasvatīsamaṃ dhātrā viṣṇunā ca samaṃ ramā || 56 ||
[Analyze grammar]

sarvadikpālakāṃtābhiḥ sametā śailabālikā |
nirundhatīva devendraṃ salilairvaradānataḥ || 57 ||
[Analyze grammar]

adrināthasvarūpasya śītatvamiva kurvatī |
tapasyayā'vinābhāvāddevasyeva kṛtasmṛtiḥ || 58 ||
[Analyze grammar]

duṣkarasyodavāsasya bodhayantīva sādhutām |
ṛṣīṇāṃ devamānānāmupadeṣṭumiva kramāt || 59 ||
[Analyze grammar]

krīḍāmiva purābhyastāṃ tapasāpi ca saṃgatā |
ātmānaṃ virahottaptāmātmasthaṃ tādṛśa śivam || 60 ||
[Analyze grammar]

saṃciṃtya cobhayoḥ kartuṃ śītalatvaṃ jale sthitā |
tīrthānāmiva sarveṣāmudbhūtānāṃ śilātale || 61 ||
[Analyze grammar]

ādhikyamatha lokasya vaktukāmā svayaṃ sthitā |
duritaghnaṃ ca paṃcāgnimarthāvāsaṃ suduṣkaram || 62 ||
[Analyze grammar]

adhigamya tapastasya śāṃtiṃ kartumiva sthitā |
mahiṣāsurakaṃṭhottharaktadhārāpariplutam || 63 ||
[Analyze grammar]

kṣālayaṃtīva liṃgaṃ tadamalaistīrthavāribhiḥ |
aruṇākhyaṃ puraṃ ramyaṃ nirmitaṃ viśvakarmaṇā || 64 ||
[Analyze grammar]

apītakucanātheśaśoṇādrīśvaratuṣṭaye |
śṛṃgeṣu yasya saudheṣu vasantyo vārayoṣitaḥ || 65 ||
[Analyze grammar]

adhaḥkṛtābhrataḍito jigīṣaṃtīva cāmarīḥ |
yattuṃgasaudhaśṛṃgāgre gāyaṃtīrvārayoṣitaḥ || 66 ||
[Analyze grammar]

siddhacāraṇagaṃdharvavidyādharavirājitam |
aṣṭāpadarathākrāṃtamaṣṭavīthivirājitam || 67 ||
[Analyze grammar]

aṣṭāpadapathākāramaṣṭadikpālapūjitam |
aṣṭasiddhiyutaiḥ siddhairaṣṭamūrtipadāśrayaiḥ || 68 ||
[Analyze grammar]

aṣṭāṃgabhaktiyuktaistairyuktamaṣṭāṃgabuddhibhiḥ |
cāturvarṇyaguṇopetamupavarṇaṃ pariṣkṛtam || 69 ||
[Analyze grammar]

lasatsuvarṇaduvarṇaśālāmālāsamāsthitam |
śaṃkhaduṃdubhinissāṇamṛdaṃgamurajādibhiḥ || 70 ||
[Analyze grammar]

vīṇāveṇumukhaistālaiḥ sālāpairuparaṃjitam |
brahmaghoṣaninādena maharṣīṇāṃ śivātmanām || 71 ||
[Analyze grammar]

sevitavyaṃ dine divyasamadarśavṛṣadhvajam |
navaratnaprabhājālairnavagrahasamodayaiḥ || 72 ||
[Analyze grammar]

niśādivasayorevaṃ darśayanniva sarvadā |
viṣṇuḥ sthitaśca taṃ prītyā siṣeve purato vibhum || 73 ||
[Analyze grammar]

śakraḥ suragaṇaiḥ sārdhaṃ sahasrākṣaḥ samāyayau |
papāta divyagaṃdhāḍhyā puṣpavṛṣṭiḥ samaṃtataḥ || 74 ||
[Analyze grammar]

vyomagaṃgājalotsaṃgaśītalo marudāvavau |
atīva saurabhāmodavāsitākhiladiṅmukhaḥ || 75 ||
[Analyze grammar]

kanakāṃkitaśṛṃgāgraparidhūtavanāvaliḥ |
darpasaṃbhramasaṃnaddho nanāda vṛṣabho muhuḥ || 76 ||
[Analyze grammar]

vasaṃtapramukhāḥ sarve saharṣamṛtavaḥ puraḥ |
asevaṃta priyakaraiḥ puṣpaiḥ svayamathocitaiḥ || 77 ||
[Analyze grammar]

gaṇaiśca vividhākārāḥ siddhāśca paramarṣayaḥ |
surāśca kutukopetāḥ samāgacchandidṛkṣavaḥ || 78 ||
[Analyze grammar]

kuṃkumakṣodasaṃmiśrakarpūrarajasānvitaḥ |
caryāmuṣṭimahāsāraḥ samakīryata sarvataḥ || 79 ||
[Analyze grammar]

atha mṛdaṃgakamardalajhallarīpaṭahaduṃdubhitālasamanvitaiḥ |
jalajakīcakakāhalanisvanaiḥ surakṛtairbhuvana samapūrayan || 80 ||
[Analyze grammar]

suravadhūjananṛttaniraṃtarollulitatuṃbarugāyanagītibhiḥ |
abhivṛto munidevagaṇānvito vṛṣagataḥ samadarśi vṛṣadhvajaḥ || 81 ||
[Analyze grammar]

sarasametya śivaḥ karuṇānidhirnatamukhīmapi tāmapalajjayā |
lalitamaṃkamanaṃgaripuḥ śivāṃ dhṛtimahānadhiropya jaharṣa saḥ || 82 ||
[Analyze grammar]

lalitayā nijayā priyayānvitaḥ suramunīṃdrasamājasamāvṛtaḥ |
lalitamapsarasāṃ muhurādarānnaṭanamaikṣata gītisamanvitam || 83 ||
[Analyze grammar]

atha śivaḥ surarājasamarpitāñchubhapaṭīramukhānilasaurabhān |
himagiriprahitāṃśca samagrahīnmṛgamadaiḥ saha gaṃdhasamuccayān || 84 ||
[Analyze grammar]

samanulepitahārasumaṃḍitāvabhigatau sitatāṃ samalaṃkṛtau |
svayamapītakucākucakuḍmalāvaraṇaraṃbhaṇacañcalasatkarau || 85 ||
[Analyze grammar]

kaṭhinatuṃgaghanastanakorakasthagitamaṃgalagaṃdhamanoharām |
girisutāmadhigamya śivaḥ svayaṃ virahatāpamaśeṣamapākarot || 86 ||
[Analyze grammar]

atha vinodaśatairupalakṣitāṃ nijaviyogajatāpa kṛśānvitām |
aruṇaśailapatiḥ svayamadrijāṃ varamabhīpsitamarthaya cetyaśāt || 87 ||
[Analyze grammar]

sakutukaṃ praṇipatya nagātmajā puraripuṃ bhuvanatrayaguptaye |
imamayācata śoṇagirīśvaraṃ varamudāramanugrahasaṃmudam || 88 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ prathame māhaśvarakhaṇḍe'ruṇācalamāhātmye pūrvārdhe devyāḥ śivasamāgamavarṇanaṃnāma dvādaśo'dhyāyaḥ || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 12

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: