Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

brahmovāca |
athāhamuccaranvedānaśeṣairvadanaiḥ śivam |
astauṣaṃ bhaktisaṃpūrṇaṃ kṛtvā mānasamarcanam || 1 ||
[Analyze grammar]

namaḥ śivāya mahate sarvalokaikahetave |
yena prakāśyate sarvaṃ dhriyate satataṃ namaḥ || 2 ||
[Analyze grammar]

viśvavyāptamidaṃ tejaḥ prakāśayati saṃtatam |
nekṣaṃte tvaddayāhīnā jātyaṃdhā bhāskaraṃ yathā || 3 ||
[Analyze grammar]

bhūliṃgamamalaṃ hyetaddṛśyamadhyātmacakṣuṣā |
aṃtassthaṃ vā bahissthaṃ vā tvadbhaktairanubhūyate || 4 ||
[Analyze grammar]

aparicchedyamākāramaṃtarātmani yoginaḥ |
tadetattava deveśa jvalitaṃ darpaṇo yathā || 5 ||
[Analyze grammar]

athavā śāṃkarī śaktiḥ satyā'ṇorapyaṇīyasī |
matto nānyataraḥ kaścidyanmayyapi vilīyate || 6 ||
[Analyze grammar]

aṇuste karuṇāpātraṃ mahattvaṃ dhruvamaśnute |
nādhiko'sti parastvatto na matto'pi tadāśrayāt || 7 ||
[Analyze grammar]

tvayyarpitaṃ manastvato na viyogamapekṣate |
vācaḥ kathaṃ pravṛttiḥ syāttava vaibhavakīrttane || 6 ||
[Analyze grammar]

svayamīśa mahādeva prasīda bhuvanādhika |
ādiśa prayataṃ bhaktamapekṣitaniyuktiṣu || 9 ||
[Analyze grammar]

idaṃ vijñāpya vinayānnamaskṛtvā punaḥpunaḥ |
prāṃjalirdevadeveśaṃ nyaṣīdaṃ savidhe vibho || 10 ||
[Analyze grammar]

atha viṣṇurnavāṃbhodagaṃbhīradhvanirabhyadhāt |
vācaḥ kṛtārthanbhūyaḥ śuklāḥ śaṃkarakīrttanaiḥ || 11 ||
[Analyze grammar]

jaya tribhuvanādhīśa jaya gaṃgādhara prabho |
jaya nātha virūpākṣa jaya caṃdrārddhaśekhara || 12 ||
[Analyze grammar]

avyājamamitaṃ śaṃbho kāruṇyaṃ tava varddhate |
yena nirdhūtamakhilaṃ bhakteṣu jñānamāhitam || 13 ||
[Analyze grammar]

pālanaṃ sarvavidyānāṃ prāpaṇaṃ bhūtisaṃcayaiḥ |
purāṇaṃ ca saputrāṇāṃ pitureva pravardhanam || 14 ||
[Analyze grammar]

śatānāmapi mūrtīnāmekāmapi navaiḥ stavaiḥ |
stotuṃ na śaknumeśāna samavāyastu ki punaḥ || 15 ||
[Analyze grammar]

tvameva tvāmalaṃ vettuṃ yadi vā tvatprasādataḥ |
bhramaraḥ kīṭamākṛṣya svātmānaṃ kiṃ na cānayet || 16 ||
[Analyze grammar]

devāstvadaṃśasaṃbhūtiprabhavo na bhavanti kim |
apyāyasyāgnikīlasya dāhe śaktirna kiṃ bhavet || 17 ||
[Analyze grammar]

deśakālakriyāyogādyathāgnerbhedasambhavaḥ |
tathā viṣayabhedena tvameko'pi vibhidyase || 18 ||
[Analyze grammar]

anugrahaparo deva mūrtiṃ darśaya śaṃkara |
āvayorakhilādhāra nayanānaṃdadāyinīm || 19 ||
[Analyze grammar]

evaṃ praṇamatordevaḥ śraddhābhaktisamanvitam |
prasasāda paraṃ śaṃbhuḥ stuvatorāvayordvayoḥ || 20 ||
[Analyze grammar]

tejaḥstaṃbhātpunastasmāddevaścandrārddhaśekharaḥ |
āvirbabhūva puruṣaḥ kapilaḥ kālakandharaḥ || 21 ||
[Analyze grammar]

paraśuṃ bālahariṇaṃ karairabhayaviśramau |
dadhānaḥ puruṣo'vādītputrāvāvāmiti prabhuḥ || 22 ||
[Analyze grammar]

parituṣṭo'smi yuvayorbhaktyā yuktātmanormayi |
bhavataṃ sarvalokānāṃ sṛṣṭirakṣādhipau yuvām || 23 ||
[Analyze grammar]

yuvayoriṣṭasiddhyarthamāvirbhūto'smyahaṃ yataḥ |
varaṃ vṛṇutamanyaṃ ca varado'hamupāgataḥ || 24 ||
[Analyze grammar]

iti devasya vacanātsaprītau ca kṛtāṃjalī |
vijñāpayāmāsivatau svaṃ svamarthaṃ pṛthakpṛthak || 25 ||
[Analyze grammar]

ahaṃ mantraiḥ śiśuprāyajagattrayavidhāyakaḥ |
saṃstuvanvaidikairmaṃtrairīśānamaparājitam || 26 ||
[Analyze grammar]

namasyehamidaṃ rūpaṃ śaśvadvaradamīśvaram |
tejomayaṃ mahādevaṃ yogidhyeyaṃ niraṃjanam || 27 ||
[Analyze grammar]

āpūryamāṇaṃ bhavatā tejasā gaganāṃtaram |
paripṛcchyaḥ surāvāsaḥ kṣaṇāddeva bhaviṣyati || 28 ||
[Analyze grammar]

siddhacāraṇagandharvā devāśca paramarṣayaḥ |
nāvasandivi saṃcāraṃ labheraṃstejasā tava || 29 ||
[Analyze grammar]

pṛthvī ca sakalā caiva tapyamānā tavaujasā |
carācarasamutpattikṣamā naiva bhavipyati || 30 ||
[Analyze grammar]

upasaṃhṛtya tejaḥ svamaruṇācalasaṃjñayā |
bhava sthāvaraliṃgaṃ tvaṃ lokānugrahakāraṇāt || 31 ||
[Analyze grammar]

jyotirmayamidaṃ rūpamaruṇācalasaṃjñitam |
ye namanti narā bhaktyā te bhavantyamarādhikāḥ || 32 ||
[Analyze grammar]

sevaṃtāṃ sakalā lokāḥ siddhāśca paramarṣayaḥ |
gaṇāśca vividhā bhūmau mānuṣaṃ bhāvamāsthitāḥ || 33 ||
[Analyze grammar]

divyārāma samudbhūtakalpakādyāḥ suradrumāḥ |
sevinastvāṃ prarohaṃtu bharitā vividhaiḥ phalaiḥ || 34 ||
[Analyze grammar]

divyauṣadhigaṇāssarve siṃhādyā mṛgajātayaḥ |
praśāṃtāḥ parivarttaṃtā pāpakalmaṣanāśanam || 35 ||
[Analyze grammar]

ayanadvayabhinnena gamanenāpi saṃyutaḥ |
na laṃghayiṣyati raviḥ śṛṃgaṃ liṃgatanostava || 36 ||
[Analyze grammar]

divya duṃdubhiśaṃkhānāṃ ghoṣaiḥ puṣpaughavṛṣṭibhiḥ |
sevito bhava deva tvamapsaronṛtyagītibhiḥ || 37 ||
[Analyze grammar]

amaratvaṃ ca siddhatvaṃ rasasiddhīśca nirvṛtim |
labhaṃtāṃ mānuṣā nityaṃ tvatsaṃnidhimupāgatāḥ || 38 ||
[Analyze grammar]

īśatvaṃ ca vaśitvaṃ ca saubhāgyaṃ kālavaṃcanam |
tvāmāśritya narāssarve labhaṃtāmaruṇācala || 39 ||
[Analyze grammar]

sarvāvayavadānena sarvavyādhivināśanāt |
sarvābhīṣṭapradānena dṛśyo bhava mahītale || 40 ||
[Analyze grammar]

tatheti varadaṃ devamaruṇādripatiṃ śivam |
praṇamya kamalānāthaḥ prārthayannidamabravīt || 41 ||
[Analyze grammar]

prasīda karuṇāpūrṇa śoṇaśaileśvara prabho |
maheśa sarvalokānāṃ hitāya prakaṭodaya || 42 ||
[Analyze grammar]

yadāhaṃ tvāmupāśritya jagadrakṣaṇadakṣiṇaḥ |
śrīpatitvamanuprāptastadā bhaktā bhavaṃtu te || 43 ||
[Analyze grammar]

nālpapuṇyairupāsyeta tvadrūpaṃ mahadadbhutam |
mayā ca brahmaṇā caivamadṛṣṭapadaśekharaḥ || 44 ||
[Analyze grammar]

pradakṣiṇānamaskārairnṛtyagītaiśca pūjanaiḥ |
tvāmarcayaṃti ye martyāḥ kṛtārthāste gatāṃhasaḥ || 45 ||
[Analyze grammar]

upavāsairvrataiḥ satrairupahāraistathārcanaiḥ |
tvāmarcayaṃti manujāḥ sārvabhaumā bhavaṃtu te || 46 ||
[Analyze grammar]

ārāmaṃ maṃḍapaṃ cāpi kūpaṃ vidhiviśodhanam |
kurvatāmaruṇādrīśa saṃnidhāne punarbhava || 47 ||
[Analyze grammar]

aṃgapradakṣiṇaṃ kurvannaṣṭaiśvaryasamanvitaḥ |
aśeṣapātakaiḥ sadyo vimukto nirmalāśayaḥ || 48 ||
[Analyze grammar]

āvāmapyavimuṃcaṃtau sadā tvatpādapaṃkajam |
dhyātavyaṃ manujaiḥ sarvaistava saṃnidhimāgataiḥ || 49 ||
[Analyze grammar]

tathāstviti varaṃ dattvā viṣṇave caṃdraśekharaḥ |
bharuṇācalarūpeṇa prāptaḥ sthāvaraliṃgatām || 50 ||
[Analyze grammar]

taijasaṃ liṃgametaddhi sarvalokaikakāraṇam |
aruṇādririti khyātaṃ dṛśyate vasudhātale || 51 ||
[Analyze grammar]

yugāṃtasamaye kṣubdhaiścaturbhirapi sāgaraiḥ |
api nirmagnalokāṃtairaspṛṣṭāṃtikabhūtalam || 52 ||
[Analyze grammar]

gajapramāṇaiḥ pṛṣataiḥ pūrayaṃto jagattrayam |
puṣkarādyā mahāmeghā viśrāṃtā yasya sānuni || 53 ||
[Analyze grammar]

pravṛtte bhūtasaṃhāre prakṛtau pratisaṃcare |
bhaviṣyatsarvabījāni niṣeduryatra niścayam || 54 ||
[Analyze grammar]

mayā cāhūyamānebhyaḥ pralayānaṃtaraṃ punaḥ |
yatpādaseviviprebhyo vedādhyayanasaṃgrahaḥ || 55 ||
[Analyze grammar]

sarvāsāmapi vidyānāṃ kalānāṃ śāstrasaṃpadām |
āgamānāṃ ca vedānāṃ yatra satyavyavasthitiḥ || 56 ||
[Analyze grammar]

yadguhāgahvarāṃtassthā munayaḥ śaṃsitavratāḥ |
jaṭinaḥ saṃprakāśaṃte koṭisūryāgnitejasaḥ || 57 ||
[Analyze grammar]

paṃcabrahmamayairmaṃtraiḥ paṃcākṣaravapurdharaiḥ |
akārapīṭhikārūḍho nādātmā yaḥ sadāśivaḥ || 58 ||
[Analyze grammar]

aṣṭabhiśca sadā liṃgairaṣṭadikpālapūjitaḥ |
aṣṭamūrttitayā yo'yamaṣṭasiddhipradāyakaḥ || 59 ||
[Analyze grammar]

yatra siddhāstathā lokānsvānsvānmuktvā sureśvarāḥ |
apekṣaṃte sthitā muktiṃ vihāya kanakācalam || 60 ||
[Analyze grammar]

evaṃ vasuṃdharāpuṇyaparipākasamuccayaḥ |
aruṇādririti khyāto bhaktabhaktivarapradaḥ || 61 ||
[Analyze grammar]

kailāsānmeruśikharādāgatairdevasaṃcayaiḥ |
pūjyate śoṇaśailātmā śaṃbhuḥ sarvavarapradaḥ || 62 ||
[Analyze grammar]

iti kamalajavaktrapadmajāṃ taṃ muditamanāḥ sanako niśamya bhaktyā |
viracitavinayaḥ praṇamya putraḥ pitaramapṛcchadaśeṣavedasāram || 63 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ prathame māheśvarakhaṇḍe'ruṇācalamāhātmye pūrvārdhe brahmaviṣṇustutipūrvakaṃ śaṃkarasya sthāvaraliṃgamāhātmyavarṇanaṃnāma dvitīyo'dhyāyaḥ || 2 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 2

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: