Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

atithiruvāca |
yadetatparalokasya svarūpaṃ vyāhṛtaṃ tvayā |
āgamaṃ samupāśritya tattathaiva na saṃśayaḥ || 1 ||
[Analyze grammar]

kiṃtvatra nāstikāḥ pāpāḥ sandihyante'lpacetanāḥ |
teṣāṃ niḥsaṃśayakṛte vada karmaphalaṃ hi yat || 2 ||
[Analyze grammar]

ihaiva kasya kasyaiva karmaṇaḥ pāpakasya ca |
prabhāvātkīdṛśo jāyetkamaṭhaitadvadāsti cet || 3 ||
[Analyze grammar]

kamaṭha uvāca |
sarvametatpravakṣyāmi sthiro bhūtvā śṛṇuṣva tat |
yathā mama guruḥ prāha yanme cetasi saṃsthitam || 4 ||
[Analyze grammar]

brahmahā kṣayarogī syātsurāpaḥ śyāvadaṃtakaḥ |
suvarṇacauraḥ kunakhī duścarmā gurutalpagaḥ || 5 ||
[Analyze grammar]

saṃsargī sarvarogī syātpaṃcapātakinastvamī |
niṃdāmākarṇya sādhūnāṃ badhiraḥ saṃprajāyate || 6 ||
[Analyze grammar]

svayaṃ prakīrtayeccāpi mūkaḥ pāpo'bhijāyate |
ājñālopī gurūṇāṃ ca apasmārī bhavennaraḥ || 7 ||
[Analyze grammar]

avajñākārakasteṣāṃ kṛmirevābhijāyate |
upekṣataḥ pūjyakāryaṃ duṣprajñatvaṃ ca jāyate || 8 ||
[Analyze grammar]

cauryāya sādhudravyāṇāṃ dadyādyāvatpadāni ca |
tāvadvarṣāṇi paṃgutvaṃ sa prāpnoti narādhamaḥ || 9 ||
[Analyze grammar]

dattvā harati tadbhūyo jāyate kṛkalāsakaḥ |
kupitānaprasādyaiva pūjyānsyācchīrṣarogavān || 10 ||
[Analyze grammar]

rajasvalāmabhigacchaṃśca caṃḍālaḥ saṃprajāyate |
vastrāpahārī citrī syātkṛṣṇakuṣṭhī tathāgnidaḥ || 11 ||
[Analyze grammar]

darduro rūpyahārī syātkūṭasākṣī mukhārujaḥ |
paradārāṃśca kāmena draṣṭā syādakṣirogavān || 12 ||
[Analyze grammar]

pratijñāyāprayacchanyo hyalpāyurjāyate naraḥ |
vipravṛttyapahārī syādajīrṇī sarvadā'dhamaḥ || 13 ||
[Analyze grammar]

naiṣṭhikānnāśanādbhūyo nivṛtto rogavānsadā |
patnībahutve tvekasyāṃ retomokṣaḥ kṣayī bhavet || 14 ||
[Analyze grammar]

svāminā dharmayukto yastvanyāyena samācaret |
svayaṃ vā bhakṣayeddravyaṃ sa mūḍhaḥ syājjalodarī || 15 ||
[Analyze grammar]

durbalaṃ pīḍyamānaṃ yo balavānsamupekṣate |
aṃgahīnaḥ sa ca bhavedannahṛtkṣudhito bhavet || 16 ||
[Analyze grammar]

vyavahāre pakṣapātī jihvārogī bhavennaraḥ |
dharmapravṛttiṃ sañcārya patnyādīṣṭaviyogakṛt || 17 ||
[Analyze grammar]

svayaṃ pākāgrabhojī yo galarogamavāpnuyāt |
paṃcayajñānakṛtvaiva bhuñjāno grāmaśūkaraḥ || 18 ||
[Analyze grammar]

parvamaithuna kṛnmehī parityajya svagehinīm |
veśyādirakto mūḍhātmā khalvāṭo jāyate naraḥ || 19 ||
[Analyze grammar]

parikṣīṇānmitrabandhūnsvāminaṃ dayitānugān |
avamanya nivṛttātmā kliṣṭavṛttiḥ sadā bhavet || 20 ||
[Analyze grammar]

chadmanopacaredyastu pitarau svāminaṃ gurūn |
prāptavyārthasyātikaṣṭātparibhraṃśorthajo bhavet || 21 ||
[Analyze grammar]

viśrabdhasyāpahārī tu duḥkhānāṃ bhājanaṃ bhavet |
dhārmike kṣudrakārī yo naraḥ sa vāmano bhavet || 22 ||
[Analyze grammar]

durbalavṛṣavāhī yaḥ kaṭilūtī bhavetsa ca || 23 ||
[Analyze grammar]

jātyaṃdhaścāpi yo goghno niḥpaśurduḥkhakṛdgavām |
nirdayo goṣu ghātādyaiḥ sadā sodhvasu kaṣṭagaḥ || 24 ||
[Analyze grammar]

nistejakaḥ sabhāyāṃ yo galagaṇḍī sa jāyate |
sadā krodhī ca caṃḍālaḥ pūtivaktraśca sūcakaḥ || 25 ||
[Analyze grammar]

ajavikrayakṛdvyādhaḥ kuṇḍāśī bhṛtako bhavet |
nāstikastila piṃḍī syādaśraddho gītajīvanaḥ || 26 ||
[Analyze grammar]

abhakṣyādo gaṇḍamālī strīkhādī cā'sutasya kṛt |
anyāyato jñānagrāhī mūrkho bhavati mānavaḥ || 27 ||
[Analyze grammar]

śāstracauraḥ kekarākṣaḥ kathāṃ puṇyāṃ ca dveṣṭi yaḥ |
kṛmivaktraḥ sa ca bhavedvibhraṣṭo narakātkudhīḥ || 28 ||
[Analyze grammar]

devadvijagavāṃ vṛttihārako vāṃtabhakṣakṛt |
taḍāgārāmabhettā yo bhavedvikalapāṇikaḥ || 29 ||
[Analyze grammar]

vyavahāre cchalagrāhī bhṛtyagrasto bhavennaraḥ |
sadā puruṣarogī syātparadārarato naraḥ || 30 ||
[Analyze grammar]

vāta rogī kuvaidyaḥ syādduścarmā gurutalpagaḥ |
madhumehī kharīgāmī gotrastrīmaithuno'prasūḥ || 31 ||
[Analyze grammar]

svasāraṃ mātaraṃ putravadhūṃ gacchannabījavān |
kṛtaghnaḥ sarva kāryāṇāṃ vaiphalyaṃ samupāśnute || 32 ||
[Analyze grammar]

ityeṣa lakṣaṇoddeśaḥ pāpināṃ parikīrtitaḥ |
citragupto'pi muhyeta sakalasyānuvarṇane || 33 ||
[Analyze grammar]

ete naraka vibhraṣṭā bhuktvā yonīḥ sahasraśaḥ |
evaṃvidhaiścihnitāśca jāyaṃte lakṣaṇairnarāḥ || 34 ||
[Analyze grammar]

ye hi dharmaṃ na manyaṃte tathā ye vyasanairjitāḥ |
anumānena boddhavyaṃ yadete śeṣapāpinaḥ || 35 ||
[Analyze grammar]

yeṣāṃ tvaṃtagataṃ pāpaṃ svargādvā ye samāgatāḥ |
sarvavyasananirmuktā dharmamekaṃ bhajanti te || 36 ||
[Analyze grammar]

bhavaṃti cātra ślokāḥ |
dharmādanavamaṃ saukhyamadharmādduḥkhasambhavaḥ |
tasmāddharmaṃ sukhārthāya kuryātpāpaṃ vivarjayet || 37 ||
[Analyze grammar]

lokadvaye'pi yatsaukhyaṃ taddharmātprocyate yataḥ |
dharmamekamataḥ kuryātsarvakāryārthasiddhaye || 38 ||
[Analyze grammar]

muhūrtamapi jīveta naraḥ śuklena karmaṇā |
na kalpamapi jīveta lokadvayavirodhinā || 39 ||
[Analyze grammar]

iti pṛṣṭaṃ tvayā vipra yathāśaktyā mayeritam |
asūktaṃ sūktamathavā kṣaṃtavyaṃ kiṃ vadāmi ca || 40 ||
[Analyze grammar]

nārada uvāca |
kamaṭhasyaitadākarṇya aṣṭavarṣasya bhāṣitam |
bhagavānbhāskaraḥ prīto babhūvātīva vismitaḥ || 41 ||
[Analyze grammar]

praśaśaṃsa ca tānviprānhārītapramukhāṃstadā |
aho vasumatī dhanyā dvijairevaṃvidhottamaiḥ || 42 ||
[Analyze grammar]

atha prajāpatirdhanyo yanmaryādābhipālyate |
amībhirbrāhmaṇavarairdhanyā vedāśca saṃprati || 43 ||
[Analyze grammar]

yeṣāṃ madhye bālabuddhiriyametādṛśī sphuṭā |
hārītapramukhānāṃ hi kā vai buddhirbhaviṣyati || 44 ||
[Analyze grammar]

asaṃśayaṃ trilokasthameṣāmaviditaṃ na hi |
yathaitānnāradaḥ prāha bhūyastasmādamī bahu || 45 ||
[Analyze grammar]

iti praśasya tānviprānprahṛṣṭo raviravravīt |
ahaṃ sūryo vipramukhyā yuṣmākaṃ darśanātkṛte || 46 ||
[Analyze grammar]

samāgataḥ sūryalokātprāptaṃ netraphalaṃ ca me |
bhavadvidhairvipramukhyaiḥ saṃjalpanasahāsanāt || 47 ||
[Analyze grammar]

aṃtyajā api pūyante kiṃ punarmādṛśā dvijāḥ |
sarvathā nārado dhanyo yo'sau trailokyatattvavit || 48 ||
[Analyze grammar]

yuṣmābhirbadhyate śreyo yasya vai dhūtakilviṣaiḥ |
praṇamāmi ca vaḥ sarvānmanobuddhisamādhibhiḥ |
tapo vidyā ca vṛttaṃ ca yato vārddhakyakāraṇam || 49 ||
[Analyze grammar]

varaṃ matto vṛṇīdhvaṃ ca durlabhaṃ yaṃ hṛdīcchata |
yūyaṃ svayaṃ hi varadā matsaṃgo māstu niṣphalaḥ || 50 ||
[Analyze grammar]

devatānāṃ hi saṃsargo niṣphalo nopajāyate |
tasmānmatto varaṃ kiṃcidvṛṇudhvaṃ pradadāmi vaḥ || 51 ||
[Analyze grammar]

śrīnārada uvāca |
iti sūryavacaḥ śrutvā prahṛṣṭāste dvijottamāḥ || 52 ||
[Analyze grammar]

saṃpūjya parayā bhaktyā pādyārghyastutivaṃdanaiḥ |
maṃḍalādīnmahājapyāngṛṇaṃtaḥ procire ravim || 53 ||
[Analyze grammar]

jayāditya jaya svāmiñjaya bhāno jayāmala |
jaya vedapate śaśvattārayāsmānaharpate || 54 ||
[Analyze grammar]

viprāṇāṃ tvaṃ paro devo viprasargo'pi tvanmayaḥ |
nitarāṃ pūtametannaḥ sthānaṃ deva tvayekṣitam || 55 ||
[Analyze grammar]

adya naḥ saphalā vedā adya naḥ saphalāḥ kriyāḥ |
adya naḥ saphalaṃ gehaṃ tvayā saṃgamya gopate || 56 ||
[Analyze grammar]

varaṃ yadi pradātāsi tadenaṃ pravṛṇīmahe |
āsmākīnamidaṃ sthānaṃ na hi tyājyaṃ kathaṃcana || 57 ||
[Analyze grammar]

śrīsūrya uvāca |
yasmādbhavadbhiḥ pūrvaṃ hi jayādityeti coditam |
jayāditya iti khyātastasmātsthāsye'tra sarvadā || 58 ||
[Analyze grammar]

yāvanmahī samudrāśca parvatā nagarāṇi ca |
tāvatsthānamidaṃ viprā na hi tyakṣyāmi karhicit || 59 ||
[Analyze grammar]

dāridryarogasaṃghātāndadravo maṃḍalāni ca |
kuṣṭhādīnnāśayiṣyāmi bhajatāmatra saṃsthitaḥ || 60 ||
[Analyze grammar]

yo māmatra sthitaṃ cāpi pūjayiṣyati mānavaḥ |
sūryalokamivāgamya pūjāṃ tasya bhajāmyaham || 61 ||
[Analyze grammar]

śrīnārada uvāca |
evamukte bhagavatā hārītādyā dvijottamāḥ |
mūrtiṃ saṃsthāpayāmāsurvedoditavidhānataḥ || 62 ||
[Analyze grammar]

tato dvijāḥ prāhurevaṃ kamaṭhaṃ tvatkṛte raviḥ |
atra svāmī sthitastasmātprathamaṃ stuhi tvaṃ ravim || 63 ||
[Analyze grammar]

ityukto brāhmaṇaiḥ sarvaiḥ kamaṭho vāggmināṃ varaḥ |
praṇipatya jayādityaṃ mahāstotramidaṃ jagau || 64 ||
[Analyze grammar]

na tvaṃ kṛtaḥ kevalasaṃśrutaśca yajuṣyevaṃ vyāharatyādideva |
caturvidhā bhāratī dūradūraṃ dhṛṣṭaḥ staumi svārthakāmaḥ kṣamaitat || 65 ||
[Analyze grammar]

mārtaṃḍasūryāṃśuravistathendro bhānurbhagaścāryamā svarṇaretāḥ || 66 ||
[Analyze grammar]

divākaro mitraviṣṇuśca deva khyātastvaṃ vai dvādaśātmā namaste |
lokatrayaṃ vai tava garbhagehaṃ jalādhāraḥ procyase khaṃ samagram || 67 ||
[Analyze grammar]

nakṣatramālā kusumābhimālā tasmai namo vyomaliṃgāya tubhyam || 68 ||
[Analyze grammar]

tvaṃ devadevastvamanāthanāthastvaṃ prāpyapālaḥ kṛpaṇe kṛpāluḥ |
tvaṃ netranetraṃ janabuddhibuddhirākāśakāśo jaya jīvajīvaḥ || 69 ||
[Analyze grammar]

dāridryadāridrya nidhe nidhīnāmamaṃgalāmaṃgala śarmaśarma |
rogaprarogaḥ prathitaḥ pṛthivyāṃ ciraṃ jayāditya jayāprameya || 70 ||
[Analyze grammar]

vyādhigrastaṃ kuṣṭharogābhibhūtaṃ bhagna prāṇaṃ śīrṇadehaṃ visaṃjñam |
mātā pitā bāṃdhavāḥ saṃtyajaṃti sarvaistyaktaṃ pāsi kosti tvadanyaḥ || 71 ||
[Analyze grammar]

tvaṃ me pitā tvaṃ jananī tvameva tvaṃ me gururbāndhavāśca tvameva |
tvaṃ me dharmastvaṃ ca me mokṣamārgo dāsastubhyaṃ tyaja vā rakṣa deva || 72 ||
[Analyze grammar]

pāpo'smi mūḍho'smi mahograkarmā raudro'smi nācāranidhānamasmi |
tathāpi tubhyaṃ praṇipatya pādayorjayaṃ bhaktānāmarpaya śrījayārka || 73 ||
[Analyze grammar]

nārada uvāca |
evaṃ stuto jayādityaḥ kamaṭhena mahātmanā |
snigdhagaṃbhīrayā vācā prāha taṃ prahasanniva || 74 ||
[Analyze grammar]

jayādityāṣṭakamidaṃ yattvayā parikīrtitam |
anena stoṣyate yo māṃ bhuvi tasya na durlabham || 75 ||
[Analyze grammar]

ravivāre viśeṣeṇa māṃ samabhyarcya yaḥ paṭhet |
tasya rogā na śiṣyaṃti dāridryaṃ ca na saṃśayaḥ || 76 ||
[Analyze grammar]

tvayā ca toṣito vatsa tava dadmi varaṃtvamum |
sarvajño bhuvi bhūtvā tvaṃ tato muktimavāpsyasi || 77 ||
[Analyze grammar]

tvatpitā smṛtikāraśca bhaviṣyati dvijārcitaḥ |
sthānasyāsya na nāśaśca kadācitprabhaviṣyati || 78 ||
[Analyze grammar]

na caitatsthānakaṃ vatsa parityakṣyāmi karhicit |
evamuktā sa bhagavānbrāhmaṇairarcitaḥ stutaḥ || 79 ||
[Analyze grammar]

anujñāpya dvijedrāṃstāṃstatraivāṃtardadhe prabhuḥ |
evaṃ pārtha samutpanno jayādityo'tra bhūtale || 80 ||
[Analyze grammar]

āśvine māsi saṃprāpte ravivāre ca suvrata |
āśvine bhānuvāreṇa yo jayādityamarcayet || 81 ||
[Analyze grammar]

koṭitīrthe naraḥ snātvā brahmahatyāṃ vyapohati |
pūjanādraktamālyaiśca raktacaṃdanakuṃkumaiḥ || 82 ||
[Analyze grammar]

lepanādgaṃdhadhūpādyai naivedyerghṛtapāyasaiḥ |
brahmaghnaśca surāpaśca steyī ca gurutalpagaḥ || 83 ||
[Analyze grammar]

mucyate sarvapāpebhyaḥ sūryalokaṃ ca gacchati |
putradāradhanānyāyuḥ prāpya sāṃ sārikaṃ sukham || 84 ||
[Analyze grammar]

iṣṭakāmaiḥ samāyuktaḥ sūryaloke ciraṃ vaset || 85 ||
[Analyze grammar]

sarveṣu ravivāreṣu jayādityasya darśanam |
kīrtanaṃ smaraṇaṃ vāpi sarva rogopaśāṃtidam || 86 ||
[Analyze grammar]

anādinidhanaṃ devamavyaktaṃ tejasāṃ nidhim |
ye bhaktāste ca līyaṃte saurasthāne nirāmaye || 87 ||
[Analyze grammar]

sūryoparāge saṃprāpte ravikūpe samāhitaḥ |
snānaṃ yaḥ kurute pārtha homaṃ kuryātprayatnataḥ || 88 ||
[Analyze grammar]

dānaṃ caiva yathāśaktyā jayādityāgrataḥ sthitaḥ |
tasya puṇyasya māhātmyaṃ śṛṇuṣvaikamanā jaya || 89 ||
[Analyze grammar]

kurukṣetreṣu yatpuṇyaṃ prabhāse puṣkareṣu ca |
vārāṇasyāṃ ca yatpuṇyaṃ prayāge naimiṣe'pi vā |
tatpuṇyaṃ labhate martyo jayādityaprasādataḥ || 90 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ prathame māheśvarakhaṇḍe kaumārikākhaṇḍe jayāditya māhātmyavarṇanaṃnāmaikapaṃcāśattamo'dhyāyaḥ || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 51

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: