Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

atithiruvāca |
sādhvabālamate bāla kamaṭhaitattvayocyate |
śarīralakṣaṇaṃ śrotuṃ punaricchāmi tadvada || 1 ||
[Analyze grammar]

kamaṭha uvāca |
yathaitadveda brahmāṃḍaṃ śarīraṃ ca tathā śṛṇu |
pādamūlaṃ ca pātālaṃ prapadaṃ ca rasātalam || 2 ||
[Analyze grammar]

talātalaṃ tathā gulphau jaṃghe cāsya mahātalam |
jānunī sutalaṃ corū vitalaṃ cātalaṃ kaṭim || 3 ||
[Analyze grammar]

nābhiṃ mahītalaṃ prāhurbhuvarlokamathodaram |
uraḥsthalaṃ ca svarlokaṃ mahargrīvā mukhaṃ janam || 4 ||
[Analyze grammar]

netre tapaḥ satyalokaṃ śīrṣadeśaṃ vadaṃti ca |
tadyathā sapta dvīpāni pṛthivyāṃ saṃsthitāni ca || 5 ||
[Analyze grammar]

tathātra dhātavaḥ sapta nāmatastānnibodha me |
tvagasṛṅmāṃsa medo'sthimajjāśukrāṇi dhātavaḥ || 6 ||
[Analyze grammar]

asthnāmatra śatāni syustrīṇi ṣaṣṭyadhikāni ca |
triṃśacchatasahasrāṇi nāḍīnāṃ kathitāni ca || 7 ||
[Analyze grammar]

ṣaṭpaṃcāśatsahasrāṇi tathānyāni navaiva tu |
tā vahaṃti rasaṃ dehe jalaṃ nadyo yathā bhuvi || 8 ||
[Analyze grammar]

sārdhābhistisṛbhiśchannaṃ samaṃtādromakoṭibhiḥ |
śarīraṃ sthūlasūkṣmābhirdṛśyādṛśyā hi tāḥ smṛtāḥ || 9 ||
[Analyze grammar]

ṣaḍaṃgāni pradhānāni kathyamānāni me śṛṇu |
dvau bāhū sakthinī dve ca mūrdhā jaṭharameva ca || 10 ||
[Analyze grammar]

aṃtrāṇyatra tathā trīṇi sārdhavyāmatrayāṇi ca |
trivyāmāni tathā strīṇāmāhurvedavido dvijāḥ || 11 ||
[Analyze grammar]

ūrdhvanālamadhovaktraṃ hṛdi padmaṃ prakīrtyate |
hṛtpadmavāmataḥ plīho dakṣiṇe syāttathā yakṛt || 12 ||
[Analyze grammar]

majjāto medasaścaiva vasāyāśca tathā dvija |
mūtrasya caiva pittasya śleṣmaṇaḥ śakṛtastathā || 13 ||
[Analyze grammar]

raktasya caramasyātra gartā dvyaṃjalayaḥ smṛtāḥ |
geyaḥ pravartamānāste dehaṃ saṃdhārayaṃtyuta || 14 ||
[Analyze grammar]

sīvanyaśca tathā sapta paṃca mūrdhānamāsthitāḥ |
ekā meḍhraṃ gatā caikā tathā jihvāṃ gatā dvija || 15 ||
[Analyze grammar]

nāḍyaḥ sarvāḥ pravartaṃte nābhipadmāttathātra ca |
yāsāṃ śreṣṭhā śiro yātā suṣumneḍā'tha piṃgalā || 16 ||
[Analyze grammar]

nāsikādvāramāsādya saṃsthite dehavardhane |
vāyuragniścaṃdramāśca paṃcadhā paṃcadhātra ca || 17 ||
[Analyze grammar]

prāṇāpānasamānāśca udāno vyāna eva ca |
paṃca bhedāḥ smṛtā vāyoḥ karmārṇyeṣāṃ vadaṃti ca || 18 ||
[Analyze grammar]

ucchvāsaścaiva niḥśvāso hyannapānapraveśanam |
ākaṃṭhācchīrṣasaṃsthāsya prāṇakarma prakīrtitam || 19 ||
[Analyze grammar]

tyāgo viṇmūtraśukrāṇāṃ garbhavisravaṇaṃ tathā |
apānakarma nirdiṣṭaṃ sthānamasya gudopari || 20 ||
[Analyze grammar]

samāno dhārayatyannaṃ vivecayati cāpyatha |
rasayaṃścaiva carati sarvaśroṇiṣvavāritaḥ || 21 ||
[Analyze grammar]

vākpravṛttipradodgāre prayatne sarvakarmaṇām |
ākaṃṭhasurasaṃsthānamudānasya prakīrtyate || 22 ||
[Analyze grammar]

vyāno hṛdi sthito nityaṃ tathā dehacaropi ca |
dhātuvṛddhipradaḥ svedalālonmeṣanimeṣakṛt || 23 ||
[Analyze grammar]

pācako rajakaścaiva sādhakālocakau tathā |
bhrājakaśca tathā dehe pañcadhā pāvakaḥ sthitaḥ || 24 ||
[Analyze grammar]

pācakastu pacatyannaṃ nityaṃ pakvāśaye sthita || |
āmāśayastho'pi rasaṃ raṃjakaḥ kurute tvasṛk || 25 ||
[Analyze grammar]

sādhako hṛdisaṃsthaśca buddhyādyutsāhakārakaḥ |
ālocakaśca dṛksaṃstho rūpadarśanaśakti kṛta || 26 ||
[Analyze grammar]

tvaksaṃstho bhrājako dehaṃ bhrājayennirmalīkṛtaḥ |
kledako bodhakaścaiva tarpaṇaḥ śleṣmaṇastathā || 27 ||
[Analyze grammar]

ālaṃbakastathā dehe paṃcadhā soma ucyate |
kledakaḥ kledayatyannaṃ nityaṃ pakvāśaye sthitaḥ || 28 ||
[Analyze grammar]

bodhako rasanāsthaśca rasānāmavabodhakaḥ |
śiraḥsthaścakṣurādīnāṃ tarpaṇāttarpaṇaḥ smṛtaḥ || 29 ||
[Analyze grammar]

sarvasaṃdhigataścaiva śleṣmaṇaḥ śleṣmakṛttathā |
uraḥsthaḥ sarvagātrāṇi sa vai hyālaṃbakaḥ sthitaḥ || 30 ||
[Analyze grammar]

evaṃ vāyvagnisomaiśca dehaḥ saṃdhāritastvasau |
ākāśajāni srotāṃsi tathā koṣṭhaviviktatā || 31 ||
[Analyze grammar]

pārthivānīha jānīhi ghrāṇakeśanakhāni ca |
asthīni dhairyaṃ gurutā tvaṅmāṃsa hṛdayaṃ gudam || 32 ||
[Analyze grammar]

nābhirmedo yakṛnmajjā aṃtramāmāśayaḥ śirā |
snāyuḥ pakvāśayaścaiva prāhurvedavido dvijāḥ || 33 ||
[Analyze grammar]

netrayormaḍalaṃ śuklaṃ kaphādbhavati paitṛkam |
kṛṣṇaṃ ca maṇḍalaṃ vātāttathā bhavati mātṛkam || 34 ||
[Analyze grammar]

pakṣmamaṇḍalamekaṃ tu dvitīyaṃ carmamaṇḍalam |
śuklaṃ tṛtīyaṃ kathita caturthaṃ kṛṣṇamaṇḍalam || 35 ||
[Analyze grammar]

dṛṅmaṇḍalaṃ paṃcamaṃ tu netraṃ syātpaṃcamaṇḍalam |
apare netrabhāge dve upāṃgo'pāṃga eva ca || 36 ||
[Analyze grammar]

upāṃgo netraparyaṃto nāsā mūlamapāṃgakaḥ |
vṛṣaṇau ca tathā proktau medosṛkkaphamāṃsakau || 37 ||
[Analyze grammar]

asṛṅmāṃsamayī jihvā sarveṣāmeva dehinām |
hastayoroṣṭhayormeḍhre grīvāyāṃ ṣaṭ ca kūrcakāḥ || 38 ||
[Analyze grammar]

evamatra sthite jīvo dehe'sminsaptasaptake |
paṃcaviṃśatiko vyāpya dehaṃ vāso'sya mūrdhani || 39 ||
[Analyze grammar]

tvagasṛgmāṃsamityāhustrikaṃ mātṛsamudbhavam |
medomajjāsthikaṃ proktaṃ pitṛjaṃ ṣaṭca kauśikam || 40 ||
[Analyze grammar]

evaṃ bhūtamayaṃ dehaṃ paṃcabhūtasamudbhavaiḥ |
annairyathā vṛddhimeti tadahaṃ varṇayāmi te || 41 ||
[Analyze grammar]

tadannaṃ piṇḍakavalairgrāsairbhuktaṃ ca dehibhiḥ |
pūrvaṃ sthūlāśaye vāyuḥ prāṇaḥ prakurute dvidhā || 42 ||
[Analyze grammar]

saṃpraviśyānnamadhye tu pṛthagannapṛthagjalam |
agnerūrdhvaṃ jalaṃ sthāpya tadannaṃ tajjalopari || 43 ||
[Analyze grammar]

jalasyādhaḥ svayaṃ prāṇaḥ sthitvāgniṃ dhamate śanaiḥ |
vāyunā dhamyamānogniratyuṣṇaṃ kurute jalam || 44 ||
[Analyze grammar]

tadannamuṣṇatoyena samaṃtātpacyate punaḥ |
dvidhā bhavati tatpakvaṃ pṛthakkiṭṭaṃ pṛthagrasam || 45 ||
[Analyze grammar]

malairdvādaśabhiḥ kiṭṭaṃ bhinnaṃ dehādbahirvrajet |
karṇākṣināsikājihvādatāḥ śiśnaṃ gudaṃ nakhāḥ || 46 ||
[Analyze grammar]

romakūpāṇi caiva syurdvādaśaite malāśrayāḥ |
hṛtpadmapratibaddhāśca sarvā nāḍyaḥ samaṃtataḥ || 47 ||
[Analyze grammar]

tāsāṃ mukheṣu taṃ sūkṣmaṃ vyānaḥ sthāpayate rasam |
rasena tena tā nāḍīḥ samānaḥ pūrayetpunaḥ || 48 ||
[Analyze grammar]

tataḥ prayāṃti saṃpūrṇāstāśca dehaṃ samaṃtataḥ |
tataḥ sa nāḍimadhyastho rañjakenoṣmaṇā rasaḥ || 49 ||
[Analyze grammar]

pacyate pacyamānastu rudhiratvaṃ bhajetpunaḥ |
tatastvaglomakeśāśca māṃsaṃ snāyu śirāsthi ca || 50 ||
[Analyze grammar]

nakhā majjā khavaimalyaṃ śukravṛddhiḥ kramādbhavet |
evaṃ dvādaśadhānnasya pariṇāmaḥ prakīrtyate || 51 ||
[Analyze grammar]

evametadviniṣpannaṃ śarīraṃ puṇyahetave |
yathaiva syaṃdanaḥ śubhro bhārasaṃvāhanāya ca || 52 ||
[Analyze grammar]

tailābhyaṃgādibhiryatnairbahubhiḥ pālyate na cet |
kiṃ kṛtyaṃ sādhyate tena yadi bhāraṃ vahenna hi || 53 ||
[Analyze grammar]

evametena dehena kiṃ kṛtyaṃ bhojanottamaiḥ |
vardhitena na cetpuṇyaṃ kurute paśuvacca tat || 54 ||
[Analyze grammar]

bhavaṃti cātra ślokāḥ |
yasminkāle ca deśe ca vayasā yādṛśena ca |
kṛtaṃ śubhāśubhaṃ karma tattathā tena bhujyate || 55 ||
[Analyze grammar]

tasmātsadā śubhaṃ kāryamavicchinnasukhārthibhiḥ |
vicchidyaṃte'nyathā bhogā grīṣme kusarito yathā || 56 ||
[Analyze grammar]

yasmātpāpena duḥkhāni tīvrāṇi subahūnyapi |
tasmātpāpaṃ na kartavyamātmapīḍākaraṃ hi tat || 57 ||
[Analyze grammar]

evaṃ te varṇitaḥ sādho praśno'yaṃ śaktito mayā |
yathā saṃjāyate prāṇī yathā śṛṇu pralīyate || 58 ||
[Analyze grammar]

āyuṣye karmaṇi kṣīṇe saṃprāpte maraṇe nṛṇām |
svakarmavaśago dehī kṛṣyate yamakiṃkaraiḥ || 59 ||
[Analyze grammar]

paṃcatanmātrasahitaḥ samanobuddhyahaṃkṛtiḥ |
puṇyapāpamayaiḥ pāśairbaddho jīvastyaje dvapuḥ || 60 ||
[Analyze grammar]

śīrṣṇaśca saptabhiśchidrairnirgacchetpuṇyakarmaṇām |
adhaśca pāpināṃ yāṃti yogināṃ brahmaraṃdhrataḥ || 61 ||
[Analyze grammar]

tatkṣaṇātso'tha gṛhṇāti śārīraṃ cātivāhikam |
aṃguṣṭhaparvamātraṃ tu svaprāṇaireva nirmitam || 62 ||
[Analyze grammar]

tatastasminsthitaṃ jīvaṃ dehe yamabhaṭāstadā |
baddhvā nayaṃti mārgeṇa yāmyenāti yathābalam || 63 ||
[Analyze grammar]

taptāṃbarīṣatulyena ayoguḍanibhena ca |
prataptasikatenāpi tāmrapātranibhena ca || 64 ||
[Analyze grammar]

ṣaḍaśītisahasrāṇi yojanānāṃ mahītalāt |
kṛṣyamāṇo yamapurīṃ nīyate pāpakṛdbhaṭaiḥ || 65 ||
[Analyze grammar]

kvacicchītaṃ mahādurgamandhakāraṃ kvacinmahat |
agnisaṃsparśavadanaiḥ kākakākolajaṃbukaiḥ || 66 ||
[Analyze grammar]

makṣikādaṃśamaśakairbhakṣyate sarpavṛścikaiḥ |
bhakṣyamāṇo'pi tairjaṃtuḥ kraṃdate mriyate na hi || 617 ||
[Analyze grammar]

kvacicca bhakṣyate ghorai rākṣasaiḥ kṛṣyate'syate |
dahyamānotighoreṇa saikatena ca nīyate || 68 ||
[Analyze grammar]

muhūtairdaśabhiryāti taṃ mārgamatidustaram |
taṃ kālaṃ sumahadvetti puruṣo varṣasaṃmitam || 69 ||
[Analyze grammar]

tāryate ca nadīṃ ghorāṃ pūyaśoṇitavāhinīm |
nadīṃ vaitaraṇīṃ nāma keśaśaivalaśādvalām || 70 ||
[Analyze grammar]

tato yamasya purataḥ sthāpyate yamakiṃkaraiḥ |
pāpī mahābhayaṃ paśyetkālāṃtakamukhairvṛtam || 71 ||
[Analyze grammar]

puṇyakarmā saumyarūpaṃ dharmarājaṃ tadā kila |
manuṣyā eva gacchaṃti yamalokena cāpare || 72 ||
[Analyze grammar]

maraṇānaṃtaraṃ teṣāṃ jaṃtūnāṃ yonipūraṇam |
tathāhi pretā manujāḥ śrūyaṃte nānyajaṃtavaḥ || 73 ||
[Analyze grammar]

dhārmikaḥ pūjyate tatra pāpaḥ pāśagalo bhavet |
dhārmikaśca yathā yāti taṃ mārgaṃ śṛṇu vacmi te || 74 ||
[Analyze grammar]

ārāmadrumadātāraḥ phalapuṣpavatā pathā |
chāyayā ca sukhaṃ yāṃti tathā ye cchatradā narāḥ || 75 ||
[Analyze grammar]

upānahapradā yānairvitṛṣāḥ pūrtadharmiṇaḥ |
vimānairyānadā yāṃti tathā śayyāsanapradāḥ || 76 ||
[Analyze grammar]

bhakṣyabhojyaistathā tṛptā yāṃti bhojanadāyina |
dīpapradāḥ prakāśena gopradāstāṃ nadīṃ sukham || 77 ||
[Analyze grammar]

śrīsūryaṃ śrīmahādevaṃ bhaktā ye puruṣottamam |
janmaprabhṛti te yāṃti pūjyamānā yamānugaiḥ || 78 ||
[Analyze grammar]

mahīṃ gāṃ kāṃcanaṃ lohaṃ tilānkārpāsameva ca |
lavaṇaṃ saptadhānyaṃ ca dattvā yāti sukhaṃ naraḥ || 79 ||
[Analyze grammar]

teṣāṃ tatra gatānāṃ ca pāpināṃ puṇyakarmiṇām |
citraguptaḥ pretapāya nirūpayati vai tataḥ || 80 ||
[Analyze grammar]

pretaloke sa vasati tataḥ saṃvatsaraṃ naraḥ |
vatsareṇa ca tenāsya śarīramabhijāyate || 81 ||
[Analyze grammar]

sodakumbhamathānnādyaṃ bāṃdhavairyatpradīyate |
dinedine sa tadbhuktvā tena vṛddhiṃ prayāti ca || 82 ||
[Analyze grammar]

pūrvadattamathānnādyaṃ prāpnoti svayameva ca |
svayaṃ yena na dattaṃ ca tathā dātā na vidyate || 83 ||
[Analyze grammar]

na cāpyudakadātāsau kṣuttṛḍbhyāmatipīḍyate |
bāṃdhavaistūdakaṃ dattaṃ nadībhūtvopatiṣṭhati || 84 ||
[Analyze grammar]

māsimāsi ca yacchrāddhaṃ ṣoḍaśaśrāddhapūrvakam |
atra na kriyate yasya pretatvātsa na mucyate || 85 ||
[Analyze grammar]

mānuṣeṇa dinenaiva pretaloke dinaṃ smṛtam |
tasmāddinedine deyaṃ pretāyānnaṃ ca vatsaram || 86 ||
[Analyze grammar]

taṃ ca smāśānikānāma gaṇā yāmyā bhayāvahāḥ |
śītavātātapopetaṃ tatra rakṣaṃti pāpinam || 87 ||
[Analyze grammar]

yatheha bandhane kaścidrakṣyate viṣamairnaraiḥ |
pretapiṃḍā na dīyaṃte ṣoḍaśaśrāddhapūrvakāḥ || 88 ||
[Analyze grammar]

yasya tasya na mokṣo'sti pretatvādvai yugairapi |
tataḥ sapiṇḍīkaraṇe bāṃdhavaiḥ sukṛte naraḥ || 89 ||
[Analyze grammar]

pūrṇe saṃvatsare dehaṃ saṃpūrṇaṃ pratipadyate |
pāpātmā ghorarūpaṃ tu dhārmiko divyamuttamam || 90 ||
[Analyze grammar]

tataḥ sa narakaṃ yāti svargaṃ vā svena karmaṇā |
rauravādyāśca narakāḥ pātālatalasaṃsthitāḥ || 91 ||
[Analyze grammar]

surādyāḥ satyaparyaṃtāḥ svarlokasyordhvamāśritāḥ |
itihāsapurāṇeṣu vedasmṛtiṣu yacchutam || 92 ||
[Analyze grammar]

puṇyaṃ tena bhavetsvargo narakastadviparyayāt |
tatrāpi kālavasati karmaṇāmanurūpataḥ || 93 ||
[Analyze grammar]

arvāksapiṃḍīkaraṇaṃ yasya varṣācca vā kṛtam |
pretatvamapi tasyāpi proktaṃ saṃvatsaraṃ dhuvam || 94 ||
[Analyze grammar]

yairiṣṭaṃ ca tribhirmedhairarcitaṃ vā suratrayam |
pretalokaṃ na te yāṃti tathā ye samare hatāḥ || 95 ||
[Analyze grammar]

śuddhena puṇyena divaṃ ca śuddhāṃ pāpena śuddhena tathā tamoṃdham |
miśreṇa svargaṃ narakaṃ ca yāti dehastathaivāsya bhavecca tādṛk || 96 ||
[Analyze grammar]

praśnatrayaṃ ceti tava praṇītamutpattimṛtyū paralokavāsaḥ |
yathā gururme samudājahāra kiṃ bhūya icchatyuta tadvadāmi || 97 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ prathame māheśvarakhaṇḍa kaumārikākhaṇḍe ādityakamaṭhasaṃvāde jīvasya pāralaukikagatyādivarṇanaṃnāma paṃcāśattamo'dhyāyaḥ || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 50

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: