Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

arjuna uvāca |
atyadbhutāni tīrthāni liṃgāni ca mahāmune |
śrutvā tava mukhāṃbhojādbhṛśaṃ me hṛṣyate manaḥ || 1 ||
[Analyze grammar]

mahīnagarakasyāpi sthāpitasya tvayā mune |
yāni tīrthāni mukhyāni tāni varṇaya me prabho || 2 ||
[Analyze grammar]

nārada uvāca |
śrīmanmahīnagarake yāni tīrthāni phālguna |
tāni vakṣyāmi yatrāste jayā dityo raviḥ prabhuḥ || 3 ||
[Analyze grammar]

jayādityasya yo nāma kīrtayediha mānavaḥ |
sarvarogavinirmukto labhetso'pi hṛdīpsitam || 4 ||
[Analyze grammar]

yasya saṃdarśanādeva kalyāṇairapi pūryate |
mucyate cāpyakalyāṇaiḥ śraddhāvānpārtha mānavaḥ || 5 ||
[Analyze grammar]

tasya devasya cotpattiṃ śṛṇu pārtha vadāmi te |
śṛṇvanvā kīrtayanvāpi prasādaṃ bhāskarāllabhet || 6 ||
[Analyze grammar]

ahaṃ saṃsthāpya saṃsthānametatkālena kenacit |
prayāto bhāskaraṃ lokaṃ darśanārthī yadṛcchayā || 7 ||
[Analyze grammar]

sa māṃ praṇatamāsīnamabhyarcyārgheṇa bhāskaraḥ |
prahasanniva prāhedaṃ devo madhurayā girā || 8 ||
[Analyze grammar]

kuta āgamyate vipra kva ca vā pratigamyate |
kva cāyaṃ nāradamune kālaste vihṛto'bhavat || 9 ||
[Analyze grammar]

nārada uvāca |
evamukto bhāskareṇa taṃ tadā prābravaṃ vacaḥ |
bhārate vihṛtaḥ khaṇḍe mahīnagarakādapi |
darśanārthaṃ tava vibho samāyāto'smi bhāskara || 10 ||
[Analyze grammar]

raviruvāca |
yattvayā sthāpitaṃ sthānaṃ tatra ye saṃti brāhmaṇāḥ |
teṣāṃ guṇānmama brūhi kiṃguṇā nanu te dvijāḥ || 11 ||
[Analyze grammar]

nārada uvāca |
evaṃ pṛṣṭo bhagavatā punarevābravaṃ vacaḥ || 12 ||
[Analyze grammar]

yadi tānbhoḥ praśaṃsāmi svīyānstautīti vācyatā |
niṃdāmyanarhānkasmādvā kaṣṭamevobhayatra ca || 13 ||
[Analyze grammar]

athavā pāramāhātmye sati teṣāṃ mahātmanām |
alpe kṛte varṇane syāddoṣa eva mahānmama || 14 ||
[Analyze grammar]

madarcitadvijeṃdrāṇāṃ yadi syācchravaṇepsutā |
tataḥ svayaṃ vilokyāste gatvedaṃ me mataṃ rave || 15 ||
[Analyze grammar]

iti śrutvā mama vaco ravirāsītsuvismitaḥ |
svayaṃ drakṣyāmi covāca punaḥpunaraharpatiḥ || 16 ||
[Analyze grammar]

so'tha vipratanuṃ kṛtvā māṃ visarjyaiva bhāskaraḥ |
pratapandivi yogācca prayātorṇavarodhasi || 17 ||
[Analyze grammar]

jaṭāṃ triṣavaṇasnānapiṃgalāṃ dhārayannatha |
vṛddhadvijo mahātejā dadṛśe brāhmaṇairmama || 18 ||
[Analyze grammar]

tato hārītapramukhāḥ praharṣotphullalocanāḥ |
utthāya brahmaśālāyāste dvijā dvijamādravan || 19 ||
[Analyze grammar]

namaskṛtya dvijāgryaṃ te praharṣādidamabruvan || 20 ||
[Analyze grammar]

adya no divasaḥ puṇyaḥ sthānamadyottamaṃ tvidam |
yattvayā viprapravara svayamāgamanaṃ kṛtam || 21 ||
[Analyze grammar]

dhanyasya hi gṛhasthasya kṛpayaiva dvijottamāḥ |
ātithyaveṣeṇāyāṃti pāvanārthaṃ na saṃśayaḥ || 22 ||
[Analyze grammar]

tattvaṃ gehāni cāsmākaṃ pādacaṃkramaṇena ca |
darśanādbhojanātsthānādasmābhiḥ saha pāvaya || 23 ||
[Analyze grammar]

atithiruvāca |
bhojanaṃ dvividhaṃ viprā prākṛtaṃ paramaṃ tathā |
tadahaṃ samyagicchāmi dattaṃ paramabhojanam || 24 ||
[Analyze grammar]

ityetadatitheḥ śrutvā hārītaḥ putramabravīt |
aṣṭavarṣaṃ tu kamaṭhaṃ vetsi putra dvijoditam || 25 ||
[Analyze grammar]

kamaṭha uvātra |
tāta praṇamya tvāṃ vakṣye tādṛkparamabhojanam |
dvijaṃ ca tarpayiṣyāmi dattvā paramabhojanam || 26 ||
[Analyze grammar]

sutena kila jātena jāyate cānṛṇaḥ pitā |
satyaṃ kariṣye tadvākyaṃ saṃtarpyātithimuttamam || 27 ||
[Analyze grammar]

bhojanaṃ dviprakāraṃ ca pravibhāgastayorayam |
prākṛtaṃ procyate tvevamanyatparamabhojanam || 28 ||
[Analyze grammar]

tatra yatprākṛtaṃ nāma prakṛtipramukhasya tat |
caturviṃśatitattvānāṃ gaṇasyoktaṃ hi tarpaṇam || 29 ||
[Analyze grammar]

ṣaḍrasaṃ bhojanaṃ tacca paṃcabhedaṃ vadaṃti ca |
yena bhuktena tṛptaṃ syātkṣetraṃ yaddehalakṣaṇam || 30 ||
[Analyze grammar]

yathāparaṃ paraṃnāma proktaṃ paramabhojanam |
paramaḥ procyate cātmā tasya tadbhojanaṃ bhavet || 31 ||
[Analyze grammar]

tato nānāprakārasya dharmasya śravaṇaṃ hi yat |
tadannaṃ procyate bhoktā kṣetrajñaḥ śravaṇau mukham || 32 ||
[Analyze grammar]

taddāsyāmi dvijāgryāya pṛccha vipra yadicchasi |
śaktitastarpayiṣyāmi tvāmahaṃ viprasaṃsadi || 33 ||
[Analyze grammar]

nārada uvāca |
kamaṭhasyaitadākarṇya so'tithirvacanaṃ mahat |
manasaiva praśasyāmuṃ praśnamenamathākarot || 34 ||
[Analyze grammar]

kathaṃ saṃjāyate jaṃtuḥ kathaṃ cāpi pralīyate |
bhasmatāmatha saṃprāpya kva cāyaṃ prati padyate || 35 ||
[Analyze grammar]

kamaṭha uvāca |
gurave prāṅnamaskṛtya dharmāya tadanaṃtaram |
chaṃdogītamamuṃ praśnaṃ śaktyā vakṣyāmi te dvija || 36 ||
[Analyze grammar]

janane trividhaṃ karma heturjaṃtorbhavetkila |
puṇyaṃ pāpaṃ ca miśraṃ ca sattvarājasatāmasam || 37 ||
[Analyze grammar]

tatra yaḥ sāttviko nāma sa svargaṃ pratipadyate |
svargātkālaparibhraṣṭo dhanī dharmī sukhī bhavet || 38 ||
[Analyze grammar]

tathā yastāmaso nāma narakaṃ pratipadyate |
bhuktvā bahvīryātanāśca sthāvaratvaṃ prapadyate || 39 ||
[Analyze grammar]

mahatāṃ darśanasparśairupabhogasahāsanaiḥ |
mahatā kālayogena saṃsaranmānavo bhavet || 40 ||
[Analyze grammar]

so'pi duḥkhadaridrādyairveṣṭito vikaleṃdriyaḥ |
pratyakṣaḥ sarva lokānāṃ pāpasyaitaddhi lakṣaṇam || 41 ||
[Analyze grammar]

atha yo miśrakarmā syāttiryaktvaṃ pratipadyate |
mahatāmeva saṃsargātsaṃsaranmānavo bhavet || 42 ||
[Analyze grammar]

yasya puṇyaṃ pṛthutaraṃ pāpamalpaṃ hi jāyate |
sa pūrvaṃ duḥkhito bhūtvā paścātsaukhyānvito bhavet || 43 ||
[Analyze grammar]

pāpaṃ pṛthutaraṃ yasya puṇyamalpataraṃ bhavet |
pūrvaṃ sukhī tato duḥkhī miśrasyaitaddhi lakṣaṇam || 44 ||
[Analyze grammar]

tatra mānuṣasaṃbhūtiṃ śṛṇu yādṛgasau bhavet |
puruṣasya striyāścaiva śukraśoṇitasaṃgame || 45 ||
[Analyze grammar]

sarvadoṣavinirmukto jīvaḥ saṃsarate sphuṭam |
guṇānvitamanobuddhiśubhāśubhasamanvitaḥ || 46 ||
[Analyze grammar]

jīvaḥ praviṣṭo garbhaṃ tu kalale pratitiṣṭhati |
mūḍhaśca kalale tatra māsamātraṃ ca tiṣṭhati || 47 ||
[Analyze grammar]

dvitīyaṃ tu tathā māsaṃ ghanībhūtaḥ sa tiṣṭhati |
tasyāvayavanirmāṇaṃ tṛtīye māsi jāyate || 48 ||
[Analyze grammar]

asthīni ca tathā māsi jāyaṃte ca caturthake |
tvagjanma paṃcame māsi paṣṭhe romṇāṃ samudbhavaḥ || 49 ||
[Analyze grammar]

saptame ca tathā māsi prabodhaścāsya jāyate |
māturāhārapītaṃ ca saptame māsyupāśnute || 50 ||
[Analyze grammar]

aṣṭame navame māsi bhṛśamudvijate tataḥ |
jarāyuṇā veṣṭitāṃgo mukhe baddhakarāṃguliḥ || 51 ||
[Analyze grammar]

madhye klībastu vāme strī dakṣiṇe puruṣastathā |
tiṣṭhatyudarabhāge ca pṛṣṭheragnimukhaḥ kila || 52 ||
[Analyze grammar]

yasyāṃ tiṣṭhatyasau yonau tāṃ ca vetti na saṃśayaḥ |
sarvaṃ smarati vṛttāṃtaṃ bahūnāṃ janmanāmapi || 53 ||
[Analyze grammar]

aṃdhe tamasi kiṃ dṛśyo gaṃdhānmohaṃ dṛḍhaṃ labhet |
śīte mātrā jale pīte śītamuṣṇaṃ tathoṣṇake || 54 ||
[Analyze grammar]

vyāyāme labhate mātuḥ kleśaṃ vyādheśca vedanām |
alakṣyāḥ pitṛmātṛbhyāṃ jāyaṃte vyādhayaḥ parāḥ || 55 ||
[Analyze grammar]

saukumāryādrujaṃ tīvrāṃ janayaṃti ca tasya te |
svalpamapyatha taṃ kālaṃ vetti varṣaśatopamam || 56 ||
[Analyze grammar]

saṃtapyate bhṛśaṃ garbhe karmabhiśca purātanaiḥ |
manorathāṃśca kurute sukṛtārthaṃ punaḥpunaḥ || 57 ||
[Analyze grammar]

janma cedahamāpsyāmi mānuṣye jīvitaṃ tathā |
tatastatprakariṣyāmi yena mokṣo bhavetsphuṭam || 58 ||
[Analyze grammar]

evaṃ tu ciṃtayānasya sīmaṃtonnayanādanu |
māsadvayaṃ tadvrajati pīḍatastriyugākṛti || 59 ||
[Analyze grammar]

tataḥ svakāle saṃpūrṇe sūtimārutacālitaḥ |
bhavatyavāṅmukho jaṃtuḥ pīḍāmanubhavanparām || 60 ||
[Analyze grammar]

adhomukhaḥ saṃkaṭena yonidvāreṇa niḥsaret |
pīḍayā pīḍamāno'pi carmotkartanatulyayā || 61 ||
[Analyze grammar]

karapatrasamasparśaṃ karasaṃsparśanādikam |
asau jāto vijānāti māsamātraṃ vimohitaḥ || 62 ||
[Analyze grammar]

prākkarmavaśagasyāsya garbhajñānaṃ ca naśyati |
tataḥ karoti karmāṇi śvetaraktāsitāni ca || 63 ||
[Analyze grammar]

asthipaṭṭatulāstaṃbhasnāyubaṃdhena yaṃtritam |
raktamāṃsamṛdāliptaṃ viṇmūtradravyabhājanam || 64 ||
[Analyze grammar]

saptabhittisusaṃbaddhaṃ channaṃ roma tṛṇairapi |
vadanaikamahādvāraṃ gavākṣāṣṭavibhūṣitam || 65 ||
[Analyze grammar]

oṣṭhadvayakapāṭaṃ ca daṃtārgalavimudritam |
nāḍīsvedapravāhaṃ ca kaphapittapariplutam || 66 ||
[Analyze grammar]

jarāśokasamāviṣṭaṃ kālavaktrānalasthitam |
rāgadveṣādibhirdhvastaṃ ṣaṭkauśikasamudbhavam || 67 ||
[Analyze grammar]

evaṃ saṃjāyate puṃso dehagehamidaṃ dvija |
yasminvasati kṣetrajño gṛhastho buddhigehinī || 68 ||
[Analyze grammar]

mokṣaṃ svargaṃ ca narakamāste saṃsādhayannapi || 69 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśīti sāhasryāṃ saṃhitāyāṃ prathame māheśvarakhaṇḍe kaumārikākhaṃḍe kamaṭhasūryasaṃvāde jīvasya dehotpattivarṇanaṃnāmaikonapañcāśattamo'dhyāyaḥ || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 49

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: