Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīnārada uvāca |
tato'haṃ pārtha bhūyo'pi janānugrahakāmyayā |
pratyakṣadevaṃ mārtaṃḍamatrānetumiyeṣa ha || 1 ||
[Analyze grammar]

sarveṣāṃ prāṇināṃ yasmāduḍupo bhagavānraviḥ |
ihāmutra ca kauṃteya viśvaddhārī ravirmataḥ || 2 ||
[Analyze grammar]

ye smaraṃti raviṃ bhaktyā kīrtayaṃti ca ye narāḥ |
pūjayaṃti ca ye nityaṃ kṛtārthāste na saṃśayaḥ || 3 ||
[Analyze grammar]

sūryabhaktiparā ye ca nityaṃ tadgatamānasāḥ |
ye smaraṃti sadā sūryaṃ na te duḥkhasya bhājinaḥ || 4 ||
[Analyze grammar]

bhavanāni manojñāni vividhābharaṇāḥ striyaḥ |
dhanaṃ cādṛṣṭaparyaṃtaṃ sūryapūjāvidheḥ phalam || 5 ||
[Analyze grammar]

durlabhā bhaktiḥ sūrye vā durlabhaṃ tasya cārcanam |
dānaṃ ca durlabhaṃ tasmai tato homaśca durlabhaḥ || 6 ||
[Analyze grammar]

namaskārādisaṃyuktaṃ ravirityakṣaradvayam |
jihvāgre vartate yasya saphalaṃ tasya jīvitam || 7 ||
[Analyze grammar]

ityahaṃ hṛdi saṃciṃtya māhātmyaṃ ravijaṃ mahat |
pūrṇaṃ varṣaśataṃ pārtha raviṃ bhaktyā hyatoṣayam || 8 ||
[Analyze grammar]

japena suviśuddhena cchandasāṃ vāyubhojanaḥ |
tataḥ khāddvitīyāṃ mūrtiṃ kṛtvā yogabalādvibhuḥ || 9 ||
[Analyze grammar]

tejasā durdṛśo bhāsvānpratyakṣaḥ samajāyata || 10 ||
[Analyze grammar]

tamahaṃ prāṃjalirbhūtvā namaskṛtya raviṃ prabhum |
sāmabhirvividhairdevaṃ paryatoṣayamīśvaram || 11 ||
[Analyze grammar]

tuṣṭo māmāha varado devarṣe suciraṃ tvayā |
tapasārādhito'smīti varaṃ vṛṇu yathepsitam || 12 ||
[Analyze grammar]

ityukto'haṃ lokanāthaṃ prāṃjaliḥ prāstuvaṃ vacaḥ |
yadi tuṣṭo bhavānmahyaṃ yadi deyo varo mama || 13 ||
[Analyze grammar]

tataste kāmarūpe yā kalā nātha pravartate |
rājavardhanarājñā yā'rādhitā ca janaiḥ purā || 14 ||
[Analyze grammar]

tayā ca kalayā bhāno sadātra sthātumarhasi |
tatastatheti devena prokte tuṣṭena bhārata || 15 ||
[Analyze grammar]

asthāpayamahaṃ sūryaṃ bhaṭṭādityābhidhānakam |
bhaṭṭenasthāpitaṃ yasmānmayā tasmādravirjagau || 16 ||
[Analyze grammar]

tataḥ saṃpūjya taṃ puṣpaiḥ kṛtāveśamahaṃ ravim |
bhaktyudrekāplutāṃgo'tha stutimetāmathācaram || 17 ||
[Analyze grammar]

sarvavedarahasyaiśca nāmabhiśca śatāṣṭabhiḥ |
saptasaptiraciṃtyātmā mahākāruṇikottamaḥ || 18 ||
[Analyze grammar]

saṃjīvano jayo jīvo jīvanātho jagatpatiḥ |
kālāśrayaḥ kālakartā mahāyogī mahāmatiḥ || 19 ||
[Analyze grammar]

bhūtāṃtakaraṇo devaḥ kamalānandanandanaḥ |
sahasrapācca varado divyakuṇḍalamaṇḍitaḥ || 20 ||
[Analyze grammar]

dharmapriyocitātmā ca savitā vāyuvāhanaḥ |
ādityo'krodhanaḥ sūryo raśmimālī vibhāvasuḥ || 21 ||
[Analyze grammar]

dinakṛddinahṛnmaunī suratho rathināṃvaraḥ |
rājñīpatiḥ svarṇaretāḥ pūṣā tvaṣṭā divākaraḥ || 22 ||
[Analyze grammar]

ākāśatilako dhātā saṃvibhāgī manoharaḥ |
prajñaḥ prajāpatirdhanyo viṣṇuḥ śrīśo bhiṣagvaraḥ || 23 ||
[Analyze grammar]

ālokakṛllokanātho lokapālanamaskṛtaḥ |
viditāśayaśca sunayo mahātmā bhaktavatsalaḥ || 24 ||
[Analyze grammar]

kīrtikīrtikaro nityo rociṣṇuḥ kalmaṣāpahaḥ |
jitānando mahāvīryo haṃsaḥ saṃhārakārakaḥ || 25 ||
[Analyze grammar]

kṛtakṛtyaḥ susaṃgaśca bahujño vacasāṃ patiḥ |
viśvapūjyo mṛtyuhāri ghṛṇī dharmasya kāraṇam || 26 ||
[Analyze grammar]

praṇatārtiharo'roga āyuṣyamānsukhadaḥ sukhī |
maṅgalaṃ puṇḍarīkākṣo vratī vrataphalapradaḥ || 27 ||
[Analyze grammar]

śuciḥ pūrṇo mokṣamārgadātā bhoktā maheśvaraḥ |
dhanvaṃtariḥ priyābhāṣī dhanurvedavidekarāṭa || 28 ||
[Analyze grammar]

jagatpitā dhūmaketurvidhūto dhvāṃtahā guruḥ |
gopatiśca kṛtātithyaḥ śubhācāraḥ śucipriyaḥ || 29 ||
[Analyze grammar]

sāmapriyo lokabandhurnaikarūpo yugādikṛt |
dharmaseturlokasākṣī kheṭataṛ sarvadaḥ prabhuḥ || 30 ||
[Analyze grammar]

mayaivaṃ saṃstuto bhānurnāmnāmaṣṭaśatena ca |
tuṣyatāṃ sarvalokānāṃ sarvalokapriyo vibhuḥ || 31 ||
[Analyze grammar]

ityevaṃ saṃstavātprīto bhāskaro māmavocata |
sadātra kalayā sthāsye devarṣe tvatpriyepsayā || 32 ||
[Analyze grammar]

yo māmatra mahābhaktyā bhaṭṭādityaṃ prapūjayet |
sahasraśaḥ kā marūpe saṃpūjyāpnoti tatphalam || 33 ||
[Analyze grammar]

māmuddiśya ca yo vipraḥ svalpaṃ vā yadi vā bahu |
dāsyate'trākṣayaṃ tacca grahīṣye karajaṃ yathā || 34 ||
[Analyze grammar]

raktotpalaiśca kahlāraiḥ kesaraiḥ karavīrakaiḥ |
śatatrayairmahāpdamai ravivāreṇa mānavaḥ || 35 ||
[Analyze grammar]

saptamyāmatha ṣaṣṭhyāṃ vā ye'rcayiṣyaṃti māmiha |
yānyānprārthayate kāmāṃstāṃtānprāpsyati niścitam || 36 ||
[Analyze grammar]

darśanānmama bhaktyā ca nāśo vyādhidaridrayoḥ |
praṇāmātsvargamāpnoti śrutvā mokṣaṃ ca nityaśaḥ || 37 ||
[Analyze grammar]

abhaktiṃ yaśca kartā me sa gacchenniściṃtaṃ kṣayam |
aṣṭottaraśataṃ nāma mamāgre yattvayeritam || 38 ||
[Analyze grammar]

trikālamekakālaṃ vā paṭhataḥ śrṛṇuyatphalam |
kīrtimānsubhago vidvānsusukhī priyadarśanaḥ || 39 ||
[Analyze grammar]

bhavedvarṣaśatāyuśca sarvarogavivarjitaḥ |
yastvidaṃ śrṛṇuyānnityaṃ paṭhedvā prayataḥ śuciḥ || 40 ||
[Analyze grammar]

akṣayaṃ svalpamapyannaṃ bhavettasyopasādhitam |
vijayī ca bhavennityaṃ tathā jātismaro bhavet || 41 ||
[Analyze grammar]

tasmādetattvayā jāpyaṃ paraṃ svastyayanaṃ mahat |
tathā mamāgre kuṃḍaṃ ca kuru snānārthamuttamam || 42 ||
[Analyze grammar]

kāmarūpakalā yatra tatra kuṃḍaṃ vane bhavet |
evaṃ dattvā varānbhānustatraivāṃ taradhīyata || 43 ||
[Analyze grammar]

tato bhāskaravākyena siddheśasya ca savyataḥ |
vanamadhye mayā kuṃḍaṃ kṛtaṃ darbhaśalākayā || 44 ||
[Analyze grammar]

kāmarūpabhavaṃ kuṃḍaṃ vṛkṣāste cāpi bhārata |
saṃlīnāstanmahāścaryaṃ mamājāyata cetasi || 45 ||
[Analyze grammar]

māghamāsasya śuklāyāṃ saptamyāṃ strī naro'pi vā |
snānaṃ kuṃḍe śubhaṃ kṛtvā bhaṭṭādityaṃ prapaśyati || 46 ||
[Analyze grammar]

tasyānaṃtaṃ bhavetpuṇyaṃ rathaṃ yaśca prapūjayet |
rathayātrāṃ ca kurute yasminyasminnasau pathi || 47 ||
[Analyze grammar]

ye ca paśyaṃti lokāste dhanyāḥ sarve na saṃśayaḥ |
putradhānyadhanairyuktā nīrujastejasā'nvitāḥ || 48 ||
[Analyze grammar]

bhaviṣyaṃti narāste ye kārayaṃti rathotsavam |
gaṃgādisarvatīrtheṣu yatphalaṃ kīrtitaṃ budhaiḥ || 49 ||
[Analyze grammar]

bhaṭṭādityasya kuṃḍe ca tatphalaṃ saptamīdine |
tatra kuṃḍe ca yaḥ snātvā sūryārghyaṃ prayacchati |
kapilā gośatasyāsau dattasya phalamaśnute || 50 ||
[Analyze grammar]

arjura uvāca |
vāsudevādayaḥ sarve vadaṃtyevaṃ mahāmune || 51 ||
[Analyze grammar]

bhāskarārghaṃ vinā pātaḥ kṛtaṃ sarvaṃ ca niṣphalam |
tasyāhaṃ śrotumicchāmi vidhiṃ vidhividāṃ vara || 52 ||
[Analyze grammar]

nārada uvāca |
yathā brahmādayo devā yacchaṃtyarghaṃ mahātmane |
bhāskarāya śrṛṇu tvaṃ taṃ vidhiṃ sarvāghanāśanam || 53 ||
[Analyze grammar]

prathamaṃ tāvatpratyuṣe udite sūrye śucirbhūtvā gomayakṛtamaṃḍalasyopari raktacaṃdanena maṃḍalakaṃ kṛtvā tatastāmrapātre raktacaṃdanodakaśvetacaṃdanādidravyaiḥ prapūraṇaṃ kṛtvā tanmadhye hemākṣatadūrvādadhisarpīṣi parikṣipya sthāpayet || 54 ||
[Analyze grammar]

svaśarīramālabhet anena maṃtreṇa |
oṃkhakholkāya namaḥ |
saptavārānuccārya sthātavyam |
tena śuddhirupasaṃjāyate dehasyārcārhatā bhavati |
paścādāsanasthaṃ devaṃ savitāraṃ maṃḍalamadhye dvādaśātmakaṃ surādibhiḥ saṃpūjyamānaṃ dhyātvā pūrvoktamarghapātraṃ śirasi kṛtvā bhūmau jānunī nipātya sūryābhimukhastadgatamanābhūtvārghamaṃtramudāharet |
taducyate sūryavaktrādvinirgatamiti || 55 ||
[Analyze grammar]

yasyoccāraṇaśabdena rathaṃ saṃsthāpya bhāskaraḥ |
pratigṛhṇāti caivārghyaṃ varamiṣṭaṃ ca yacchati || 56 ||
[Analyze grammar]

oṃyasyāhuḥ sapta cchaṃdāṃsi rathe tiṣṭhaṃti vājinaḥ |
aruṇaḥ sārathiryasya rathavāho'grataḥ sthitaḥ || 57 ||
[Analyze grammar]

jayā ca vijayā caiva jayaṃtī pāpanāśanī |
iḍā ca piṃgalā caiva vahaṃto'śvamukhāstathā || 58 ||
[Analyze grammar]

ḍiṃḍiśca śeṣanāgaśca gaṇādhyakṣastathaiva ca |
skaṃdarevaṃtatārkṣyāśca tathā kalmāṣapakṣiṇau || 59 ||
[Analyze grammar]

rājñī ca nikṣubhā devī lalitā caiva saṃjñikā |
tathā yajñabhujo devā ye cānye parikīrtitāḥ || 60 ||
[Analyze grammar]

ebhiḥ parivṛto yo'sāvadharottaravāsibhiḥ |
tamahaṃ lokakartāramāhvayāmi tamopaham || 61 ||
[Analyze grammar]

ammayo bhagavānbhānuramuṃ yajñaṃ pravartayan |
idamarghyaṃ ca pādyaṃ ca pragṛhāṇa namonamaḥ || 62 ||
[Analyze grammar]

āvāhanam |
sahasrakiraṇa varada jīvanarūpa te namaḥ |
iti sāṃnidhyakaraṇam ||
oṃvaṣaṭ ityuccārya sūryasya caraṇayugalaṃ paśyan bhuvi padmyāṃ pātrīṃ nirvāpayet pādyaṃ taducyate |
evaṃ pādyaṃ dattvā baddhāṃjaliḥ susvāgatamiti kuryāt |
svāgataṃ bhagavannehi mama prasādaṃ vidhāya āsyatām |
iha gṛhāṇa pūjāṃ ca prasādaṃ ca dhiyā kuru |
tiṣṭha tvaṃ tāvadatraiva yāvatpūjāṃ karomyaham || 63 ||
[Analyze grammar]

evaṃ vijñāpanaṃ dadyādanena maṃtreṇa kamalāsanam |
tatkamalāsanaṃ kamalanaṃdana upāviśati |
āsana upaviṣṭasya śeṣāṃ pūjāṃ niyojayet anena vidhānena |
oṃsomamūrtikṣīrodapataye namaḥ |
iti kṣīrādisnapanam |
oṃbhāskarāya nīrava sine namaḥ |
iti jalasnānam ||
tato vāsoyugaṃ śubhraṃ dadyāt anena maṃtreṇa |
idaṃ vāsoyugaṃ sūrya gṛhāṇa kṛpayā mama |
kaṭibhūṣaṇamekaṃ te dvitīyaṃ cāṃgaprāvaraṇam || 64 ||
[Analyze grammar]

tato yajñopavītaṃ dadyāt anena maṃtreṇa |
sūtrataṃtumayaṃ śuddhaṃ pavitramidamuttamam |
yajñopavītaṃ deveśa pragṛhāṇa namo'stu te || 65 ||
[Analyze grammar]

tato yathāśakti śvetamukuṭamudrikādibhūṣaṇāni dadyāt anena maṃtreṇa |
mukuṭo ratnanaddho'yaṃ mudrikāṃ bhūṣaṇāni ca |
alaṃkāraṃ gṛhaṇemaṃ mayā bhaktyā samarpitam || 66 ||
[Analyze grammar]

evamalaṃkāraṃ nivedya paścātkeśarakuṃkumakarpūraraktacaṃdanamiśramanulepanaṃ dadyāt || 67 ||
[Analyze grammar]

oṃtavātipriya vṛkṣāṇāṃ raso'yaṃ tigmadīdhite |
sa tavaivocitaḥ svāmingṛhāṇa kṛpayā mama || 68 ||
[Analyze grammar]

tataścaṃpakajapākaravīrakarṇakakesarakokanadādibhiḥ pūjāṃ kuryāt || 69 ||
[Analyze grammar]

oṃvanaspatiraso divyo gaṃdhāḍhyo gaṃdha uttamaḥ |
āhāraḥ sarvadevānāṃ dhūpo'yaṃ pratigṛhyatām || 70 ||
[Analyze grammar]

śallakīdhūpamaṃtraḥ |
tataḥ pāyasādiniṣpannaṃ naivedyaṃ nivedayedanena maṃtreṇa |
naivedyamamṛtaṃ sarvabhūtānāṃ prāṇavardhanam |
pūrṇapātre mayā dattaṃ pratigṛhṇa prasīda me || 71 ||
[Analyze grammar]

tataḥ śaucodakatāṃbūladīpārārtikaśītalikāpunaḥ pūjādi nivedya yathāśaktyā stutvā sukṛtaṃ duṣkṛtaṃ vā kṣamasveti procya visarjayet |
tato bhūyo namasya hemavastropavītālaṃkārān brāhmaṇāya nivedya nirmālyaṃ saṃhṛtyāṃbhasi nikṣipet || 72 ||
[Analyze grammar]

ityarghyadānavidhiḥ ||
ya evaṃ bhāskarāyārghyaṃ mūrtau maṃḍalake'pi vā |
nityaṃ nivedayetprātaḥ syādraverātmavatpriyaḥ || 73 ||
[Analyze grammar]

anena vidhinā karṇo bhāskarārghyaṃ prayacchati |
tataḥ sūryasya pārthāsāvātmavadvallabho mataḥ || 74 ||
[Analyze grammar]

aśaktaścennityamekamarghyaṃ dadyāddivākṛte |
tato'tra rathasaptamyāṃ kuṃḍe deyaḥ prayatnataḥ || 75 ||
[Analyze grammar]

aśvamedhaphalaṃ prāpya sūryaloka mavāpnuyāt |
tasmātsarvaprayatnena dātavyo'rgho'tra bhārata || 76 ||
[Analyze grammar]

evaṃvidhastvasau devo bhaṭṭādityo'tra tiṣṭhati |
bhūyānato'pi bahuśaḥ pāpahā dharmavardhanaḥ || 77 ||
[Analyze grammar]

divyamaṣṭavidhaṃ cātra sadyaḥ pratyayakārakam |
pāpānāṃ copabhuktaṃ hi yathā pārtha halāhalam || 78 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 43

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: