Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

nārada uvāca |
tataḥ skandaḥ suraiḥ sārdhaṃ śvetaparvata mastakāt |
uttīrya tārakaṃ hantuṃ dakṣiṇāṃ sa diśaṃ yayau || 1 ||
[Analyze grammar]

tataḥ sarasvatītīre yāni bhūtāni nārada |
grahāścopagrahāścaiva vetālāḥ śākinī gaṇāḥ || 2 ||
[Analyze grammar]

unmādā ye hyapasmārāḥ palādāśca piśācakāḥ |
devaisteṣāmādhipatye so'bhyaṣicyata pāvakiḥ || 3 ||
[Analyze grammar]

yathā te naiva maryādāṃ saṃtyajaṃti durāśayāḥ |
etaistasmātsamākrāṃtaḥ śaraṇyaṃ pāvakiṃ vrajet || 4 ||
[Analyze grammar]

aprakīrṇendriyaṃ dāṃtaṃ śuciṃ nityamataṃdritam |
āstikaṃ skandabhaktaṃ ca varjayaṃti grahādikāḥ || 5 ||
[Analyze grammar]

maheśvaraṃ ca ye bhaktā bhaktā nārāyaṇaṃ ca ye |
teṣāṃ darśanamātreṇa naśyaṃte te vidūrataḥ || 6 ||
[Analyze grammar]

tataḥ sarvaiḥ suraiḥ sārdhaṃ mahītīraṃ yayau guhaḥ |
tatra devaiḥ prakathitaṃ mahīmāhātmyamuttamam || 7 ||
[Analyze grammar]

śrṛṇvanvisiṣmiye skandaḥ praṇanāma ca tāṃ nadīm |
tato mahīdakṣiṇatastīramāśritya dhiṣṭhitam || 8 ||
[Analyze grammar]

praṇamya śakrapramukhā guhaṃ vacanamabruvan |
abhiṣiktaṃ vinā skanda senāpatimakalmaṣam || 9 ||
[Analyze grammar]

na śarma labhate senā tasmāttvamabhiṣecaya |
mahīsāgarasaṃbhūtaiḥ puṇyaiścāpi śivairjalaiḥ || 10 ||
[Analyze grammar]

abhiṣekṣyāmahe tvāṃ ca tatra no draṣṭumarhasi |
yathā hastipade sarvapadāṃtarbhāva iṣyate || 11 ||
[Analyze grammar]

sarvatīrthāntarasthānaṃ tathārṇavamahījale |
sarvabhūtamayo yadvatryaṃbakaḥ parikīrtyate || 12 ||
[Analyze grammar]

sarvatīrthamayastadvanmahīsāgarasaṃgamaḥ |
ardhanārīśvaraṃ rūpaṃ yathā rudrasya sarvadam || 13 ||
[Analyze grammar]

tathā mahīsamudrasya snānaṃ sarvaphalapradam |
yenātra pitaraḥ skanda tarpitā bhaktibhāvataḥ || 14 ||
[Analyze grammar]

tena sarveṣu tīrtheṣu tarpitā nātra saṃśayaḥ |
na caitaddhṛdi maṃtavyaṃ kṣārametajjalaṃ hi yat || 15 ||
[Analyze grammar]

yathā hi kaṭutiktādi gavā grastaṃ hi kṣīradam |
evametattvidaṃ toyaṃ pitṝṇāṃ tṛpti dāyakam || 16 ||
[Analyze grammar]

evaṃ bruvatsu deveṣu kapilo'pi munirjagau |
satyametadumāputra sarvatīrthamayī mahī || 17 ||
[Analyze grammar]

kardamo yastvahamapi jñātvā tīrthamahā guṇān |
sarvāṃ bhuvaṃ parityajya kṛtvā hyaśramamāstitaḥ || 18 ||
[Analyze grammar]

tato maheśvaraḥ prāha satyametatsuroditam |
brahmādyāstaṃ tathā prāhuratra bhūyo'pyatho guruḥ || 19 ||
[Analyze grammar]

atrābhiṣekaṃ te vīra kariṣyāmaḥ samādiśa |
tataḥ suvismitastatra snātvā skando mahāmanāḥ || 20 ||
[Analyze grammar]

abhiṣiñcantu māṃ devā iti tānabravīdvacaḥ |
tato'bhiṣekasaṃbhārānsarvānsaṃbhṛtya śāstrataḥ || 21 ||
[Analyze grammar]

juhuvurmaṃtrapūte'gnau catvāro mukhyaṛtvijaḥ |
brahmā ca kapilo jīvo viśvāmitraścaturthakaḥ || 22 ||
[Analyze grammar]

anye ca śataśastatra munayo vedapāragāḥ |
tatrādbhutaṃ mahādevo darśayāmāsa bhārata || 23 ||
[Analyze grammar]

yadagnikuṇḍamadhyastho liṃgamūrtirvyadṛśyata |
ahamevāgnimadhyastho havirgṛhṇāmi nityaśaḥ || 24 ||
[Analyze grammar]

etatsaṃdarśanārthāya liṃgamūrtirabhūdvibhuḥ |
talliṃgamatulaṃ devā namaścakrurmudānvitāḥ || 25 ||
[Analyze grammar]

sarvapāpāpahaṃ pārtha sarvakāmaphalapradam |
tatra homāvasāne ca datte himavatā śubhe || 26 ||
[Analyze grammar]

divyaratnānvite skando niṣaṇṇaḥ paramāsane |
sarvamaṃgalasaṃbhārairvidhimaṃtrapuraskṛtam || 27 ||
[Analyze grammar]

abhyaṣiṃcaṃstato devāḥ kumāraṃ śaṃkarātmajam |
iṃdro viṣṇurmahāvīryo brahmarudrau ca phālguna || 28 ||
[Analyze grammar]

ādityādya grahāḥ sarve tathobhāvanilānalau |
ādityā vasavo rudrāḥ sādhyāścaivāśvināvubhau || 29 ||
[Analyze grammar]

viśvedevāśca maruto gaṃdharvāpsarasastathā |
devabrahmarṣayaścaiva vālakhilyā marīcipāḥ || 30 ||
[Analyze grammar]

vidyādharā yogasiddhāḥ pulastyapulahādayaḥ |
pitaraḥ kaśyapo'triśca marīcirbhṛguraṃgirāḥ || 31 ||
[Analyze grammar]

dakṣo'tha manavo ye ca jyotīṃṣi ṛtavastathā |
mūrtimatyaśca sarito mahīprabhṛtikāstathā || 32 ||
[Analyze grammar]

lavaṇādyāḥ samudrāśca prabhāsādyāśca tīrthakāḥ |
pṛthivī dyaurdiśaścaiva pādapāḥ pārvatāstathā || 33 ||
[Analyze grammar]

ādityādyā mātaraśca kurvaṃtyo guhamaṃgalam |
vāsukipramukhā nāgāsthathobhau garuḍāruṇau || 34 ||
[Analyze grammar]

varuṇo dhanadaścaiva yamaḥ sānucarastathā |
rākṣaso nirṛtiścaiva bhūtāni ca palāśanāḥ || 35 ||
[Analyze grammar]

dharmo bṛhaspatiścaiva kapilo gādhinaṃdanaḥ |
bahulatvācca ye noktā vividhā devatāgaṇāḥ || 36 ||
[Analyze grammar]

te ca sarve mahīkūle hyabhyaṣiṃcanmudā guham |
tato mahāsvanāmugrāṃ devadaityādidarpahām || 37 ||
[Analyze grammar]

dadau paśupatistasmai sarvabhūtamahācamūm |
viṣṇurdadau vaijayaṃtīṃ mālāṃ balavivardhinīm || 38 ||
[Analyze grammar]

umā dadau cārajasī vāsasī sūryasaprabhā |
gaṃgā kamaṃḍaluṃ divyamamṛtodbhavamuttamam || 39 ||
[Analyze grammar]

mahī mahānadī tasya cākṣamālāṃ sasāgarā |
dadau mudā kumārāya daṃḍaṃ caiva bṛhaspatiḥ || 40 ||
[Analyze grammar]

garuḍo dayitaṃ putraṃ mayūraṃ citrabarhiṇam |
aruṇastāmracūḍaṃ ca pradadau caraṇāyudham || 41 ||
[Analyze grammar]

chāgaṃ ca varuṇo rājā balavīryasamanvitam |
kṛṣṇājinaṃ tathā brahmā brahmaṇyāya dadau jayam || 42 ||
[Analyze grammar]

caturo'nucarāṃścaiva mahāvīryānbalotkaṭān |
naṃdisenaṃ lohitākṣaṃ ghaṇṭākarṇaṃ ca mānasān || 43 ||
[Analyze grammar]

caturthaṃ cāpyatibalaṃ khyātaṃ kusumamālinam |
tataḥ sthāṇurdadau devo mahāpāriṣadaṃ kratum || 44 ||
[Analyze grammar]

sa hi devāsure yuddhe daityānāṃ bhīmakarmaṇām |
jaghāna dorbhyāṃ saṃkruddhaḥ prayutāni caturdaśa || 45 ||
[Analyze grammar]

yamaḥ prādādanucarau yamakālopamau tadā |
unmāthaṃ ca pramāthaṃ ca mahāvīryau mahādyutī || 46 ||
[Analyze grammar]

subhrājau bhāskarasyaiva yau sadā cānuyāyinau |
tau sūryaḥ kārtikeyāya dadau pārtha mudānvitaḥ || 47 ||
[Analyze grammar]

kailāsaśrṛṅgasaṃkāśau śvetamālyānulepanau |
somo'pyanucarau prādānmaṇiṃ sumaṇimeva ca || 48 ||
[Analyze grammar]

jvālajihvaṃ jyotiṣaṃ ca dadāvagnirmahābalau |
parighaṃ ca balaṃ caiva bhīmaṃ ca sumahābalam || 49 ||
[Analyze grammar]

skaṃdāya trīnanucarāndadau viṣṇururukramaḥ |
utkrośaṃ paṃcajaṃ caiva vajradaṇḍadharāvubhau || 50 ||
[Analyze grammar]

dadau maheśaputrāya vāsavaḥ paravīrahā |
tau hi śatrūnmahendrasya jaghnatuḥ samare bahūn || 51 ||
[Analyze grammar]

vardhanaṃ baṃdhanaṃ caiva āyurvedaviśāradau |
skandāya dadatuḥ prītāvaśvinau bharatarṣabha || 52 ||
[Analyze grammar]

balaṃ cātibalaṃ caiva mahāvaktrau mahābalau |
pradadau kārtikeyāya vāyuścānucarāvubhau || 53 ||
[Analyze grammar]

ghasaṃ cātighasaṃ vīrau varuṇaśca dadau prabhuḥ |
suvarcasaṃ mahātmānaṃ tathaivāpyativarcasam || 54 ||
[Analyze grammar]

himavānpradadau pārtha sākṣāddauhitrakāya vai |
kāṃcanaṃ ca dadau merurmeghamālinameva ca || 55 ||
[Analyze grammar]

ucchritaṃ cātiśṛṃgaṃ ca mahāpāṣāṇayodhinau |
svāheyāya dadau prītaḥ sa viṃdhyaḥ pārṣadau śubhau || 56 ||
[Analyze grammar]

saṃgrahaṃ vigrahaṃ caiva samudro'pi gadhādharau |
pradadau pārṣadau virau mahīnadyā samanvitaḥ || 57 ||
[Analyze grammar]

unmādaṃ puṣpadaṃtaṃ ca śaṃkukarṇaṃ tathaiva ca |
pradadāvagniputrāya pārvatī śubhadarśanā || 58 ||
[Analyze grammar]

jayaṃ mahājayaṃ caiva nāgau jvalanasūnave |
pradadurbalināṃ śreṣṭhau suparṇaḥ pārṣadāvubhau || 59 ||
[Analyze grammar]

evaṃ sādhyāśca rudrāśca vasavaḥ pitarastathā |
sarve jagati ye mukhyā daduḥ skaṃdāya pārṣadān || 60 ||
[Analyze grammar]

nānāvīryānmahāvīryānnānāyudhavibhūṣaṇān |
bahulatvānna śakyaṃte saṃkhyātuṃ te ca phālguna || 61 ||
[Analyze grammar]

mātaśca dadustasmai tadā mātṛgaṇānprabho |
yābhirvyāptāstrayo lokāḥ kalyāṇībhiścarācarāḥ || 62 ||
[Analyze grammar]

prabhāvatī viśālākṣī gopālā gonasā tathā |
apsujātā bṛhaddaṃḍī kālikā bahuputrakā || 63 ||
[Analyze grammar]

bhayaṃkarī ca cakrāṃgī tīrthanemiśca mādhavī |
gītapriyā alātākṣī caṭulā śalabhāmukhī || 64 ||
[Analyze grammar]

vidyujjihvā rudrakālī śatolūkhalamekhalā |
śataghaṃṭākiṃkiṇikā cakrākṣī catvarālayā || 65 ||
[Analyze grammar]

pūtanā rodanā tvāmā koṭarā meghavāhinī |
ūrdhvaveṇīdharā caiva jarāyurjarjarānanā || 66 ||
[Analyze grammar]

khaṭakheṭī dahadahā tathā dhamadhamā jayā |
bahuveṇī bahuśīrā bahupādā bahustanī || 67 ||
[Analyze grammar]

śatolūkamukhī kṛṣṇā karṇaprāvaraṇā tathā |
śūnyālayā dhānyavāsā paśudā dhānyadā sadā || 68 ||
[Analyze grammar]

etāścānyāśca bahvyaśca mātaro bharatarṣabha |
bahulatvādahaṃ tāsāṃ na saṃkhyātumihotsahe || 69 ||
[Analyze grammar]

vṛkṣacatvaravāsinyaścatuṣpathaniveśanāḥ |
guhāsmaśānavāsinyaḥ śailaprasravaṇālayāḥ || 70 ||
[Analyze grammar]

nānābharaṇaveṣāstā nānāmūrtidharāstathā |
nānābhāṣāyudhadharāḥ parivavrustadā guham || 71 ||
[Analyze grammar]

tataḥ sa śuśubhe śrīmānguho guha ivāparaḥ |
saināpatye cābhiṣikto devairnānāmunīśvaraiḥ || 72 ||
[Analyze grammar]

tataḥ praṇamya sarvāṃstā nekaikatvena pāvakiḥ |
vriyatāṃ vara ityāha bhavabrahmapurogamān || 73 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 30

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: